Shodasayudha Stotram – ṣōḍaśāyudha stōtram


svasaṅkalpakalākalpairāyudhairāyudhēśvaraḥ |
juṣṭaḥ ṣōḍaśabhirdivyairjuṣatāṁ vaḥ paraḥ pumān || 1 ||

yadāyattaṁ jagaccakraṁ kālacakraṁ ca śāśvatam |
pātu vastatparaṁ cakraṁ cakrarūpasya cakriṇaḥ || 2 ||

yatprasūtiśatairāsan drumāḥ paraśulāñchitāḥ | [rudrāḥ]
sa divyō hētirājasya paraśuḥ paripātu vaḥ || 3 ||

hēlayā hētirājēna yasmin daityāḥ samuddhr̥tē |
śakuntā iva dhāvanti sa kuntaḥ pālayēta vaḥ || 4 ||

daityadānavamukhyānāṁ daṇḍyānāṁ yēna daṇḍanam |
hētidaṇḍēśadaṇḍō:’sau bhavatāṁ daṇḍayēddviṣaḥ || 5 ||

ananyānvayabhaktānāṁ rundhannāśāmataṅgajān |
anaṅkuśavihārō vaḥ pātu hētīśvarāṅkuśaḥ || 6 ||

sambhūya śalabhāyantē yatra pāpāni dēhinām |
sa pātu śatavaktrāgnihētirhētīśvarasya vaḥ || 7 ||

avidyāṁ svaprakāśēna vidyārūpaśchinatti yaḥ |
sa sudarśananistriṁśaḥ sautu vastattvadarśanam || 8 ||

kriyāśaktiguṇōviṣṇōryō bhavatyatiśaktimān |
akuṇṭhaśaktiḥ sā śaktiraśaktiṁ vārayēta vaḥ || 9 ||

tāratvaṁ yasya saṁsthānē śabdē ca paridr̥śyatē |
prabhōḥ praharaṇēndrasya pāñcajanyaḥ sa pātu vaḥ || 10 ||

yaṁ sāttvikamahaṅkāraṁ āmanantyakṣasāyakam |
avyādvaścakrarūpasya taddhanuḥ śār̆ṅgadhanvanaḥ || 11 ||

āyudhēndrēṇa yēnaiva viśvasargō viracyatē |
sa vaḥ saudarśanaḥ kuryāt pāśaḥ pāśavimōcanam || 12 ||

vihārō yēna dēvasya viśvakṣētrakr̥ṣīvalaḥ |
vyajyatē tēna sīrēṇa nāsīravijayō:’stu vaḥ || 13 ||

āyudhānāmahaṁ vajraṁ ityagīyata yaḥ sa vaḥ |
avyāddhētīśavajrō:’sāvadadhīcyasthisambhavaḥ || 14 ||

viśvasaṁhr̥tiśaktiryā viśrutā buddhirūpiṇī |
sā vaḥ saudarśanī bhūyādgadapraśamanī gadā || 15 ||

yātyatikṣōdaśālitvaṁ musalō yēna tēna vaḥ |
hētīśamusalēnāśu bhidyatāṁ mōhamausalam || 16 ||

śūlidr̥ṣṭamanōrvācyō yēna śūlayati dviṣaḥ |
bhavatāṁ tēna bhavatāt triśūlēna viśūlatā || 17 ||

astragrāmasya kr̥tsnasya prasūtiṁ yaṁ pracakṣatē |
sō:’vyāt sudarśanō viśvaṁ āyudhaiḥ ṣōḍaśāyudhaḥ || 18 ||

śrīmadvēṅkaṭanāthēna śrēyasē bhūyasē satām |
kr̥tēyamāyudhēndrasya ṣōḍaśāyudhasaṁstutiḥ || 19 ||

iti śrīvēdāntadēśika viracitaṁ ṣōḍaśāyudha stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed