Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmajjānakīsaṁvādōpakramaḥ ||
sō:’vatīrya drumāttasmādvidrumapratimānanaḥ |
vinītavēṣaḥ kr̥paṇaḥ praṇipatyōpasr̥tya ca || 1 ||
tāmabravīnmahātējā hanūmānmārutātmajaḥ |
śirasyañjalimādhāya sītāṁ madhurayā girā || 2 ||
kā nu padmapalāśākṣi kliṣṭakauśēyavāsini |
drumasya śākhāmālambya tiṣṭhasi tvamaninditē || 3 ||
kimarthaṁ tava nētrābhyāṁ vāri sravati śōkajam |
puṇḍarīkapalāśābhyāṁ viprakīrṇamivōdakam || 4 ||
surāṇāmasurāṇāṁ vā nāgagandharvarakṣasām |
yakṣāṇāṁ kinnarāṇāṁ vā kā tvaṁ bhavasi śōbhanē || 5 ||
kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē |
vasūnāṁ vā varārōhē dēvatā pratibhāsi mē || 6 ||
kiṁ nu candramasā hīnā patitā vibudhālayāt |
rōhiṇī jyōtiṣāṁ śrēṣṭhā śrēṣṭhā sarvaguṇānvitā || 7 ||
kā tvaṁ bhavasi kalyāṇi tvamaninditalōcanē |
kōpādvā yadi vā mōhādbhartāramasitēkṣaṇē || 8 ||
vasiṣṭhaṁ kōpayitvā tvaṁ nāsi kalyāṇyarundhatī |
kō nu putraḥ pitā bhrātā bhartā vā tē sumadhyamē || 9 ||
asmāllōkādamuṁ lōkaṁ gataṁ tvamanuśōcasi |
rōdanādatiniḥśvāsādbhūmisaṁsparśanādapi || 10 ||
na tvāṁ dēvīmahaṁ manyē rājñaḥ sañjñāvadhāraṇāt |
vyañjanāni ca tē yāni lakṣaṇāni ca lakṣayē || 11 ||
mahiṣī bhūmipālasya rājakanyā:’si mē matā |
rāvaṇēna janasthānādbalādapahr̥tā yadi || 12 ||
sītā tvamasi bhadraṁ tē tanmamācakṣva pr̥cchataḥ |
yathā hi tava vai dainyaṁ rūpaṁ cāpyatimānuṣam || 13 ||
tapasā cānvitō vēṣastvaṁ rāmamahiṣī dhruvam |
sā tasya vacanaṁ śrutvā rāmakīrtanaharṣitā || 14 ||
uvāca vākyaṁ vaidēhī hanumantaṁ drumāśritam |
pr̥thivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ || 15 ||
snuṣā daśarathasyāhaṁ śatrusainyapramāthinaḥ | [pratāpinaḥ]
duhitā janakasyāhaṁ vaidēhasya mahātmanaḥ || 16 ||
sītā ca nāma nāmnāhaṁ bhāryā rāmasya dhīmataḥ |
samā dvādaśa tatrāhaṁ rāghavasya nivēśanē || 17 ||
bhuñjānā mānuṣānbhōgānsarvakāmasamr̥ddhinī |
tatra trayōdaśē varṣē rājyēnēkṣvākunandanam || 18 ||
abhiṣēcayituṁ rājā sōpādhyāyaḥ pracakramē |
tasminsambhriyamāṇē tu rāghavasyābhiṣēcanē || 19 ||
kaikēyī nāma bhartāraṁ dēvī vacanamabravīt |
na pibēyaṁ na khādēyaṁ pratyahaṁ mama bhōjanam || 20 ||
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē |
yattaduktaṁ tvayā vākyaṁ prītyā nr̥patisattama || 21 ||
taccēnna vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ |
sa rājā satyavāgdēvyā varadānamanusmaran || 22 ||
mumōha vacanaṁ śrutvā kaikēyyāḥ krūramapriyam |
tatastu sthavirō rājā satyē dharmē vyavasthitaḥ || 23 ||
jyēṣṭhaṁ yaśasvinaṁ putraṁ rudanrājyamayācata |
sa piturvacanaṁ śrīmānabhiṣēkātparaṁ priyam || 24 ||
manasā pūrvamāsādya vācā pratigr̥hītavān |
dadyānna pratigr̥hṇīyānna brūyatkiñcidapriyam || 25 ||
api jīvitahētōrvā rāmaḥ satyaparākramaḥ |
sa vihāyōttarīyāṇi mahārhāṇi mahāyaśāḥ || 26 ||
visr̥jya manasā rājyaṁ jananyai māṁ samādiśat |
sā:’haṁ tasyāgratastūrṇaṁ prasthitā vanacāriṇī || 27 ||
na hi mē tēna hīnāyā vāsaḥ svargē:’pi rōcatē |
prāgēva tu mahābhāgaḥ saumitrirmitranandanaḥ || 28 ||
pūrvajasyānuyātrārthē drumacīrairalaṅkr̥taḥ |
tē vayaṁ bharturādēśaṁ bahumānya dr̥ḍhavratāḥ || 29 ||
praviṣṭāḥ sma purādr̥ṣṭaṁ vanaṁ gambhīradarśanam |
vasatō daṇḍakāraṇyē tasyāhamamitaujasaḥ || 30 ||
rakṣasā:’pahr̥tā bhāryā rāvaṇēna durātmanā |
dvau māsau tēna mē kālō jīvitānugrahaḥ kr̥taḥ |
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatastyakṣyāmi jīvitam || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
sundarakāṇḍa catustriṁśaḥ sargaḥ (34)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.