Sundarakanda Sarga (Chapter) 32 – sundarakāṇḍa dvātriṁśaḥ sargaḥ (32)


|| sītāvitarkaḥ ||

tataḥ śākhāntarē līnaṁ dr̥ṣṭvā calitamānasā |
vēṣṭitārjunavastraṁ taṁ vidyutsaṅghātapiṅgalam || 1 ||

sā dadarśa kapiṁ tatra praśritaṁ priyavādinam |
phullāśōkōtkarābhāsaṁ taptacāmīkarēkṣaṇam || 2 ||

[* sā:’tha dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadavasthitam | *]
maithilī cintayāmāsa vismayaṁ paramaṁ gatā |
ahō bhīmamidaṁ rūpaṁ vānarasya durāsadam || 3 ||

durnirīkṣyamiti jñātvā punarēva mumōha sā |
vilalāpa bhr̥śaṁ sītā karuṇaṁ bhayamōhitā || 4 ||

rāmarāmēti duḥkhārtā lakṣmaṇēti ca bhāminī |
rurōda bahudhā sītā mandaṁ mandasvarā satī || 5 ||

sā taṁ dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadupasthitam |
maithilī cintayāmāsa svapnō:’yamiti bhāminī || 6 ||

sā vīkṣamāṇā pr̥thubhugnavaktraṁ
śākhāmr̥gēndrasya yathōktakāram |
dadarśa piṅgādhipatēramātyaṁ
vātātmajaṁ buddhimatāṁ variṣṭham || 7 ||

sā taṁ samīkṣyaiva bhr̥śaṁ visañjñā
gatāsukalpēva babhūva sītā |
cirēṇa sañjñāṁ pratilabhya bhūyō
vicintayāmāsa viśālanētrā || 8 ||

svapnē mayā:’yaṁ vikr̥tō:’dya dr̥ṣṭaḥ
śākhāmr̥gaḥ śāstragaṇairniṣiddhaḥ |
svastyastu rāmāya salakṣmaṇāya
tathā piturmē janakasya rājñaḥ || 9 ||

svapnō:’pi nāyaṁ na hi mē:’sti nidrā
śōkēna duḥkhēna ca pīḍitāyāḥ |
sukhaṁ hi mē nāsti yatō:’smi hīnā
tēnēndupūrṇapratimānanēna || 10 ||

rāmēti rāmēti sadaiva buddhyā
vicintya vācā bruvatī tamēva |
tasyānurūpāṁ ca kathāṁ tamartha-
-mēvaṁ prapaśyāmi tathā śr̥ṇōmi || 11 ||

ahaṁ hi tasyādya manōbhavēna
sampīḍitā tadgatasarvabhāvā |
vicintayantī satataṁ tamēva
tathaiva paśyāmi tathā śr̥ṇōmi || 12 ||

manōrathaḥ syāditi cintayāmi
tathāpi buddhyā ca vitarkayāmi |
kiṁ kāraṇaṁ tasya hi nāsti rūpaṁ
suvyaktarūpaśca vadatyayaṁ mām || 13 ||

namō:’stu vācaspatayē savajriṇē
svayambhuvē caiva hutāśanāya ca |
anēna cōktaṁ yadidaṁ mamāgratō
vanaukasā tacca tathā:’stu nānyathā || 14 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||

sundarakāṇḍa trayastriṁśaḥ sargaḥ (33)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed