Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāsōtpādanam ||
tāṁ tu rāmakathāṁ śrutvā vaidēhī vānararṣabhāt |
uvāca vacanaṁ sāntvamidaṁ madhurayā girā || 1 ||
kva tē rāmēṇa saṁsargaḥ kathaṁ jānāsi lakṣmaṇam |
vānarāṇāṁ narāṇāṁ ca kathamāsītsamāgamaḥ || 2 ||
yāni rāmasya liṅgāni lakṣmaṇasya ca vānara |
tāni bhūyaḥ samācakṣva na māṁ śōkaḥ samāviśēt || 3 ||
kīdr̥śaṁ tasya saṁsthānaṁ rūpaṁ rāmasya kīdr̥śam |
kathamūrū kathaṁ bāhū lakṣmaṇasya ca śaṁsa mē || 4 ||
ēvamuktastu vaidēhyā hanumānpavanātmajaḥ | [mārutātmajaḥ]
tatō rāmaṁ yathātattvamākhyātumupacakramē || 5 ||
jānantī bata diṣṭyā māṁ vaidēhi paripr̥cchasi |
bhartuḥ kamalapatrākṣi saṁsthānaṁ lakṣmaṇasya ca || 6 ||
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai |
lakṣitāni viśālākṣi vadataḥ śr̥ṇu tāni mē || 7 ||
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 8 ||
tējasādityasaṅkāśaḥ kṣamayā pr̥thivīsamaḥ |
br̥haspatisamō buddhyā yaśasā vāsavōpamaḥ || 9 ||
rakṣitā jīvalōkasya svajanasya ca rakṣitā |
rakṣitā svasya vr̥ttasya dharmasya ca parantapaḥ || 10 ||
rāmō bhāmini lōkasya cāturvarṇyasya rakṣitā |
maryādānāṁ ca lōkasya kartā kārayitā ca saḥ || 11 ||
arciṣmānarcitō nityaṁ brahmacaryavratē sthitaḥ |
sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām || 12 ||
rājavidyāvinītaśca brāhmaṇānāmupāsitā |
śrutavān śīlasampannō vinītaśca parantapaḥ || 13 ||
yajurvēdavinītaśca vēdavidbhiḥ supūjitaḥ |
dhanurvēdē ca vēdēṣu vēdāṅgēṣu ca niṣṭhitaḥ || 14 ||
vipulāṁsō mahābāhuḥ kambugrīvaḥ śubhānanaḥ |
gūḍhajatruḥ sutāmrākṣō rāmō dēvi janaiḥ śrutaḥ || 15 ||
dundubhisvananirghōṣaḥ snigdhavarṇaḥ pratāpavān |
samaḥ samavibhaktāṅgō varṇaṁ śyāmaṁ samāśritaḥ || 16 ||
tristhirastripralambaśca trisamastriṣu cōnnataḥ |
tritāmrastriṣu ca snigdhō gambhīrastriṣu nityaśaḥ || 17 ||
trivalīmāṁstryavanataścaturvyaṅgastriśīrṣavān |
catuṣkalaścaturlēkhaścatuṣkiṣkuścatuḥsamaḥ || 18 ||
caturdaśasamadvandvaścaturdaṁṣṭraścaturgatiḥ |
mahōṣṭhahanunāsaśca pañcasnigdhō:’ṣṭavaṁśavān || 19 ||
daśapadmō daśabr̥hattribhirvyāptō dviśuklavān |
ṣaḍunnatō navatanustribhirvyāpnōti rāghavaḥ || 20 ||
satyadharmaparaḥ śrīmān saṅgrahānugrahē rataḥ |
dēśakālavibhāgajñaḥ sarvalōkapriyaṁvadaḥ || 21 ||
bhrātā ca tasya dvaimātraḥ saumitriraparājitaḥ |
anurāgēṇa rūpēṇa guṇaiścaiva tathāvidhaḥ || 22 ||
tāvubhau naraśārdūlau tvaddarśanasamutsukau |
vicinvantau mahīṁ kr̥tsnāmasmābhirabhisaṅgatau || 23 ||
tvāmēva mārgamāṇau tau vicarantau vasundharām |
dadarśaturmr̥gapatiṁ pūrvajēnāvarōpitam || 24 ||
r̥śyamūkasya pr̥ṣṭhē tu bahupādapasaṅkulē |
bhrāturbhayārtamāsīnaṁ sugrīvaṁ priyadarśanam || 25 ||
vayaṁ tu harirājaṁ taṁ sugrīvaṁ satyasaṅgaram |
paricaryāsmahē rājyātpūrvajēnāvarōpitam || 26 ||
tatastau cīravasanau dhanuḥpravarapāṇinau |
r̥śyamūkasya śailasya ramyaṁ dēśamupāgatau || 27 ||
sa tau dr̥ṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ |
avaplutō girēstasya śikharaṁ bhayamōhitaḥ || 28 ||
tataḥ sa śikharē tasminvānarēndrō vyavasthitaḥ |
tayōḥ samīpaṁ māmēva prēṣayāmāsa satvaram || 29 ||
tāvahaṁ puruṣavyāghrau sugrīvavacanātprabhū |
rūpalakṣaṇasampannau kr̥tāñjalirupasthitaḥ || 30 ||
tau parijñātatattvārthau mayā prītisamanvitau |
pr̥ṣṭhamārōpya taṁ dēśaṁ prāpitau puruṣarṣabhau || 31 ||
nivēditau ca tattvēna sugrīvāya mahātmanē |
tayōranyōnyasaṁlāpādbhr̥śaṁ prītirajāyata || 32 ||
tatastau prītisampannau harīśvaranarēśvarau |
parasparakr̥tāśvāsau kathayā pūrvavr̥ttayā || 33 ||
taṁ tataḥ sāntvayāmāsa sugrīvaṁ lakṣmaṇāgrajaḥ |
strīhētōrvālinā bhrātrā nirastamurutējasā || 34 ||
tatastvannāśajaṁ śōkaṁ rāmasyākliṣṭakarmaṇaḥ |
lakṣmaṇō vānarēndrāya sugrīvāya nyavēdayat || 35 ||
sa śrutvā vānarēndrastu lakṣmaṇēnēritaṁ vacaḥ |
tadāsīnniṣprabhō:’tyarthaṁ grahagrasta ivāṁśumān || 36 ||
tatastvadgātraśōbhīni rakṣasā hriyamāṇayā |
yānyābharaṇajālāni pātitāni mahītalē || 37 ||
tāni sarvāṇi rāmāya ānīya hariyūthapāḥ |
saṁhr̥ṣṭā darśayāmāsurgatiṁ tu na vidustava || 38 ||
tāni rāmāya dattāni mayaivōpahr̥tāni ca |
svanavantyavakīrṇāni tasminvigatacētasi || 39 ||
tānyaṅkē darśanīyāni kr̥tvā bahuvidhaṁ tava |
tēna dēvaprakāśēna dēvēna paridēvitam || 40 ||
paśyatastāni rudatastāmyataśca punaḥ punaḥ |
prādīpayandāśarathēstāni śōkahutāśanam || 41 ||
śayitaṁ ca ciraṁ tēna duḥkhārtēna mahātmanā |
mayā:’pi vividhairvākyaiḥ kr̥cchrādutthāpitaḥ punaḥ || 42 ||
tāni dr̥ṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ | [mahābāhuḥ]
rāghavaḥ sahasaumitriḥ sugrīvē saṁ-nyavēdayat || 43 ||
sa tavādarśanādāryē rāghavaḥ paritapyatē |
mahatā jvalatā nityamagninēvāgniparvataḥ || 44 ||
tvatkr̥tē tamanidrā ca śōkaścintā ca rāghavam |
tāpayanti mahātmānamagnyagāramivāgnayaḥ || 45 ||
tavādarśanaśōkēna rāghavaḥ paricālyatē |
mahatā bhūmikampēna mahāniva śilōccayaḥ || 46 ||
kānanāni suramyāṇi nadīḥ prasravaṇāni ca |
caranna ratimāpnōti tvāmapaśyannr̥pātmajē || 47 ||
sa tvāṁ manujaśārdūlaḥ kṣipraṁ prāpsyati rāghavaḥ |
samitrabāndhavaṁ hatvā rāvaṇaṁ janakātmajē || 48 ||
sahitau rāmasugrīvāvubhāvakurutāṁ tadā |
samayaṁ vālinaṁ hantuṁ tava cānvēṣaṇaṁ tathā || 49 ||
tatastābhyāṁ kumārābhyāṁ vīrābhyāṁ sa harīśvaraḥ |
kiṣkindhāṁ samupāgamya vālī yuddhē nipātitaḥ || 50 ||
tatō nihatya tarasā rāmō vālinamāhavē |
sarvarkṣaharisaṅghānāṁ sugrīvamakarōtpatim || 51 ||
rāmasugrīvayōraikyaṁ dēvyēvaṁ samajāyata |
hanumantaṁ ca māṁ viddhi tayōrdūtamihāgatam || 52 ||
svarājyaṁ prāpya sugrīvaḥ samānīya harīśvarān |
tvadarthaṁ prēṣayāmāsa diśō daśa mahābalān || 53 ||
ādiṣṭā vānarēndrēṇa sugrīvēṇa mahaujasā |
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm || 54 ||
tatastu mārgamāṇāstē sugrīvavacanāturāḥ |
caranti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ || 55 ||
aṅgadō nāma lakṣmīvānvālisūnurmahābalaḥ |
prasthitaḥ kapiśārdūlastribhāgabalasaṁvr̥taḥ || 56 ||
tēṣāṁ nō vipranaṣṭānāṁ vindhyē parvatasattamē |
bhr̥śaṁ śōkaparītānāmahōrātragaṇā gatāḥ || 57 ||
tē vayaṁ kāryanairāśyātkālasyātikramēṇa ca |
bhayācca kapirājasya prāṇāṁstyaktuṁ vyavasthitāḥ || 58 ||
vicitya vanadurgāṇi giriprasravaṇāni ca |
anāsādya padaṁ dēvyāḥ prāṇāṁstyaktuṁ samudyatāḥ || 59 ||
dr̥ṣṭvā prāyōpaviṣṭāṁśca sarvānvānarapuṅgavān |
bhr̥śaṁ śōkārṇavē magnaḥ paryadēvayadaṅgadaḥ || 60 ||
tava nāśaṁ ca vaidēhi vālinaśca tathā vadham |
prāyōpavēśamasmākaṁ maraṇaṁ ca jaṭāyuṣaḥ || 61 ||
tēṣāṁ naḥ svāmisandēśānnirāśānāṁ mumūrṣatām |
kāryahētōrivāyātaḥ śakunirvīryavānmahān || 62 ||
gr̥dhrarājasya sōdaryaḥ sampātirnāma gr̥dhrarāṭ |
śrutvā bhrātr̥vadhaṁ kōpādidaṁ vacanamabravīt || 63 ||
yavīyānkēna mē bhrātā hataḥ kva ca nipātitaḥ |
ētadākhyātumicchāmi bhavadbhirvānarōttamāḥ || 64 ||
aṅgadōkathayattasya janasthānē mahadvadham |
rakṣasā bhīmarūpēṇa tvāmuddiśya yathātatham || 65 ||
jaṭāyuṣō vadhaṁ śrutvā duḥkhitaḥ sō:’ruṇātmajaḥ |
tvāṁ śaśaṁsa varārōhē vasantīṁ rāvaṇālayē || 66 ||
tasya tadvacanaṁ śrutvā sampātēḥ prītivardhanam |
aṅgadapramukhāstūrṇaṁ tataḥ samprasthitā vayam || 67 ||
vindhyādutthāya samprāptāḥ sāgarasyāntamuttaram |
tvaddarśanakr̥tōtsāhā hr̥ṣṭāstuṣṭāḥ plavaṅgamāḥ || 68 ||
aṅgadapramukhāḥ sarvē vēlōpāntamupasthitāḥ |
cintāṁ jagmuḥ punarbhītāstvaddarśanasamutsukāḥ || 69 ||
athā:’haṁ harisainyasya sāgaraṁ prēkṣya sīdataḥ |
vyavadhūya bhayaṁ tīvraṁ yōjanānāṁ śataṁ plutaḥ || 70 ||
laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā |
rāvaṇaśca mayā dr̥ṣṭastvaṁ ca śōkapariplutā || 71 ||
ētattē sarvamākhyātaṁ yathāvr̥ttamaninditē |
abhibhāṣasva māṁ dēvi dūtō dāśarathēraham || 72 ||
taṁ māṁ rāmakr̥tōdyōgaṁ tvannimittamihāgatam |
sugrīvasacivaṁ dēvi budhyasva pavanātmajam || 73 ||
kuśalī tava kākutsthaḥ sarvaśastrabhr̥tāṁ varaḥ |
gurōrārādhanē yuktō lakṣmaṇaśca sulakṣaṇaḥ || 74 ||
tasya vīryavatō dēvi bhartustava hitē rataḥ |
ahamēkastu samprāptaḥ sugrīvavacanādiha || 75 ||
mayēyamasahāyēna caratā kāmarūpiṇā |
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā || 76 ||
diṣṭyāhaṁ harisainyānāṁ tvannāśamanuśōcatām |
apanēṣyāmi santāpaṁ tavābhigamaśaṁsanāt || 77 ||
diṣṭyā hi mama na vyarthaṁ dēvi sāgaralaṅghanam |
prāpsyāmyahamidaṁ diṣṭyā tvaddarśanakr̥taṁ yaśaḥ || 78 ||
rāghavaśca mahāvīryaḥ kṣipraṁ tvāmabhipatsyatē |
samitrabāndhavaṁ hatvā rāvaṇaṁ rākṣasādhipam || 79 ||
mālyavānnāma vaidēhi girīṇāmuttamō giriḥ |
tatō gacchati gōkarṇaṁ parvataṁ kēsarī hariḥ || 80 ||
sa ca dēvarṣibhirdiṣṭaḥ pitā mama mahākapiḥ |
tīrthē nadīpatēḥ puṇyē śambasādanamuddharat || 81 ||
tasyāhaṁ hariṇaḥ kṣētrē jātō vātēna maithili |
hanumāniti vikhyātō lōkē svēnaiva karmaṇā || 82 ||
viśvāsārthaṁ tu vaidēhi bharturuktā mayā guṇāḥ |
acirādrāghavō dēvi tvāmitō nayitānaghē || 83 ||
ēvaṁ viśvāsitā sītā hētubhiḥ śōkakarśitā |
upapannairabhijñānairdūtaṁ tamavagacchati || 84 ||
atulaṁ ca gatā harṣaṁ praharṣēṇa ca jānakī |
nētrābhyāṁ vakrapakṣmabhyāṁ mumōcānandajaṁ jalam || 85 ||
cāru tadvadanaṁ tasyāstāmraśuklāyatēkṣaṇam |
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ || 86 ||
hanumantaṁ kapiṁ vyaktaṁ manyatē nānyathēti sā |
athōvāca hanūmāṁstāmuttaraṁ priyadarśanām || 87 ||
ētattē sarvamākhyātaṁ samāśvasihi maithili |
kiṁ karōmi kathaṁ vā tē rōcatē pratiyāmyaham || 88 ||
hatē:’surē samyati śambasādanē
kapipravīrēṇa maharṣicōdanāt |
tatō:’smi vāyuprabhavō hi maithili
prabhāvatastatpratimaśca vānaraḥ || 89 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
sundarakāṇḍa ṣaṭtriṁśaḥ sargaḥ(36)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.