Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyānayanānaucityam ||
sītā tadvacanaṁ śrutvā pūrṇacandranibhānanā |
hanūmantamuvācēdaṁ dharmārthasahitaṁ vacaḥ || 1 ||
amr̥taṁ viṣasaṁsr̥ṣṭaṁ tvayā vānara bhāṣitam |
yacca nānyamanā rāmō yacca śōkaparāyaṇaḥ || 2 ||
aiśvaryē vā suvistīrṇē vyasanē vā sudāruṇē |
rajjvēva puruṣaṁ baddhvā kr̥tāntaḥ parikarṣati || 3 ||
vidhirnūnamasaṁhāryaḥ prāṇināṁ plavagōttama |
saumitriṁ māṁ ca rāmaṁ ca vyasanaiḥ paśya mōhitān || 4 ||
śōkasyāsya kadā pāraṁ rāghavō:’dhigamiṣyati |
plavamānaḥ pariśrāntō hatanauḥ sāgarē yathā || 5 ||
rākṣasānāṁ vadhaṁ kr̥tvā sūdayitvā ca rāvaṇam |
laṅkāmunmūlitāṁ kr̥tvā kadā drakṣyati māṁ patiḥ || 6 ||
sa vācyaḥ santvarasvēti yāvadēva na pūryatē |
ayaṁ saṁvatsaraḥ kālastāvaddhi mama jīvitam || 7 ||
vartatē daśamō māsō dvau tu śēṣau plavaṅgama |
rāvaṇēna nr̥śaṁsēna samayō yaḥ kr̥tō mama || 8 ||
vibhīṣaṇēna ca bhrātrā mama niryātanaṁ prati |
anunītaḥ prayatnēna na ca tatkurutē matim || 9 ||
mama pratipradānaṁ hi rāvaṇasya na rōcatē |
rāvaṇaṁ mārgatē saṅkhyē mr̥tyuḥ kālavaśaṁ gatam || 10 ||
jyēṣṭhā kanyānalā nāma vibhīṣaṇasutā kapē |
tayā mamēdamākhyātaṁ mātrā prahitayā svayam || 11 ||
[* adhikapāṭhaḥ –
avindhyō nāma mēdhāvī vidvānrākṣasapuṅgavaḥ |
dyutimān śīlavānvr̥ddhō rāvaṇasya susaṁ-mataḥ ||
rāmakṣayamanuprāptaṁ rakṣasāṁ pratyacōdayat |
na ca tasya sa duṣṭātmā śr̥ṇōti vacanaṁ hitam ||
*]
āsaṁśēyaṁ hariśrēṣṭha kṣipraṁ māṁ prāpsyatē patiḥ |
antarātmā hi mē śuddhastasmiṁśca bahavō guṇāḥ || 12 ||
utsāhaḥ pauruṣaṁ sattvamānr̥śaṁsyaṁ kr̥tajñatā |
vikramaśca prabhāvaśca santi vānara rāghavē || 13 ||
caturdaśa sahasrāṇi rākṣasānāṁ jaghāna yaḥ |
janasthānē vinā bhrātrā śatruḥ kastasya nōdvijēt || 14 ||
na sa śakyastulayituṁ vyasanaiḥ puruṣarṣabhaḥ |
ahaṁ tasya prabhāvajñā śakrasyēva pulōmajā || 15 ||
śarajālāṁśumāñchūraḥ kapē rāmadivākaraḥ |
śatrurakṣōmayaṁ tōyamupaśōṣaṁ nayiṣyati || 16 ||
iti sañjalpamānāṁ tāṁ rāmārthē śōkakarśitām |
aśrusampūrṇanayanāmuvāca vacanaṁ kapiḥ || 17 ||
śrutvaiva tu vacō mahyaṁ kṣipramēṣyati rāghavaḥ |
camūṁ prakarṣanmahatīṁ haryr̥kṣagaṇasaṁ-kulām || 18 ||
athavā mōcayiṣyāmi tvāmadyaiva varānanē |
asmādduḥkhādupārōha mama pr̥ṣṭhamaninditē || 19 ||
tvāṁ tu pr̥ṣṭhagatāṁ kr̥tvā santariṣyāmi sāgaram |
śaktirasti hi mē vōḍhuṁ laṅkāmapi sarāvaṇām || 20 ||
ahaṁ prasravaṇasthāya rāghavāyādya maithili |
prāpayiṣyāmi śakrāya havyaṁ hutamivānalaḥ || 21 ||
drakṣyasyadyaiva vaidēhi rāghavaṁ sahalakṣmaṇam |
vyavasāyasamāyuktaṁ viṣṇuṁ daityavadhē yathā || 22 ||
tvaddarśanakr̥tōtsāhamāśramasthaṁ mahābalam |
purandaramivāsīnaṁ nākarājasya mūrdhani || 23 ||
pr̥ṣṭhamārōha mē dēvi mā vikāṅkṣasva śōbhanē |
yōgamanviccha rāmēṇa śaśāṅkēnēva rōhiṇī || 24 ||
kathayantīva candrēṇa sūryēṇa ca mahārciṣā |
matpr̥ṣṭhamadhiruhya tvaṁ tarākāśamahārṇavau || 25 ||
na hi mē samprayātasya tvāmitō nayatōṅganē |
anugantuṁ gatiṁ śaktāḥ sarvē laṅkānivāsinaḥ || 26 ||
yathaivāhamiha prāptastathaivāhamasaṁśayam |
yāsyāmi paśya vaidēhi tvāmudyamya vihāyasam || 27 ||
maithilī tu hariśrēṣṭhācchrutvā vacanamadbhutam |
harṣavismitasarvāṅgī hanumantamathābravīt || 28 ||
hanumandūramadhvānaṁ kathaṁ māṁ vōḍhumicchasi |
tadēva khalu tē manyē kapitvaṁ hariyūthapa || 29 ||
kathaṁ vālpaśarīrastvaṁ māmitō nētumicchasi |
sakāśaṁ mānavēndrasya bharturmē plavagarṣabha || 30 ||
sītāyā vacanaṁ śrutvā hanumānmārutātmajaḥ |
cintayāmāsa lakṣmīvānnavaṁ paribhavaṁ kr̥tam || 31 ||
na mē jānāti sattvaṁ vā prabhāvaṁ vā:’sitēkṣaṇā |
tasmātpaśyatu vaidēhī yadrūpaṁ mama kāmataḥ || 32 ||
iti sañcintya hanumāṁstadā plavagasattamaḥ |
darśayāmāsa vaidēhyāḥ svarūpamarimardanaḥ || 33 ||
sa tasmātpādapāddhīmānāplutya plavagarṣabhaḥ |
tatō vardhitumārēbhē sītāpratyayakāraṇāt || 34 ||
mērumandarasaṅkāśō babhau dīptānalaprabhaḥ |
agratō vyavatasthē ca sītāyā vānarōttamaḥ || 35 ||
hariḥ parvatasaṅkāśastāmravaktrō mahābalaḥ |
vajradaṁṣṭranakhō bhīmō vaidēhīmidamabravīt || 36 ||
saparvatavanōddēśāṁ sāṭ-ṭaprākāratōraṇām |
laṅkāmimāṁ sanāthāṁ vā nayituṁ śaktirasti mē || 37 ||
tadavasthāpyatāṁ buddhiralaṁ dēvi vikāṅkṣayā |
viśōkaṁ kuru vaidēhi rāghavaṁ sahalakṣmaṇam || 38 ||
taṁ dr̥ṣṭvācalasaṅkāśamuvāca janakātmajā | [bhīma]
padmapatraviśālākṣī mārutasyaurasaṁ sutam || 39 ||
tava sattvaṁ balaṁ caiva vijānāmi mahākapē |
vāyōriva gatiṁ cāpi tējaścāgnērivādbhutam || 40 ||
prākr̥tō:’nyaḥ kathaṁ cēmāṁ bhūmimāgantumarhati |
udadhērapramēyasya pāraṁ vānarapuṅgava || 41 ||
jānāmi gamanē śaktiṁ nayanē cāpi tē mama |
avaśyaṁ sampradhāryāśu kāryasiddhirmahātmanaḥ || 42 ||
ayuktaṁ tu kapiśrēṣṭha mama gantuṁ tvayānagha |
vāyuvēgasavēgasya vēgō māṁ mōhayēttava || 43 ||
ahamākāśamāpannā hyuparyupari sāgaram |
prapatēyaṁ hi tē pr̥ṣṭhādbhayādvēgēna gacchataḥ || 44 ||
patitā sāgarē cāhaṁ timinakrajhaṣākulē |
bhavēyamāśu vivaśā yādasāmannamuttamam || 45 ||
na ca śakṣyē tvayā sārdhaṁ gantuṁ śatruvināśana |
kalatravati sandēhastvayyapi syādasaṁśayaḥ || 46 ||
hriyamāṇāṁ tu māṁ dr̥ṣṭvā rākṣasā bhīmavikramāḥ |
anugacchēyurādiṣṭā rāvaṇēna durātmanā || 47 ||
taistvaṁ parivr̥taḥ śūraiḥ śūlamudgarapāṇibhiḥ |
bhavēstvaṁ saṁśayaṁ prāptō mayā vīra kalatravān || 48 ||
sāyudhā bahavō vyōmni rākṣasāstvaṁ nirāyudhaḥ |
kathaṁ śakṣyasi samyātuṁ māṁ caiva parirakṣitum || 49 ||
yudhyamānasya rakṣōbhistava taiḥ krūrakarmabhiḥ |
prapatēyaṁ hi tē pr̥ṣṭhādbhayārtā kapisattama || 50 ||
atha rakṣāṁsi bhīmāni mahānti balavanti ca |
kathañcitsāmparāyē tvāṁ jayēyuḥ kapisattama || 51 ||
athavā yudhyamānasya patēyaṁ vimukhasya tē |
patitāṁ ca gr̥hītvā māṁ nayēyuḥ pāparākṣasāḥ || 52 ||
māṁ vā harēyustvaddhastādviśasēyurathāpi vā |
avyavasthau hi dr̥śyētē yuddhē jayaparājayau || 53 ||
ahaṁ vā:’pi vipadyēyaṁ rakṣōbhirabhitarjitā |
tvatprayatnō hariśrēṣṭha bhavēnniṣphala ēva tu || 54 ||
kāmaṁ tvamasi paryāptō nihantuṁ sarvarākṣasān |
rāghavasya yaśō hīyēttvayā śastaistu rākṣasaiḥ || 55 ||
athavādāya rakṣāṁsi nyasēyuḥ saṁvr̥tē hi mām |
yatra tē nābhijānīyurharayō nāpi rāghavau || 56 ||
ārambhastu madarthō:’yaṁ tatastava nirarthakaḥ |
tvayā hi saha rāmasya mahānāgamanē guṇaḥ || 57 ||
mayi jīvitamāyattaṁ rāghavasya mahātmanaḥ |
bhrātr̥̄ṇāṁ ca mahābāhō tava rājakulasya ca || 58 ||
tau nirāśau madarthaṁ tu śōkasaṁ-tāpakarśitau |
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṅgraham || 59 ||
bhartr̥bhaktiṁ puraskr̥tya rāmādanyasya vānara |
na spr̥śāmi śarīraṁ tu puṁsō vānarapuṅgava || 60 ||
yadahaṁ gātrasaṁsparśaṁ rāvaṇasya balādgatā |
anīśā kiṁ kariṣyāmi vināthā vivaśā satī || 61 ||
yadi rāmō daśagrīvamiha hatvā sabāndhavam |
māmitō gr̥hya gacchēta tattasya sadr̥śaṁ bhavēt || 62 ||
śrutā hi dr̥ṣṭāśca mayā parākramā
mahātmanastasya raṇāvamardinaḥ |
na dēvagandharvabhujaṅgarākṣasā
bhavanti rāmēṇa samā hi saṁ-yugē || 63 ||
samīkṣya taṁ samyati citrakārmukaṁ
mahābalaṁ vāsavatulyavikramam |
salakṣmaṇaṁ kō viṣahēta rāghavaṁ
hutāśanaṁ dīptamivānilēritam || 64 ||
salakṣmaṇaṁ rāghavamājimardanaṁ
diśāgajaṁ mattamiva vyavasthitam |
sahēta kō vānaramukhya samyugē
yugāntasūryapratimaṁ śarārciṣam || 65 ||
sa mē hariśrēṣṭha salakṣmaṇaṁ patiṁ
sayūthapaṁ kṣipramihōpapādaya |
cirāya rāmaṁ prati śōkakarśitāṁ
kuruṣva māṁ vānaramukhya harṣitām || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
sundarakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.