Sundarakanda Sarga (Chapter) 34 – sundarakāṇḍa catustriṁśaḥ sargaḥ (34)


|| rāvaṇaśaṅkānivāraṇam ||

tasyāstadvacanaṁ śrutvā hanumānhariyūthapaḥ |
duḥkhādduḥkhābhibhūtāyāḥ sāntvamuttaramabravīt || 1 ||

ahaṁ rāmasya sandēśāddēvi dūtastavāgataḥ |
vaidēhi kuśalī rāmastvāṁ ca kauśalamabravīt || 2 ||

yō brāhmamastraṁ vēdāṁśca vēda vēdavidāṁ varaḥ |
sa tvāṁ dāśarathī rāmō dēvi kauśalamabravīt || 3 ||

lakṣmaṇaśca mahātējā bhartustē:’nucaraḥ priyaḥ |
kr̥tavān śōkasantaptaḥ śirasā tē:’bhivādanam || 4 ||

sā tayōḥ kuśalaṁ dēvī niśamya narasiṁhayōḥ |
prītisaṁhr̥ṣṭasarvāṅgī hanumantamathābravīt || 5 ||

kalyāṇī bata gāthēyaṁ laukikī pratibhāti mā |
ēti jīvantamānandō naraṁ varṣaśatādapi || 6 ||

tayā samāgatē tasminprītirutpāditā:’dbhutā |
parasparēṇa cālāpaṁ viśvastau tau pracakratuḥ || 7 ||

tasyāstadvacanaṁ śrutvā hanumānhariyūthapaḥ |
sītāyāḥ śōkadīnāyāḥ samīpamupacakramē || 8 ||

yathā yathā samīpaṁ sa hanumānupasarpati |
tathā tathā rāvaṇaṁ sā taṁ sītā pariśaṅkatē || 9 ||

ahō dhigduṣkr̥tamidaṁ kathitaṁ hi yadasya mē |
rūpāntaramupāgamya sa ēvāyaṁ hi rāvaṇaḥ || 10 ||

tāmaśōkasya śākhāṁ sā vimuktvā śōkakarśitā |
tasyāmēvānavadyāṅgī dharaṇyāṁ samupāviśat || 11 ||

hanumānapi duḥkhārtāṁ tāṁ dr̥ṣṭvā bhayamōhitām |
avandata mahābāhustatastāṁ janakātmajām || 12 ||

sā cainaṁ bhayavitrastā bhūyō naivābhyudaikṣata |
taṁ dr̥ṣṭvā vandamānaṁ tu sītā śaśinibhānanā || 13 ||

abravīddīrghamucchvasya vānaraṁ madhurasvarā |
māyāṁ praviṣṭō māyāvī yadi tvaṁ rāvaṇaḥ svayam || 14 ||

utpādayasi mē bhūyaḥ santāpaṁ tanna śōbhanam |
svaṁ parityajya rūpaṁ yaḥ parivrājakarūpadhr̥t || 15 ||

janasthānē mayā dr̥ṣṭastvaṁ sa ēvāsi rāvaṇaḥ |
upavāsakr̥śāṁ dīnāṁ kāmarūpa niśācara || 16 ||

santāpayasi māṁ bhūyaḥ santaptāṁ tanna śōbhanam |
athavā naitadēvaṁ hi yanmayā pariśaṅkitam || 17 ||

manasō hi mama prītirutpannā tava darśanāt |
yadi rāmasya dūtastvamāgatō bhadramastu tē || 18 ||

pr̥cchāmi tvāṁ hariśrēṣṭha priyā rāmakathā hi mē |
guṇānrāmasya kathaya priyasya mama vānara || 19 ||

cittaṁ harasi mē saumya nadīkūlaṁ yathā rayaḥ |
ahō svapnasya sukhatā yāhamēvaṁ cirāhr̥tā || 20 ||

prēṣitaṁ nāma paśyāmi rāghavēṇa vanaukasam |
svapnē:’pi yadyahaṁ vīraṁ rāghavaṁ sahalakṣmaṇam || 21 ||

paśyēyaṁ nāvasīdēyaṁ svapnō:’pi mama matsarī |
nāhaṁ svapnamimaṁ manyē svapnē dr̥ṣṭvā hi vānaram || 22 ||

na śakyō:’bhyudayaḥ prāptuṁ prāptaścābhyudayō mama |
kiṁ nu syāccittamōhō:’yaṁ bhavēdvātagatistviyam || 23 ||

unmādajō vikārō vā syādiyaṁ mr̥gatr̥ṣṇikā |
athavā nāyamunmādō mōhō:’pyunmādalakṣaṇaḥ || 24 ||

sambudhyē cāhamātmānamimaṁ cāpi vanaukasam |
ityēvaṁ bahudhā sītā sampradhārya balābalam || 25 ||

rakṣasāṁ kāmarūpatvānmēnē taṁ rākṣasādhipam |
ētāṁ buddhiṁ tadā kr̥tvā sītā sā tanumadhyamā || 26 ||

na prativyājahārātha vānaraṁ janakātmajā |
sītāyāścintitaṁ buddhvā hanumānmārutātmajaḥ || 27 ||

śrōtrānukūlairvacanaistadā tāṁ sampraharṣayat |
āditya iva tējasvī lōkakāntaḥ śaśī yathā || 28 ||

rājā sarvasya lōkasya dēvō vaiśravaṇō yathā |
vikramēṇōpapannaśca yathā viṣṇurmahāyaśāḥ || 29 ||

satyavādī madhuravāgdēvō vācaspatiryathā |
rūpavānsubhagaḥ śrīmānkandarpa iva mūrtimān || 30 ||

sthānakrōdhaḥ prahartā ca śrēṣṭhō lōkē mahārathaḥ |
bāhucchāyāmavaṣṭabdhō yasya lōkō mahātmanaḥ || 31 ||

apakr̥ṣyāśramapadānmr̥garūpēṇa rāghavam |
śūnyē yēnāpanītāsi tasya drakṣyasi yatphalam || 32 ||

na cirādrāvaṇaṁ saṅkhyē yō vadhiṣyati vīryavān |
rōṣapramuktairiṣubhirjvaladbhiriva pāvakaiḥ || 33 ||

tēnāhaṁ prēṣitō dūtastvatsakāśamihāgataḥ |
tvadviyōgēna duḥkhārtaḥ sa tvāṁ kauśalamabravīt || 34 ||

lakṣmaṇaśca mahātējāḥ sumitrānandavardhanaḥ |
abhivādya mahābāhuḥ sa tvāṁ kauśalamabravīt || 35 ||

rāmasya ca sakhā dēvi sugrīvō nāma vānaraḥ |
rājā vānaramukhyānāṁ sa tvāṁ kauśalamabravīt || 36 ||

nityaṁ smarati rāmastvāṁ sasugrīvaḥ salakṣmaṇaḥ |
diṣṭyā jīvasi vaidēhi rākṣasīvaśamāgatā || 37 ||

na cirāddrakṣyasē rāmaṁ lakṣmaṇaṁ ca mahābalam |
madhyē vānarakōṭīnāṁ sugrīvaṁ cāmitaujasam || 38 ||

ahaṁ sugrīvasacivō hanumānnāma vānaraḥ |
praviṣṭō nagarīṁ laṅkāṁ laṅghayitvā mahōdadhim || 39 ||

kr̥tvā mūrdhni padanyāsaṁ rāvaṇasya durātmanaḥ |
tvāṁ draṣṭumupayātō:’haṁ samāśritya parākramam || 40 ||

nāhamasmi tathā dēvi yathā māmavagacchasi |
viśaṅkā tyajyatāmēṣā śraddhatsva vadatō mama || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catustriṁśaḥ sargaḥ || 34 ||

sundarakāṇḍa pañcatriṁśaḥ sargaḥ (35)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed