Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvitarkaḥ ||
tataḥ śākhāntarē līnaṁ dr̥ṣṭvā calitamānasā |
vēṣṭitārjunavastraṁ taṁ vidyutsaṅghātapiṅgalam || 1 ||
sā dadarśa kapiṁ tatra praśritaṁ priyavādinam |
phullāśōkōtkarābhāsaṁ taptacāmīkarēkṣaṇam || 2 ||
[* sā:’tha dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadavasthitam | *]
maithilī cintayāmāsa vismayaṁ paramaṁ gatā |
ahō bhīmamidaṁ rūpaṁ vānarasya durāsadam || 3 ||
durnirīkṣyamiti jñātvā punarēva mumōha sā |
vilalāpa bhr̥śaṁ sītā karuṇaṁ bhayamōhitā || 4 ||
rāmarāmēti duḥkhārtā lakṣmaṇēti ca bhāminī |
rurōda bahudhā sītā mandaṁ mandasvarā satī || 5 ||
sā taṁ dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadupasthitam |
maithilī cintayāmāsa svapnō:’yamiti bhāminī || 6 ||
sā vīkṣamāṇā pr̥thubhugnavaktraṁ
śākhāmr̥gēndrasya yathōktakāram |
dadarśa piṅgādhipatēramātyaṁ
vātātmajaṁ buddhimatāṁ variṣṭham || 7 ||
sā taṁ samīkṣyaiva bhr̥śaṁ visañjñā
gatāsukalpēva babhūva sītā |
cirēṇa sañjñāṁ pratilabhya bhūyō
vicintayāmāsa viśālanētrā || 8 ||
svapnē mayā:’yaṁ vikr̥tō:’dya dr̥ṣṭaḥ
śākhāmr̥gaḥ śāstragaṇairniṣiddhaḥ |
svastyastu rāmāya salakṣmaṇāya
tathā piturmē janakasya rājñaḥ || 9 ||
svapnō:’pi nāyaṁ na hi mē:’sti nidrā
śōkēna duḥkhēna ca pīḍitāyāḥ |
sukhaṁ hi mē nāsti yatō:’smi hīnā
tēnēndupūrṇapratimānanēna || 10 ||
rāmēti rāmēti sadaiva buddhyā
vicintya vācā bruvatī tamēva |
tasyānurūpāṁ ca kathāṁ tamartha-
-mēvaṁ prapaśyāmi tathā śr̥ṇōmi || 11 ||
ahaṁ hi tasyādya manōbhavēna
sampīḍitā tadgatasarvabhāvā |
vicintayantī satataṁ tamēva
tathaiva paśyāmi tathā śr̥ṇōmi || 12 ||
manōrathaḥ syāditi cintayāmi
tathāpi buddhyā ca vitarkayāmi |
kiṁ kāraṇaṁ tasya hi nāsti rūpaṁ
suvyaktarūpaśca vadatyayaṁ mām || 13 ||
namō:’stu vācaspatayē savajriṇē
svayambhuvē caiva hutāśanāya ca |
anēna cōktaṁ yadidaṁ mamāgratō
vanaukasā tacca tathā:’stu nānyathā || 14 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
sundarakāṇḍa trayastriṁśaḥ sargaḥ (33)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.