Sundarakanda Sarga (Chapter) 36 – sundarakāṇḍa ṣaṭtriṁśaḥ sargaḥ


|| aṅgulīyakapradānam ||

bhūya ēva mahātējā hanumānmārutātmajaḥ |
abravītpraśritaṁ vākyaṁ sītāpratyayakāraṇāt || 1 ||

vānarō:’haṁ mahābhāgē dūtō rāmasya dhīmataḥ |
rāmanāmāṅkitaṁ cēdaṁ paśya dēvyaṅgulīyakam || 2 ||

pratyayārthaṁ tavānītaṁ tēna dattaṁ mahātmanā |
samāśvasihi bhadraṁ tē kṣīṇaduḥkhaphalā hyasi || 3 ||

gr̥hītvā prēkṣamāṇā sā bhartuḥ karavibhūṣaṇam |
bhartāramiva samprāptā jānakī muditā:’bhavat || 4 ||

cāru tadvadanaṁ tasyāstāmraśuklāyatēkṣaṇam |
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ || 5 ||

tataḥ sā hrīmatī bālā bhartr̥sandēśaharṣitā |
parituṣṭā priyaṁ kr̥tvā praśaśaṁsa mahākapim || 6 ||

vikrāntastvaṁ samarthastvaṁ prājñastvaṁ vānarōttama |
yēnēdaṁ rākṣasapadaṁ tvayaikēna pradharṣitam || 7 ||

śatayōjanavistīrṇaḥ sāgarō makarālayaḥ |
vikramaślāghanīyēna kramatā gōṣpadīkr̥taḥ || 8 ||

na hi tvāṁ prākr̥taṁ manyē vānaraṁ vānararṣabha |
yasya tē nāsti santrāsō rāvaṇānnāpi sambhramaḥ || 9 ||

arhasē ca kapiśrēṣṭha mayā samabhibhāṣitum |
yadyasi prēṣitastēna rāmēṇa viditātmanā || 10 ||

prēṣayiṣyati durdharṣō rāmō na hyaparīkṣitam |
parākramamavijñāya matsakāśaṁ viśēṣataḥ || 11 ||

diṣṭyā sa kuśalī rāmō dharmātmā satyasaṅgaraḥ |
lakṣmaṇaśca mahātējāḥ sumitrānandavardhanaḥ || 12 ||

kuśalī yadi kākutsthaḥ kiṁ nu sāgaramēkhalām |
mahīṁ dahati kōpēna yugāntāgnirivōtthitaḥ || 13 ||

athavā śaktimantau tau surāṇāmapi nigrahē |
mamaiva tu na duḥkhānāmasti manyē viparyayaḥ || 14 ||

kaccinna vyathitō rāmaḥ kaccinna paritapyatē |
uttarāṇi ca kāryāṇi kurutē puruṣōttamaḥ || 15 ||

kaccinna dīnaḥ sambhrāntaḥ kāryēṣu ca na muhyati |
kaccitpuruṣakāryāṇi kurutē nr̥patēḥ sutaḥ || 16 ||

dvividhaṁ trividhōpāyamupāyamapi sēvatē |
vijigīṣuḥ suhr̥tkaccinmitrēṣu ca parantapaḥ || 17 ||

kaccinmitrāṇi labhatē mitraiścāpyabhigamyatē |
kaccitkalyāṇamitraśca mitraiścāpi puraskr̥taḥ || 18 ||

kaccidāśāsti dēvānāṁ prasādaṁ pārthivātmajaḥ |
kaccitpuruṣakāraṁ ca daivaṁ ca pratipadyatē || 19 ||

kaccinna vigatasnēhaḥ vivāsānmayi rāghavaḥ | [prasādāt]
kaccinmāṁ vyasanādasmānmōkṣayiṣyati vānara || 20 ||

sukhānāmucitō nityamasukhānāmanūcitaḥ |
duḥkhamuttaramāsādya kaccidrāmō na sīdati || 21 ||

kausalyāyāstathā kaccitsumitrāyāstathaiva ca |
abhīkṣṇaṁ śrūyatē kaccitkuśalaṁ bharatasya ca || 22 ||

mannimittēna mānārhaḥ kaccicchōkēna rāghavaḥ |
kaccinnānyamanā rāmaḥ kaccinmāṁ tārayiṣyati || 23 ||

kaccidakṣauhiṇīṁ bhīmāṁ bharatō bhrātr̥vatsalaḥ |
dhvajinīṁ mantribhirguptāṁ prēṣayiṣyati matkr̥tē || 24 ||

vānarādhipatiḥ śrīmānsugrīvaḥ kaccidēṣyati |
matkr̥tē haribhirvīrairvr̥tō dantanakhāyudhaiḥ || 25 ||

kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ |
astraviccharajālēna rākṣasānvidhamiṣyati || 26 ||

raudrēṇa kaccidastrēṇa jvalatā nihataṁ raṇē |
drakṣyāmyalpēna kālēna rāvaṇaṁ sasuhr̥jjanam || 27 ||

kaccinna taddhēmasamānavarṇaṁ
tasyānanaṁ padmasamānagandhi |
mayā vinā śuṣyati śōkadīnaṁ
jalakṣayē padmamivātapēna || 28 ||

dharmāpadēśāttyajataśca rājyaṁ
māṁ cāpyaraṇyaṁ nayataḥ padātim |
nāsīdvyathā yasya na bhīrna śōkaḥ
kaccicca dhairyaṁ hr̥dayē karōti || 29 ||

na cāsya mātā na pitā ca nānyaḥ
snēhādviśiṣṭō:’sti mayā samō vā |
tāvattvahaṁ dūta jijīviṣēyaṁ
yāvatpravr̥ttiṁ śr̥ṇuyāṁ priyasya || 30 ||

itīva dēvī vacanaṁ mahārthaṁ
taṁ vānarēndraṁ madhurārthamuktvā |
śrōtuṁ punastasya vacō:’bhirāmaṁ
rāmārthayuktaṁ virarāma rāmā || 31 ||

sītāyā vacanaṁ śrutvā mārutirbhīmavikramaḥ |
śirasyañjalimādhāya vākyamuttaramabravīt || 32 ||

na tvāmihasthāṁ jānītē rāmaḥ kamalalōcanē |
tēna tvāṁ nānayatyāśu śacīmiva purandaraḥ || 33 ||

śrutvaiva tu vacō mahyaṁ kṣipramēṣyati rāghavaḥ |
camūṁ prakarṣanmahatīṁ haryr̥kṣagaṇasaṁ-kulām || 34 ||

viṣṭambhayitvā bāṇaughairakṣōbhyaṁ varuṇālayam |
kariṣyati purīṁ laṅkāṁ kākutsthaḥ śāntarākṣasām || 35 ||

tatra yadyantarā mr̥tyuryadi dēvāḥ sahāsurāḥ |
sthāsyanti pathi rāmasya sa tānapi vadhiṣyati || 36 ||

tavādarśanajēnāryē śōkēna sa pariplutaḥ |
na śarma labhatē rāmaḥ siṁhārdita iva dvipaḥ || 37 ||

malayēna ca vindhyēna mēruṇā mandarēṇa ca |
dardurēṇa ca tē dēvi śapē mūlaphalēna ca || 38 ||

yathā sunayanaṁ valgu bimbōṣṭhaṁ cārukuṇḍalam |
mukhaṁ drakṣyasi rāmasya pūrṇacandramivōditam || 39 ||

kṣipraṁ drakṣyasi vaidēhi rāmaṁ prasravaṇē girau |
śatakratumivāsīnaṁ nākapr̥ṣṭhasya mūrdhani || 40 ||

na māṁsaṁ rāghavō bhuṅktē na cāpi madhu sēvatē |
vanyaṁ suvihitaṁ nityaṁ bhaktamaśnāti pañcamam || 41 ||

naiva daṁ-śānna maśakānna kīṭānna sarīsr̥pān |
rāghavō:’panayēdgātrāttvadgatēnāntarātmanā || 42 ||

nityaṁ dhyānaparō rāmō nityaṁ śōkaparāyaṇaḥ |
nānyaccintayatē kiñcitsa tu kāmavaśaṁ gataḥ || 43 ||

anidraḥ satataṁ rāmaḥ suptō:’pi ca narōttamaḥ |
sītēti madhurāṁ vāṇīṁ vyāharanpratibudhyatē || 44 ||

dr̥ṣṭvā phalaṁ vā puṣpaṁ vā yadvānyatsumanōharam |
bahuśō hā priyētyēvaṁ śvasaṁstvāmabhibhāṣatē || 45 ||

sa dēvi nityaṁ paritapyamāna-
-stvāmēva sītētyabhibhāṣamāṇaḥ |
dhr̥ḍhavratō rājasutō mahātmā
tavaiva lābhāya kr̥taprayatnaḥ || 46 ||

sā rāmasaṁ-kīrtanavītaśōkā
rāmasya śōkēna samānaśōkā |
śaranmukhē sāmbudaśēṣacandrā
niśēva vaidēhasutā babhūva || 47 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||

sundarakāṇḍa saptatriṁśaḥ sargaḥ (37)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed