Sundarakanda Sarga (Chapter) 30 – sundarakāṇḍa triṁśaḥ sargaḥ (30)


|| hanūmatkr̥tyākr̥tyavicintanam ||

hanumānapi viśrāntaḥ sarvaṁ śuśrāva tattvataḥ |
sītāyāstrijaṭāyāśca rākṣasīnāṁ ca tarjanam || 1 ||

avēkṣamāṇastāṁ dēvīṁ dēvatāmiva nandanē |
tatō bahuvidhāṁ cintāṁ cintayāmāsa vānaraḥ || 2 ||

yāṁ kapīnāṁ sahasrāṇi subahūnyayutāni ca |
dikṣu sarvāsu mārgantē sēyamāsāditā mayā || 3 ||

cārēṇa tu suyuktēna śatrōḥ śaktimavēkṣatā |
gūḍhēna caratā tāvadavēkṣitamidaṁ mayā || 4 ||

rākṣasānāṁ viśēṣaśca purī cēyamavēkṣitā |
rākṣasādhipatērasya prabhāvō rāvaṇasya ca || 5 ||

yuktaṁ tasyāpramēyasya sarvasattvadayāvataḥ |
samāśvāsayituṁ bhāryāṁ patidarśanakāṅkṣiṇīm || 6 ||

ahamāśvāsayāmyēnāṁ pūrṇacandranibhānanām |
adr̥ṣṭaduḥkhāṁ duḥkhārtāṁ duḥkhasyāntamagacchatīm || 7 ||

yadyapyahamimāṁ dēvīṁ śōkōpahatacētanām |
anāśvāsya gamiṣyāmi dōṣavadgamanaṁ bhavēt || 8 ||

gatē hi mayi tatrēyaṁ rājaputrī yaśasvinī |
paritrāṇamavindantī jānakī jīvitaṁ tyajēt || 9 ||

mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ |
samāśvāsayituṁ nyāyyaḥ sītādarśanalālasaḥ || 10 ||

niśācarīṇāṁ pratyakṣamanarhaṁ cāpi bhāṣaṇam |
kathaṁ nu khalu kartavyamidaṁ kr̥cchragatō hyaham || 11 ||

anēna rātriśēṣēṇa yadi nāśvāsyatē mayā |
sarvathā nāsti sandēhaḥ parityakṣyati jīvitam || 12 ||

rāmaśca yadi pr̥cchēnmāṁ kiṁ māṁ sītā:’bravīdvacaḥ |
kimahaṁ taṁ pratibrūyāmasambhāṣya sumadhyamām || 13 ||

sītāsandēśarahitaṁ māmitastvarayā gatam |
nirdahēdapi kākutsthaḥ kruddhastīvrēṇa cakṣuṣā || 14 ||

yadi cōdyōjayiṣyāmi bhartāraṁ rāmakāraṇāt |
vyarthamāgamanaṁ tasya sasainyasya bhaviṣyati || 15 ||

antaraṁ tvahamāsādya rākṣasīnāmiha sthitaḥ |
śanairāśvāsayiṣyāmi santāpabahulāmimām || 16 ||

ahaṁ tvatitanuścaiva vānaraśca viśēṣataḥ |
vācaṁ cōdāhariṣyāmi mānuṣīmiha saṁskr̥tām || 17 ||

yadi vācaṁ pradāsyāmi dvijātiriva saṁskr̥tām |
rāvaṇaṁ manyamānā māṁ sītā bhītā bhaviṣyati || 18 ||

vānarasya viśēṣēṇa kathaṁ syādabhibhāṣaṇam |
avaśyamēva vaktavyaṁ mānuṣaṁ vākyamarthavat || 19 ||

mayā sāntvayituṁ śakyā nānyathēyamaninditā |
sēyamālōkya mē rūpaṁ jānakī bhāṣitaṁ tathā || 20 ||

rakṣōbhistrāsitā pūrvaṁ bhūyastrāsaṁ gamiṣyati |
tatō jātaparitrāsā śabdaṁ kuryānmanasvinī || 21 ||

jānamānā viśālākṣī rāvaṇaṁ kāmarūpiṇam |
sītayā ca kr̥tē śabdē sahasā rākṣasīgaṇaḥ || 22 ||

nānāpraharaṇō ghōraḥ samēyādantakōpamaḥ |
tatō māṁ samparikṣipya sarvatō vikr̥tānanāḥ || 23 ||

vadhē ca grahaṇē caiva kuryuryatnaṁ yathābalam |
gr̥hya śākhāḥ praśākhāśca skandhāṁścōttamaśākhinām || 24 ||

dr̥ṣṭvā viparidhāvantaṁ bhavēyurbhayaśaṅkitāḥ |
mama rūpaṁ ca samprēkṣya vanē vicaratō mahat || 25 ||

rākṣasyō bhayavitrastā bhavēyurvikr̥tānanāḥ |
tataḥ kuryuḥ samāhvānaṁ rākṣasyō rakṣasāmapi || 26 ||

rākṣasēndraniyuktānāṁ rākṣasēndranivēśanē |
tē śūlaśaktinistriṁśavividhāyudhapāṇayaḥ || 27 ||

āpatēyurvimardē:’sminvēgēnōdvignakāriṇaḥ |
saṁruddhastaiḥ suparitō vidhamanrakṣasāṁ balam || 28 ||

śaknuyāṁ na tu samprāptuṁ paraṁ pāraṁ mahōdadhēḥ |
māṁ vā gr̥hṇīyurāplutya bahavaḥ śīghrakāriṇaḥ || 29 ||

syādiyaṁ cāgr̥hītārthā mama ca grahaṇaṁ bhavēt |
hiṁsābhirucayō hiṁsyurimāṁ vā janakātmajām || 30 ||

vipannaṁ syāttataḥ kāryaṁ rāmasugrīvayōridam |
uddēśē naṣṭamārgē:’sminrākṣasaiḥ parivāritē || 31 ||

sāgarēṇa parikṣiptē guptē vasati jānakī |
viśastē vā gr̥hītē vā rakṣōbhirmayi samyugē || 32 ||

nānyaṁ paśyāmi rāmasya sāhāyyaṁ kāryasādhanē |
vimr̥śaṁśca na paśyāmi yō hatē mayi vānaraḥ || 33 ||

śatayōjanavistīrṇaṁ laṅghayēta mahōdadhim |
kāmaṁ hantuṁ samarthō:’smi sahasrāṇyapi rakṣasām || 34 ||

na tu śakṣyāmi samprāptuṁ paraṁ pāraṁ mahōdadhēḥ |
asatyāni ca yuddhāni saṁśayō mē na rōcatē || 35 ||

kaśca niḥsaṁśayaṁ kāryaṁ kuryātprājñaḥ sasaṁśayam |
prāṇatyāgaśca vaidēhyā bhavēdanabhibhāṣaṇē || 36 ||

ēṣa dōṣō mahānhi syānmama sītābhibhāṣaṇē |
bhūtāścārthā vinaśyanti dēśakālavirōdhitāḥ || 37 ||

viklavaṁ dūtamāsādya tamaḥ sūryōdayē yathā |
arthānarthāntarē buddhirniścitā:’pi na śōbhatē || 38 ||

ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ |
na vinaśyētkathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavēt || 39 ||

laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavēt |
kathaṁ nu khalu vākyaṁ mē śr̥ṇuyānnōdvijēta vā || 40 ||

iti sañcintya hanumāṁścakāra matimānmatim |
rāmamakliṣṭakarmāṇaṁ svabandhumanukīrtayan || 41 ||

naināmudvējayiṣyāmi tadbandhugatamānasām |
ikṣvākūṇāṁ variṣṭhasya rāmasya viditātmanaḥ || 42 ||

śubhāni dharmayuktāni vacanāni samarpayan |
śrāvayiṣyāmi sarvāṇi madhurāṁ prabruvangiram |
śraddhāsyati yathā hīyaṁ tathā sarvaṁ samādadhē || 43 ||

iti sa bahuvidhaṁ mahānubhāvō
jagatipatēḥ pramadāmavēkṣamāṇaḥ |
madhuramavitathaṁ jagāda vākyaṁ
drumaviṭapāntaramāsthitō hanūmān || 44 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē triṁśaḥ sargaḥ || 30 ||

sundarakāṇḍa ēkatriṁśaḥ sargaḥ (31)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed