Sundarakanda Sarga (Chapter) 35 – sundarakāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| viśvāsōtpādanam ||

tāṁ tu rāmakathāṁ śrutvā vaidēhī vānararṣabhāt |
uvāca vacanaṁ sāntvamidaṁ madhurayā girā || 1 ||

kva tē rāmēṇa saṁsargaḥ kathaṁ jānāsi lakṣmaṇam |
vānarāṇāṁ narāṇāṁ ca kathamāsītsamāgamaḥ || 2 ||

yāni rāmasya liṅgāni lakṣmaṇasya ca vānara |
tāni bhūyaḥ samācakṣva na māṁ śōkaḥ samāviśēt || 3 ||

kīdr̥śaṁ tasya saṁsthānaṁ rūpaṁ rāmasya kīdr̥śam |
kathamūrū kathaṁ bāhū lakṣmaṇasya ca śaṁsa mē || 4 ||

ēvamuktastu vaidēhyā hanumānpavanātmajaḥ | [mārutātmajaḥ]
tatō rāmaṁ yathātattvamākhyātumupacakramē || 5 ||

jānantī bata diṣṭyā māṁ vaidēhi paripr̥cchasi |
bhartuḥ kamalapatrākṣi saṁsthānaṁ lakṣmaṇasya ca || 6 ||

yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai |
lakṣitāni viśālākṣi vadataḥ śr̥ṇu tāni mē || 7 ||

rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 8 ||

tējasādityasaṅkāśaḥ kṣamayā pr̥thivīsamaḥ |
br̥haspatisamō buddhyā yaśasā vāsavōpamaḥ || 9 ||

rakṣitā jīvalōkasya svajanasya ca rakṣitā |
rakṣitā svasya vr̥ttasya dharmasya ca parantapaḥ || 10 ||

rāmō bhāmini lōkasya cāturvarṇyasya rakṣitā |
maryādānāṁ ca lōkasya kartā kārayitā ca saḥ || 11 ||

arciṣmānarcitō nityaṁ brahmacaryavratē sthitaḥ |
sādhūnāmupakārajñaḥ pracārajñaśca karmaṇām || 12 ||

rājavidyāvinītaśca brāhmaṇānāmupāsitā |
śrutavān śīlasampannō vinītaśca parantapaḥ || 13 ||

yajurvēdavinītaśca vēdavidbhiḥ supūjitaḥ |
dhanurvēdē ca vēdēṣu vēdāṅgēṣu ca niṣṭhitaḥ || 14 ||

vipulāṁsō mahābāhuḥ kambugrīvaḥ śubhānanaḥ |
gūḍhajatruḥ sutāmrākṣō rāmō dēvi janaiḥ śrutaḥ || 15 ||

dundubhisvananirghōṣaḥ snigdhavarṇaḥ pratāpavān |
samaḥ samavibhaktāṅgō varṇaṁ śyāmaṁ samāśritaḥ || 16 ||

tristhirastripralambaśca trisamastriṣu cōnnataḥ |
tritāmrastriṣu ca snigdhō gambhīrastriṣu nityaśaḥ || 17 ||

trivalīmāṁstryavanataścaturvyaṅgastriśīrṣavān |
catuṣkalaścaturlēkhaścatuṣkiṣkuścatuḥsamaḥ || 18 ||

caturdaśasamadvandvaścaturdaṁṣṭraścaturgatiḥ |
mahōṣṭhahanunāsaśca pañcasnigdhō:’ṣṭavaṁśavān || 19 ||

daśapadmō daśabr̥hattribhirvyāptō dviśuklavān |
ṣaḍunnatō navatanustribhirvyāpnōti rāghavaḥ || 20 ||

satyadharmaparaḥ śrīmān saṅgrahānugrahē rataḥ |
dēśakālavibhāgajñaḥ sarvalōkapriyaṁvadaḥ || 21 ||

bhrātā ca tasya dvaimātraḥ saumitriraparājitaḥ |
anurāgēṇa rūpēṇa guṇaiścaiva tathāvidhaḥ || 22 ||

tāvubhau naraśārdūlau tvaddarśanasamutsukau |
vicinvantau mahīṁ kr̥tsnāmasmābhirabhisaṅgatau || 23 ||

tvāmēva mārgamāṇau tau vicarantau vasundharām |
dadarśaturmr̥gapatiṁ pūrvajēnāvarōpitam || 24 ||

r̥śyamūkasya pr̥ṣṭhē tu bahupādapasaṅkulē |
bhrāturbhayārtamāsīnaṁ sugrīvaṁ priyadarśanam || 25 ||

vayaṁ tu harirājaṁ taṁ sugrīvaṁ satyasaṅgaram |
paricaryāsmahē rājyātpūrvajēnāvarōpitam || 26 ||

tatastau cīravasanau dhanuḥpravarapāṇinau |
r̥śyamūkasya śailasya ramyaṁ dēśamupāgatau || 27 ||

sa tau dr̥ṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ |
avaplutō girēstasya śikharaṁ bhayamōhitaḥ || 28 ||

tataḥ sa śikharē tasminvānarēndrō vyavasthitaḥ |
tayōḥ samīpaṁ māmēva prēṣayāmāsa satvaram || 29 ||

tāvahaṁ puruṣavyāghrau sugrīvavacanātprabhū |
rūpalakṣaṇasampannau kr̥tāñjalirupasthitaḥ || 30 ||

tau parijñātatattvārthau mayā prītisamanvitau |
pr̥ṣṭhamārōpya taṁ dēśaṁ prāpitau puruṣarṣabhau || 31 ||

nivēditau ca tattvēna sugrīvāya mahātmanē |
tayōranyōnyasaṁlāpādbhr̥śaṁ prītirajāyata || 32 ||

tatastau prītisampannau harīśvaranarēśvarau |
parasparakr̥tāśvāsau kathayā pūrvavr̥ttayā || 33 ||

taṁ tataḥ sāntvayāmāsa sugrīvaṁ lakṣmaṇāgrajaḥ |
strīhētōrvālinā bhrātrā nirastamurutējasā || 34 ||

tatastvannāśajaṁ śōkaṁ rāmasyākliṣṭakarmaṇaḥ |
lakṣmaṇō vānarēndrāya sugrīvāya nyavēdayat || 35 ||

sa śrutvā vānarēndrastu lakṣmaṇēnēritaṁ vacaḥ |
tadāsīnniṣprabhō:’tyarthaṁ grahagrasta ivāṁśumān || 36 ||

tatastvadgātraśōbhīni rakṣasā hriyamāṇayā |
yānyābharaṇajālāni pātitāni mahītalē || 37 ||

tāni sarvāṇi rāmāya ānīya hariyūthapāḥ |
saṁhr̥ṣṭā darśayāmāsurgatiṁ tu na vidustava || 38 ||

tāni rāmāya dattāni mayaivōpahr̥tāni ca |
svanavantyavakīrṇāni tasminvigatacētasi || 39 ||

tānyaṅkē darśanīyāni kr̥tvā bahuvidhaṁ tava |
tēna dēvaprakāśēna dēvēna paridēvitam || 40 ||

paśyatastāni rudatastāmyataśca punaḥ punaḥ |
prādīpayandāśarathēstāni śōkahutāśanam || 41 ||

śayitaṁ ca ciraṁ tēna duḥkhārtēna mahātmanā |
mayā:’pi vividhairvākyaiḥ kr̥cchrādutthāpitaḥ punaḥ || 42 ||

tāni dr̥ṣṭvā mahārhāṇi darśayitvā muhurmuhuḥ | [mahābāhuḥ]
rāghavaḥ sahasaumitriḥ sugrīvē saṁ-nyavēdayat || 43 ||

sa tavādarśanādāryē rāghavaḥ paritapyatē |
mahatā jvalatā nityamagninēvāgniparvataḥ || 44 ||

tvatkr̥tē tamanidrā ca śōkaścintā ca rāghavam |
tāpayanti mahātmānamagnyagāramivāgnayaḥ || 45 ||

tavādarśanaśōkēna rāghavaḥ paricālyatē |
mahatā bhūmikampēna mahāniva śilōccayaḥ || 46 ||

kānanāni suramyāṇi nadīḥ prasravaṇāni ca |
caranna ratimāpnōti tvāmapaśyannr̥pātmajē || 47 ||

sa tvāṁ manujaśārdūlaḥ kṣipraṁ prāpsyati rāghavaḥ |
samitrabāndhavaṁ hatvā rāvaṇaṁ janakātmajē || 48 ||

sahitau rāmasugrīvāvubhāvakurutāṁ tadā |
samayaṁ vālinaṁ hantuṁ tava cānvēṣaṇaṁ tathā || 49 ||

tatastābhyāṁ kumārābhyāṁ vīrābhyāṁ sa harīśvaraḥ |
kiṣkindhāṁ samupāgamya vālī yuddhē nipātitaḥ || 50 ||

tatō nihatya tarasā rāmō vālinamāhavē |
sarvarkṣaharisaṅghānāṁ sugrīvamakarōtpatim || 51 ||

rāmasugrīvayōraikyaṁ dēvyēvaṁ samajāyata |
hanumantaṁ ca māṁ viddhi tayōrdūtamihāgatam || 52 ||

svarājyaṁ prāpya sugrīvaḥ samānīya harīśvarān |
tvadarthaṁ prēṣayāmāsa diśō daśa mahābalān || 53 ||

ādiṣṭā vānarēndrēṇa sugrīvēṇa mahaujasā |
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm || 54 ||

tatastu mārgamāṇāstē sugrīvavacanāturāḥ |
caranti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ || 55 ||

aṅgadō nāma lakṣmīvānvālisūnurmahābalaḥ |
prasthitaḥ kapiśārdūlastribhāgabalasaṁvr̥taḥ || 56 ||

tēṣāṁ nō vipranaṣṭānāṁ vindhyē parvatasattamē |
bhr̥śaṁ śōkaparītānāmahōrātragaṇā gatāḥ || 57 ||

tē vayaṁ kāryanairāśyātkālasyātikramēṇa ca |
bhayācca kapirājasya prāṇāṁstyaktuṁ vyavasthitāḥ || 58 ||

vicitya vanadurgāṇi giriprasravaṇāni ca |
anāsādya padaṁ dēvyāḥ prāṇāṁstyaktuṁ samudyatāḥ || 59 ||

dr̥ṣṭvā prāyōpaviṣṭāṁśca sarvānvānarapuṅgavān |
bhr̥śaṁ śōkārṇavē magnaḥ paryadēvayadaṅgadaḥ || 60 ||

tava nāśaṁ ca vaidēhi vālinaśca tathā vadham |
prāyōpavēśamasmākaṁ maraṇaṁ ca jaṭāyuṣaḥ || 61 ||

tēṣāṁ naḥ svāmisandēśānnirāśānāṁ mumūrṣatām |
kāryahētōrivāyātaḥ śakunirvīryavānmahān || 62 ||

gr̥dhrarājasya sōdaryaḥ sampātirnāma gr̥dhrarāṭ |
śrutvā bhrātr̥vadhaṁ kōpādidaṁ vacanamabravīt || 63 ||

yavīyānkēna mē bhrātā hataḥ kva ca nipātitaḥ |
ētadākhyātumicchāmi bhavadbhirvānarōttamāḥ || 64 ||

aṅgadōkathayattasya janasthānē mahadvadham |
rakṣasā bhīmarūpēṇa tvāmuddiśya yathātatham || 65 ||

jaṭāyuṣō vadhaṁ śrutvā duḥkhitaḥ sō:’ruṇātmajaḥ |
tvāṁ śaśaṁsa varārōhē vasantīṁ rāvaṇālayē || 66 ||

tasya tadvacanaṁ śrutvā sampātēḥ prītivardhanam |
aṅgadapramukhāstūrṇaṁ tataḥ samprasthitā vayam || 67 ||

vindhyādutthāya samprāptāḥ sāgarasyāntamuttaram |
tvaddarśanakr̥tōtsāhā hr̥ṣṭāstuṣṭāḥ plavaṅgamāḥ || 68 ||

aṅgadapramukhāḥ sarvē vēlōpāntamupasthitāḥ |
cintāṁ jagmuḥ punarbhītāstvaddarśanasamutsukāḥ || 69 ||

athā:’haṁ harisainyasya sāgaraṁ prēkṣya sīdataḥ |
vyavadhūya bhayaṁ tīvraṁ yōjanānāṁ śataṁ plutaḥ || 70 ||

laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā |
rāvaṇaśca mayā dr̥ṣṭastvaṁ ca śōkapariplutā || 71 ||

ētattē sarvamākhyātaṁ yathāvr̥ttamaninditē |
abhibhāṣasva māṁ dēvi dūtō dāśarathēraham || 72 ||

taṁ māṁ rāmakr̥tōdyōgaṁ tvannimittamihāgatam |
sugrīvasacivaṁ dēvi budhyasva pavanātmajam || 73 ||

kuśalī tava kākutsthaḥ sarvaśastrabhr̥tāṁ varaḥ |
gurōrārādhanē yuktō lakṣmaṇaśca sulakṣaṇaḥ || 74 ||

tasya vīryavatō dēvi bhartustava hitē rataḥ |
ahamēkastu samprāptaḥ sugrīvavacanādiha || 75 ||

mayēyamasahāyēna caratā kāmarūpiṇā |
dakṣiṇā diganukrāntā tvanmārgavicayaiṣiṇā || 76 ||

diṣṭyāhaṁ harisainyānāṁ tvannāśamanuśōcatām |
apanēṣyāmi santāpaṁ tavābhigamaśaṁsanāt || 77 ||

diṣṭyā hi mama na vyarthaṁ dēvi sāgaralaṅghanam |
prāpsyāmyahamidaṁ diṣṭyā tvaddarśanakr̥taṁ yaśaḥ || 78 ||

rāghavaśca mahāvīryaḥ kṣipraṁ tvāmabhipatsyatē |
samitrabāndhavaṁ hatvā rāvaṇaṁ rākṣasādhipam || 79 ||

mālyavānnāma vaidēhi girīṇāmuttamō giriḥ |
tatō gacchati gōkarṇaṁ parvataṁ kēsarī hariḥ || 80 ||

sa ca dēvarṣibhirdiṣṭaḥ pitā mama mahākapiḥ |
tīrthē nadīpatēḥ puṇyē śambasādanamuddharat || 81 ||

tasyāhaṁ hariṇaḥ kṣētrē jātō vātēna maithili |
hanumāniti vikhyātō lōkē svēnaiva karmaṇā || 82 ||

viśvāsārthaṁ tu vaidēhi bharturuktā mayā guṇāḥ |
acirādrāghavō dēvi tvāmitō nayitānaghē || 83 ||

ēvaṁ viśvāsitā sītā hētubhiḥ śōkakarśitā |
upapannairabhijñānairdūtaṁ tamavagacchati || 84 ||

atulaṁ ca gatā harṣaṁ praharṣēṇa ca jānakī |
nētrābhyāṁ vakrapakṣmabhyāṁ mumōcānandajaṁ jalam || 85 ||

cāru tadvadanaṁ tasyāstāmraśuklāyatēkṣaṇam |
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ || 86 ||

hanumantaṁ kapiṁ vyaktaṁ manyatē nānyathēti sā |
athōvāca hanūmāṁstāmuttaraṁ priyadarśanām || 87 ||

ētattē sarvamākhyātaṁ samāśvasihi maithili |
kiṁ karōmi kathaṁ vā tē rōcatē pratiyāmyaham || 88 ||

hatē:’surē samyati śambasādanē
kapipravīrēṇa maharṣicōdanāt |
tatō:’smi vāyuprabhavō hi maithili
prabhāvatastatpratimaśca vānaraḥ || 89 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||

sundarakāṇḍa ṣaṭtriṁśaḥ sargaḥ(36)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed