Sundarakanda Sarga (Chapter) 38 – sundarakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)


|| vāyasavr̥ttāntakathanam ||

tataḥ sa kapiśārdūlastēna vākyēna harṣitaḥ |
sītāmuvāca tacchrutvā vākyaṁ vākyaviśāradaḥ || 1 ||

yuktarūpaṁ tvayā dēvi bhāṣitaṁ śubhadarśanē |
sadr̥śaṁ strīsvabhāvasya sādhvīnāṁ vinayasya ca || 2 ||

strītvaṁ na tu samarthaṁ hi sāgaraṁ vyativartitum |
māmadhiṣṭhāya vistīrṇaṁ śatayōjanamāyatam || 3 ||

dvitīyaṁ kāraṇaṁ yacca bravīṣi vinayānvitē |
rāmādanyasya nārhāmi saṁ-sparśamiti jānaki || 4 ||

ētattē dēvi sadr̥śaṁ patnyāstasya mahātmanaḥ |
kā hyanyā tvāmr̥tē dēvi brūyādvacanamīdr̥śam || 5 ||

śrōṣyatē caiva kākutsthaḥ sarvaṁ niravaśēṣataḥ |
cēṣṭitaṁ yattvayā dēvi bhāṣitaṁ mama cāgrataḥ || 6 ||

kāraṇairbahubhirdēvi rāmapriyacikīrṣayā |
snēhapraskannamanasā mayaitatsamudīritam || 7 ||

laṅkāyā duṣpravēśatvāddustaratvānmahōdadhēḥ |
sāmarthyādātmanaścaiva mayaitatsamudīritam || 8 ||

icchāmi tvāṁ samānētumadyaiva raghubandhunā |
gurusnēhēna bhaktyā ca nānyathaitadudāhr̥tam || 9 ||

yadi nōtsahasē yātuṁ mayā sārdhamaninditē |
abhijñānaṁ prayaccha tvaṁ jānīyādrāghavō hi yat || 10 ||

ēvamuktā hanumatā sītā surasutōpamā |
uvāca vacanaṁ mandaṁ bāṣpapragrathitākṣaram || 11 ||

idaṁ śrēṣṭhamabhijñānaṁ brūyāstvaṁ tu mama priyam |
śailasya citrakūṭasya pādē pūrvōttarē purā || 12 ||

tāpasāśramavāsinyāḥ prājyamūlaphalōdakē |
tasminsiddhāśramē dēśē mandākinyā hyadūrataḥ || 13 ||

tasyōpavanaṣaṇḍēṣu nānāpuṣpasugandhiṣu |
vihr̥tya salilaklinnā tavāṅkē samupāviśam || 14 ||

tatō māṁsasamāyuktō vāyasaḥ paryatuṇḍayat |
tamahaṁ lōṣṭamudyamya vārayāmi sma vāyasam || 15 ||

dārayansa ca māṁ kākastatraiva parilīyatē |
na cāpyupāramanmāṁsādbhakṣārthī balibhōjanaḥ || 16 ||

utkarṣantyāṁ ca raśanāṁ kruddhāyāṁ mayi pakṣiṇi |
srasyamānē ca vasanē tatō dr̥ṣṭā tvayā hyaham || 17 ||

tvayāpahasitā cāhaṁ kruddhā saṁlajjitā tadā |
bhakṣagr̥dhnēna kākēna dāritā tvāmupāgatā || 18 ||

āsīnasya ca tē śrāntā punarutsaṅgamāviśam |
krudhyantī ca prahr̥ṣṭēna tvayāhaṁ parisāntvitā || 19 ||

bāṣpapūrṇamukhī mandaṁ cakṣuṣī parimārjatī |
lakṣitāhaṁ tvayā nātha vāyasēna prakōpitā || 20 ||

pariśramātprasuptā ca rāghavāṅkē:’pyahaṁ ciram |
paryāyēṇa prasuptaśca mamāṅkē bharatāgrajaḥ || 21 ||

sa tatra punarēvātha vāyasaḥ samupāgamat |
tataḥ suptaprabuddhāṁ māṁ rāghavāṅkātsamutthitām || 22 || [rāmasya]

vāyasaḥ sahasāgamya vidadāra stanāntarē | [virarāda]
punaḥ punarathōtpatya vidadāra sa māṁ bhr̥śam || 23 ||

tataḥ samukṣitō rāmō muktaiḥ śōṇitabindubhiḥ |
vāyasēna tatastēna balavatkliśyamānayā || 24 ||

sa mayā bōdhitaḥ śrīmānsukhasuptaḥ parantapaḥ |
sa māṁ dr̥ṣṭvā mahābāhurvitunnāṁ stanayōstadā || 25 ||

āśīviṣa iva kruddhaḥ śvasanvākyamabhāṣata |
kēna tē nāganāsōru vikṣataṁ vai stanāntaram || 26 ||

kaḥ krīḍati sarōṣēṇa pañcavaktrēṇa bhōginā |
vīkṣamāṇastatastaṁ vai vāyasaṁ samudaikṣata || 27 ||

nakhaiḥ sarudhiraistīkṣṇairmāmēvābhimukhaṁ sthitam |
putraḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ || 28 ||

dharāntaragataḥ śīghraṁ pavanasya gatau samaḥ |
tatastasminmahābāhuḥ kōpasaṁvartitēkṣaṇaḥ || 29 ||

vāyasē kr̥tavānkrūrāṁ matiṁ matimatāṁ varaḥ |
sa darbhaṁ saṁstarādgr̥hya brāhmēṇāstrēṇa yōjayat || 30 ||

sa dīpta iva kālāgnirjajvālābhimukhō dvijam |
sa taṁ pradīptaṁ cikṣēpa darbhaṁ taṁ vāyasaṁ prati || 31 ||

tatastaṁ vāyasaṁ darbhaḥ sōmbarēnujagāma tam |
anusr̥ptastadā kākō jagāma vividhāṁ gatim || 32 ||

trāṇakāma imaṁ lōkaṁ sarvaṁ vai vicacāra ha | [lōka]
sa pitrā ca parityaktaḥ suraiśca sa maharṣibhiḥ || 33 ||

trīm̐llōkānsamparikramya tamēva śaraṇaṁ gataḥ |
sa taṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam || 34 ||

vadhārhamapi kākutsthaḥ kr̥payā paryapālayat |
na śarma labdhvā lōkēṣu tamēva śaraṇaṁ gataḥ || 35 ||

paridyūnaṁ viṣaṇṇaṁ ca sa tamāyāntamabravīt |
mōghaṁ kartuṁ na śakyaṁ tu brāhmamastraṁ taducyatām || 36 ||

hinastu dakṣiṇākṣi tvacchara ityatha sō:’bravīt |
tatastasyākṣi kākasya hinasti sma sa dakṣiṇam || 37 ||

dattvā sa dakṣiṇaṁ nētraṁ prāṇēbhyaḥ parirakṣitaḥ |
sa rāmāya namaskr̥tvā rājñē daśarathāya ca || 38 ||

visr̥ṣṭastēna vīrēṇa pratipēdē svamālayam |
matkr̥tē kākamātrē tu brahmāstraṁ samudīritam || 39 ||

kasmādyō māṁ harattvattaḥ kṣamasē taṁ mahīpatē |
sa kuruṣva mahōtsāhaḥ kr̥pāṁ mayi nararṣabha || 40 ||

tvayā nāthavatī nātha hyanāthā iva dr̥śyatē |
ānr̥śaṁsyaṁ parō dharmastvatta ēva mayā śrutaḥ || 41 ||

jānāmi tvāṁ mahāvīryaṁ mahōtsāhaṁ mahābalam |
apārapāramakṣōbhyaṁ gāmbhīryātsāgarōpamam || 42 ||

bhartāraṁ sasamudrāyā dharaṇyā vāsavōpamam |
ēvamastravidāṁ śrēṣṭhaḥ satyavānbalavānapi || 43 ||

kimarthamastraṁ rakṣassu na yōjayasi rāghavaḥ |
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ || 44 ||

rāmasya samarē vēgaṁ śaktāḥ pratisamādhitum |
tasya vīryavataḥ kaścidyadyasti mayi sambhramaḥ || 45 ||

kimarthaṁ na śaraistīkṣṇaiḥ kṣayaṁ nayati rākṣasān |
bhrāturādēśamādāya lakṣmaṇō vā parantapaḥ || 46 ||

kasya hētōrna māṁ vīraḥ paritrāti mahābalaḥ |
yadi tau puruṣavyāghrau vāyvagnisamatējasau || 47 ||

surāṇāmapi durdharṣau kimarthaṁ māmupēkṣataḥ |
mamaiva duṣkr̥taṁ kiñcinmahadasti na saṁśayaḥ || 48 ||

samarthāvapi tau yanmāṁ nāvēkṣētē parantapau |
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśru bhāṣitam || 49 ||

athābravīnmahātējā hanumānmārutātmajaḥ |
tvacchōkavimukhō rāmō dēvi satyēna mē śapē || 50 ||

rāmē duḥkhābhipannē ca lakṣmaṇaḥ paritapyatē |
kathaṁ-cidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum || 51 ||

imaṁ muhūrtaṁ duḥkhānāṁ drakṣyasyantamaninditē |
tāvubhau puruṣavyāghrau rājaputrau mahābalau || 52 ||

tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ |
hatvā ca samarē krūraṁ rāvaṇaṁ sahabāndhavam || 53 ||

rāghavastvāṁ viśālākṣi nēṣyati svāṁ purīṁ prati |
brūhi yadrāghavō vācyō lakṣmaṇaśca mahābalaḥ || 54 ||

sugrīvō vāpi tējasvī harayōpi samāgatāḥ |
ityuktavati tasmiṁśca sītā surasutōpamā || 55 ||

uvāca śōkasantaptā hanumantaṁ plavaṅgamam |
kausalyā lōkabhartāraṁ suṣuvē yaṁ manasvinī || 56 ||

taṁ mamārthē sukhaṁ pr̥ccha śirasā cābhivādaya |
srajaśca sarvaratnāni priyā yāśca varāṅganāḥ || 57 ||

aiśvaryaṁ ca viśālāyāṁ pr̥thivyāmapi durlabham |
pitaraṁ mātaraṁ caiva saṁ-mānyābhiprasādya ca || 58 ||

anupravrajitō rāmaṁ sumitrā yēna suprajāḥ |
ānukūlyēna dharmātmā tyaktvā sukhamanuttamam || 59 ||

anugacchati kākutsthaṁ bhrātaraṁ pālayanvanē |
siṁhaskandhō mahābāhurmanasvī priyadarśanaḥ || 60 ||

pitr̥vadvartatē rāmē mātr̥vanmāṁ samācaran |
hriyamāṇāṁ tadā vīrō na tu māṁ vēda lakṣmaṇaḥ || 61 ||

vr̥ddhōpasēvī lakṣmīvān śaktō na bahu bhāṣitā |
rājaputraḥ priyaḥ śrēṣṭhaḥ sadr̥śaḥ śvaśurasya mē || 62 ||

mama priyatarō nityaṁ bhrātā rāmasya lakṣmaṇaḥ |
niyuktō dhuri yasyāṁ tu tāmudvahati vīryavān || 63 ||

yaṁ dr̥ṣṭvā rāghavō naiva vr̥ttamāryamanusmarēt |
sa mamārthāya kuśalaṁ vaktavyō vacanānmama || 64 ||

mr̥durnityaṁ śucirdakṣaḥ priyō rāmasya lakṣmaṇaḥ |
yathā hi vānaraśrēṣṭha duḥkhakṣayakarō bhavēt || 65 ||

tvamasminkāryaniryōgē pramāṇaṁ harisattama |
rāghavastvatsamārambhānmayi yatnaparō bhavēt || 66 ||

idaṁ brūyāśca mē nāthaṁ śūraṁ rāmaṁ punaḥ punaḥ |
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja || 67 ||

ūrdhvaṁ māsānna jīvēyaṁ satyēnāhaṁ bravīmi tē |
rāvaṇēnōparuddhāṁ māṁ nikr̥tyā pāpakarmaṇā || 68 ||

trātumarhasi vīra tvaṁ pātālādiva kauśikīm |
tatō vastragataṁ muktvā divyaṁ cūḍāmaṇiṁ śubham || 69 ||

pradēyō rāghavāyēti sītā hanumatē dadau |
pratigr̥hya tatō vīrō maṇiratnamanuttamam || 70 ||

aṅgulyā yōjayāmāsa na hyasya prābhavadbhujaḥ |
maṇiratnaṁ kapivaraḥ pratigr̥hyābhivādya ca || 71 ||

sītāṁ pradakṣiṇaṁ kr̥tvā praṇataḥ pārśvataḥ sthitaḥ |
harṣēṇa mahatā yuktaḥ sītādarśanajēna saḥ |
hr̥dayēna gatō rāmaṁ śarīrēṇa tu niṣṭhitaḥ || 72 ||

maṇivaramupagr̥hya taṁ mahārhaṁ
janakanr̥pātmajayā dhr̥taṁ prabhāvāt |
giririva pavanāvadhūtamuktaḥ
sukhitamanāḥ pratisaṅkramaṁ prapēdē || 73 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||

sundarakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed