Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śubhanimittāni ||
tathāgatāṁ tāṁ vyathitāmaninditāṁ
vyapētaharṣāṁ paridīnamānasām |
śubhāṁ nimittāni śubhāni bhējirē
naraṁ śriyā juṣṭamivōpajīvinaḥ || 1 ||
tasyāḥ śubhaṁ vāmamarālapakṣma-
-rājīvr̥taṁ kr̥ṣṇaviśālaśuklam |
prāspandataikaṁ nayanaṁ sukēśyā
mīnāhataṁ padmamivābhitāmram || 2 ||
bhujaśca cārvañcitapīnavr̥ttaḥ
parārdhyakālāgarucandanārhaḥ |
anuttamēnādhyuṣitaḥ priyēṇa
cirēṇa vāmaḥ samavēpatāśu || 3 ||
gajēndrahastapratimaśca pīna-
-stayōrdvayōḥ saṁhatayōḥ sujātaḥ |
praspandamānaḥ punarūrurasyā
rāmaṁ purastātsthitamācacakṣē || 4 ||
śubhaṁ punarhēmasamānavarṇa-
-mīṣadrajōdhvastamivāmalākṣyāḥ |
vāsaḥ sthitāyāḥ śikharāgradatyāḥ
kiñcitparisraṁsata cārugātryāḥ || 5 ||
ētairnimittairaparaiśca subhrūḥ
sambōdhitā prāgapi sādhu siddhaiḥ |
vātātapaklāntamiva pranaṣṭaṁ
varṣēṇa bījaṁ pratisañjaharṣa || 6 ||
tasyāḥ punarbimbaphalādharōṣṭhaṁ
svakṣibhrukēśāntamarālapakṣma |
vaktraṁ babhāsē sitaśukladaṁṣṭraṁ
rāhōrmukhāccandra iva pramuktaḥ || 7 ||
sā vītaśōkā vyapanītatandrī
śāntajvarā harṣavivr̥ddhasattvā |
aśōbhatāryā vadanēna śuklē
śītāṁśunā rātririvōditēna || 8 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
sundarakāṇḍa triṁśaḥ sargaḥ (30)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.