Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
svasaṅkalpakalākalpairāyudhairāyudhēśvaraḥ |
juṣṭaḥ ṣōḍaśabhirdivyairjuṣatāṁ vaḥ paraḥ pumān || 1 ||
yadāyattaṁ jagaccakraṁ kālacakraṁ ca śāśvatam |
pātu vastat paraṁ cakraṁ cakrarūpasya cakriṇaḥ || 2 ||
yatprasūti śatairāsan rudrāḥ paraśulāñchanāḥ |
sa divyō hētirājasya paraśuḥ paripātu vaḥ || 3 ||
hēlayā hētirājēna yasmin daityāḥ samuddhr̥tē |
śakuntā iva dhāvanti sa kuntaḥ pālayēta vaḥ || 4 ||
daityadānavamukhyānāṁ daṇḍyānāṁ yēna daṇḍanam |
hētidaṇḍēśadaṇḍō:’sau bhavatāṁ daṇḍayēddviṣaḥ || 5 ||
ananyānvayabhaktānāṁ rundhannāśāmataṅgajān |
anaṅkuśavihārō vaḥ pātu hētīśvarāṅkuśaḥ || 6 ||
sambhūya śalabhāyantē yatra pāpāni dēhinām |
sa pātu śatavaktrāgnihētirhētīśvarasya vaḥ || 7 ||
avidyāṁ svaprakāśēna vidyārūpaśchinatti yaḥ |
sa sudarśananistriṁśaḥ sautu vastattvadarśanam || 8 ||
kriyāśaktiguṇō viṣṇōryō bhavatyatiśaktimān |
akuṇṭhaśaktiḥ sā śaktiraśaktiṁ vārayēta vaḥ || 9 ||
tāratvaṁ yasya saṁsthānē śabdē ca paridr̥śyatē |
prabhōḥ praharaṇēndrasya pāñcajanyaḥ sa pātu vaḥ || 10 ||
yaṁ sāttvikamahaṅkāramāmanantyakṣasāyakam |
avyādvaścakrarūpasya taddhanuḥ śārṅgadhanvanaḥ || 11 ||
āyudhēndrēṇa yēnaiva viśvasargō viracyatē |
sa vaḥ saudarśanaḥ kuryāt pāśaḥ pāśavimōcanam || 12 ||
vihārō yēna dēvasya viśvakṣētrakr̥ṣīvalaḥ |
vyajyatē tēna sīrēṇa nāsīravijayō:’stu vaḥ || 13 ||
āyudhānāmahaṁ vajraṁ ityagīyata yaḥ sa vaḥ |
avyāddhētīśavajrō:’sāvadadhīcyasthisambhavaḥ || 14 ||
viśvasaṁhr̥tiśaktiryā viśrutā buddhirūpiṇī |
sā vaḥ saudarśanī bhūyādgadapraśamanī gadā || 15 ||
yātyatikṣōdaśālitvaṁ musalō yēna tēna vaḥ |
hētīśamusalēnāśu bhidyatāṁ mōhamausalam || 16 ||
śūlidr̥ṣṭamanōrvācyō yēna śūlayati dviṣaḥ |
bhavatāṁ tēna bhavatāt triśūlēna viśūlatā || 17 ||
astragrāmasya kr̥tsnasya prasūtiṁ yaṁ pracakṣatē |
sō:’vyāt sudarśanō viśvaṁ āyudhaiḥ ṣōḍaśāyudhaḥ || 18 ||
śrīmadvēṅkaṭanāthēna śrēyasē bhūyasē satām |
kr̥tēyamāyudhēndrasya ṣōḍaśāyudhasaṁstutiḥ || 19 ||
iti śrīvēdāntadēśika viracitaṁ ṣōḍaśāyudha stōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.