Sundarakanda Sarga (Chapter) 29 – sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| śubhanimittāni ||

tathāgatāṁ tāṁ vyathitāmaninditāṁ
vyapētaharṣāṁ paridīnamānasām |
śubhāṁ nimittāni śubhāni bhējirē
naraṁ śriyā juṣṭamivōpajīvinaḥ || 1 ||

tasyāḥ śubhaṁ vāmamarālapakṣma-
-rājīvr̥taṁ kr̥ṣṇaviśālaśuklam |
prāspandataikaṁ nayanaṁ sukēśyā
mīnāhataṁ padmamivābhitāmram || 2 ||

bhujaśca cārvañcitapīnavr̥ttaḥ
parārdhyakālāgarucandanārhaḥ |
anuttamēnādhyuṣitaḥ priyēṇa
cirēṇa vāmaḥ samavēpatāśu || 3 ||

gajēndrahastapratimaśca pīna-
-stayōrdvayōḥ saṁhatayōḥ sujātaḥ |
praspandamānaḥ punarūrurasyā
rāmaṁ purastātsthitamācacakṣē || 4 ||

śubhaṁ punarhēmasamānavarṇa-
-mīṣadrajōdhvastamivāmalākṣyāḥ |
vāsaḥ sthitāyāḥ śikharāgradatyāḥ
kiñcitparisraṁsata cārugātryāḥ || 5 ||

ētairnimittairaparaiśca subhrūḥ
sambōdhitā prāgapi sādhu siddhaiḥ |
vātātapaklāntamiva pranaṣṭaṁ
varṣēṇa bījaṁ pratisañjaharṣa || 6 ||

tasyāḥ punarbimbaphalādharōṣṭhaṁ
svakṣibhrukēśāntamarālapakṣma |
vaktraṁ babhāsē sitaśukladaṁṣṭraṁ
rāhōrmukhāccandra iva pramuktaḥ || 7 ||

sā vītaśōkā vyapanītatandrī
śāntajvarā harṣavivr̥ddhasattvā |
aśōbhatāryā vadanēna śuklē
śītāṁśunā rātririvōditēna || 8 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||

sundarakāṇḍa triṁśaḥ sargaḥ (30)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed