Sundarakanda Sarga (Chapter) 31 – sundarakāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| rāmavr̥ttasaṁśravaḥ ||

ēvaṁ bahuvidhāṁ cintāṁ cintayitvā mahākapiḥ |
saṁśravē madhuraṁ vākyaṁ vaidēhyā vyājahāra ha || 1 ||

rājā daśarathō nāma rathakuñjaravājimān |
puṇyaśīlō mahākīrtirr̥jurāsīnmahāyaśāḥ || 2 ||

rājarṣīṇāṁ guṇaśrēṣṭhastapasā carṣibhiḥ samaḥ |
cakravartikulē jātaḥ purandarasamō balē || 3 ||

ahiṁsāratirakṣudrō ghr̥ṇī satyaparākramaḥ |
mukhyaścēkṣvākuvaṁśasya lakṣmīvām̐llakṣmivardhanaḥ || 4 ||

pārthivavyañjanairyuktaḥ pr̥thuśrīḥ pārthivarṣabhaḥ |
pr̥thivyāṁ caturantāyāṁ viśrutaḥ sukhadaḥ sukhī || 5 ||

tasya putraḥ priyō jyēṣṭhastārādhipanibhānanaḥ |
rāmō nāma viśēṣajñaḥ śrēṣṭhaḥ sarvadhanuṣmatām || 6 ||

rakṣitā svasya vr̥ttasya svajanasya ca rakṣitā | [dharmasya]
rakṣitā jīvalōkasya dharmasya ca parantapaḥ || 7 ||

tasya satyābhisandhasya vr̥ddhasya vacanātpituḥ |
sabhāryaḥ saha ca bhrātrā vīraḥ pravrājitō vanam || 8 ||

tēna tatra mahāraṇyē mr̥gayāṁ paridhāvatā |
rākṣasā nihatāḥ śūrā bahavaḥ kāmarūpiṇaḥ || 9 ||

janasthānavadhaṁ śrutvā hatau ca kharadūṣaṇau |
tatastvamarṣāpahr̥tā jānakī rāvaṇēna tu || 10 ||

vañcayitvā vanē rāmaṁ mr̥garūpēṇa māyayā |
sa mārgamāṇastāṁ dēvīṁ rāmaḥ sītāmaninditām || 11 ||

āsasāda vanē mitraṁ sugrīvaṁ nāma vānaram |
tataḥ sa vālinaṁ hatvā rāmaḥ parapurañjayaḥ || 12 ||

prāyacchatkapirājyaṁ tatsugrīvāya mahābalaḥ |
sugrīvēṇāpi sandiṣṭā harayaḥ kāmarūpiṇaḥ || 13 ||

dikṣu sarvāsu tāṁ dēvīṁ vicinvanti sahasraśaḥ |
ahaṁ sampātivacanācchatayōjanamāyatam || 14 ||

asyā hētōrviśālākṣyāḥ sāgaraṁ vēgavānplutaḥ |
yathārūpāṁ yathāvarṇāṁ yathālakṣmīṁ ca niścitām || 15 ||

aśrauṣaṁ rāghavasyāhaṁ sēyamāsāditā mayā |
virarāmaivamuktvā:’sau vācaṁ vānarapuṅgavaḥ || 16 ||

jānakī cāpi tacchrutvā vismayaṁ paramaṁ gatā |
tataḥ sā vakrakēśāntā sukēśī kēśasaṁvr̥tam |
unnamya vadanaṁ bhīruḥ śiṁśupāvr̥kṣamaikṣata || 17 ||

niśamya sītā vacanaṁ kapēśca
diśaśca sarvāḥ pradiśaśca vīkṣya |
svayaṁ praharṣaṁ paramaṁ jagāma
sarvātmanā rāmamanusmarantī || 18 ||

sā tiryagūrdhvaṁ ca tathāpyadhastā-
-nnirīkṣamāṇā tamacintyabuddhim |
dadarśa piṅgādhipatēramātyaṁ
vātātmajaṁ sūryamivōdayastham || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||

sundarakāṇḍa dvātriṁśaḥ sargaḥ (32)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed