Sundarakanda Sarga (Chapter) 26 – sundarakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| prāṇatyāgasampradhāraṇam ||

prasaktāśrumukhītyēvaṁ bruvantī janakātmajā |
adhōmukhamukhī bālā vilaptumupacakramē || 1 ||

unmattēva pramattēva bhrāntacittēva śōcatī |
upāvr̥ttā kiśōrīva vivēṣṭantī mahītalē || 2 ||

rāghavasya pramattasya rakṣasā kāmarūpiṇā |
rāvaṇēna pramathyāhamānītā krōśatī balāt || 3 ||

rākṣasīvaśamāpannā bhartsyamānā sudāruṇam |
cintayantī suduḥkhārtā nāhaṁ jīvitumutsahē || 4 ||

na hi mē jīvitairarthō naivārthairna ca bhūṣaṇaiḥ |
vasantyā rākṣasīmadhyē vinā rāmaṁ mahāratham || 5 ||

aśmasāramidaṁ nūnamathavā:’pyajarāmaram |
hr̥dayaṁ mama yēnēdaṁ na duḥkhēnāvaśīryatē || 6 ||

dhiṅmāmanāryāmasatīṁ yā:’haṁ tēna vinā kr̥tā |
muhūrtamapi rakṣāmi jīvitaṁ pāpajīvitā || 7 ||

kā ca mē jīvitē śraddhā sukhē vā taṁ priyaṁ vinā |
bhartāraṁ sāgarāntāyā vasudhāyāḥ priyaṁvadam || 8 ||

bhidyatāṁ bhakṣyatāṁ vā:’pi śarīraṁ visr̥jāmyaham |
na cāpyahaṁ ciraṁ duḥkhaṁ sahēyaṁ priyavarjitā || 9 ||

caraṇēnāpi savyēna na spr̥śēyaṁ niśācaram |
rāvaṇaṁ kiṁ punarahaṁ kāmayēyaṁ vigarhitam || 10 ||

pratyākhyātaṁ na jānāti nātmānaṁ nātmanaḥ kulam |
yō nr̥śaṁsasvabhāvēna māṁ prārthayitumicchati || 11 ||

chinnā bhinnā vibhaktā vā dīptēvāgnau pradīpitā |
rāvaṇaṁ nōpatiṣṭhēyaṁ kiṁ pralāpēna vaściram || 12 ||

khyātaḥ prājñaḥ kr̥tajñaśca sānukrōśaśca rāghavaḥ |
sadvr̥ttō niranukrōśaḥ śaṅkē madbhāgyasaṅkṣayāt || 13 ||

rākṣasānāṁ janasthānē sahasrāṇi caturdaśa |
yēnaikēna nirastāni sa māṁ kiṁ nābhipadyatē || 14 ||

niruddhā rāvaṇēnāhamalpavīryēṇa rakṣasā |
samarthaḥ khalu mē bhartā rāvaṇaṁ hantumāhavē || 15 ||

virādhō daṇḍakāraṇyē yēna rākṣasapuṅgavaḥ |
raṇē rāmēṇa nihataḥ sa māṁ kiṁ nābhipadyatē || 16 ||

kāmaṁ madhyē samudrasya laṅkēyaṁ duṣpradharṣaṇā |
na tu rāghavabāṇānāṁ gatirōdhīha vidyatē || 17 ||

kiṁ nu tatkāraṇaṁ yēna rāmō dr̥ḍhaparākramaḥ | [kintu]
rakṣasāpahr̥tāṁ bhāryāmiṣṭāṁ nābhyavapadyatē || 18 ||

ihasthāṁ māṁ na jānītē śaṅkē lakṣmaṇapūrvajaḥ |
jānannapi hi tējasvī dharṣaṇaṁ marṣayiṣyati || 19 ||

hr̥tēti yō:’dhigatvā māṁ rāghavāya nivēdayēt |
gr̥dhrarājō:’pi sa raṇē rāvaṇēna nipātitaḥ || 20 ||

kr̥taṁ karma mahattēna māṁ tathābhyavapadyatā |
tiṣṭhatā rāvaṇadvandvē vr̥ddhēnāpi jaṭāyuṣā || 21 ||

yadi māmiha jānīyādvartamānāṁ sa rāghavaḥ |
adya bāṇairabhikruddhaḥ kuryāllōkamarākṣasam || 22 ||

vidhamēcca purīṁ laṅkāṁ śōṣayēcca mahōdadhim |
rāvaṇasya ca nīcasya kīrtiṁ nāma ca nāśayēt || 23 ||

tatō nihatanāthānāṁ rākṣasīnāṁ gr̥hē gr̥hē |
yathāhamēvaṁ rudatī tathā bhuyō na saṁśayaḥ || 24 ||

anviṣya rakṣasāṁ laṅkāṁ kuryādrāmaḥ salakṣmaṇaḥ |
na hi tābhyāṁ ripurdr̥ṣṭō muhūrtamapi jīvati || 25 ||

citādhūmākulapathā gr̥dhramaṇḍalasaṅkulā |
acirēṇa tu laṅkēyaṁ śmaśānasadr̥śī bhavēt || 26 ||

acirēṇaiva kālēna prāpsyāmyēva manōratham |
duṣprasthānō:’yamābhāti sarvēṣāṁ vō viparyayam || 27 || [-khyāti]

yādr̥śānīha dr̥śantē laṅkāyāmaśubhāni vai |
acirēṇa tu kālēna bhaviṣyati hataprabhā || 28 ||

nūnaṁ laṅkā hatē pāpē rāvaṇē rākṣasādhamē |
śōṣaṁ yāsyati durdharṣā pramadā vidhavā yathā || 29 ||

puṇyōtsavasamutthā ca naṣṭabhartrī sarākṣasī |
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā || 30 ||

nūnaṁ rākṣasakanyānāṁ rudantīnāṁ gr̥hē gr̥hē |
śrōṣyāmi nacirādēva duḥkhārtānāmiha dhvanim || 31 ||

sāndhakārā hatadyōtā hatarākṣasapuṅgavā |
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ || 32 ||

yadi nāma sa śūrō māṁ rāmō raktāntalōcanaḥ |
jānīyādvartamānāṁ hi rāvaṇasya nivēśanē || 33 ||

anēna tu nr̥śaṁsēna rāvaṇēnādhamēna mē |
samayō yastu nirdiṣṭastasya kālō:’yamāgataḥ || 34 ||

akāryaṁ yē na jānanti nairr̥tāḥ pāpakāriṇaḥ |
adharmāttu mahōtpātō bhaviṣyati hi sāmpratam || 35 ||

naitē dharmaṁ vijānanti rākṣasāḥ piśitāśanāḥ |
dhruvaṁ māṁ prātarāśārthē rākṣasaḥ kalpayiṣyati || 36 ||

sāhaṁ kathaṁ kariṣyāmi taṁ vinā priyadarśanam |
rāmaṁ raktāntanayanamapaśyantī suduḥkhitā || 37 ||

yadi kaścitpradātā mē viṣasyādya bhavēdiha |
kṣipraṁ vaivasvataṁ dēvaṁ paśyēyaṁ patinā vinā || 38 ||

nājānājjīvatīṁ rāmaḥ sa māṁ lakṣmaṇapūrvajaḥ |
jānantau tau na kuryātāṁ nōryvāṁ hi mama mārgaṇam || 39 ||

nūnaṁ mamaiva śōkēna sa vīrō lakṣmaṇāgrajaḥ |
dēvalōkamitō yātastyaktvā dēhaṁ mahītalē || 40 ||

dhanyā dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti yē nāthaṁ rāmaṁ rājīvalōcanam || 41 ||

athavā na hi tasyārthō dharmakāmasya dhīmataḥ |
mayā rāmasya rājarṣērbhāryayā paramātmanaḥ || 42 ||

dr̥śyamānē bhavētprītiḥ sauhr̥daṁ nāstyapaśyataḥ |
nāśayanti kr̥taghnāstu na rāmō nāśayiṣyati || 43 ||

kiṁ nu mē na guṇāḥ kēcitkiṁ vā bhāgyakṣayō mama |
yāhaṁ sīdāmi rāmēṇa hīnā mukhyēna bhāminī || 44 ||

śrēyō mē jīvitānmartuṁ vihīnāyā mahātmanaḥ |
rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt || 45 ||

athavā nyastaśastrau tau vanē mūlaphalāśinau |
bhrātarau hi naraśrēṣṭhau saṁvr̥ttau vanagōcarau || 46 ||

athavā rākṣasēndrēṇa rāvaṇēna durātmanā |
chadmanā sāditau śūrau bhrātarau rāmalakṣmaṇau || 47 ||

sā:’hamēvaṁ gatē kālē martumicchāmi sarvathā |
na ca mē vihitō mr̥tyurasminduḥkhē:’pi vartati || 48 ||

dhanyāḥ khalu mahātmānō munayastyaktakilbiṣāḥ |
jitātmānō mahābhāgā yēṣāṁ na staḥ priyāpriyē || 49 ||

priyānna sambhavēdduḥkhamapriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 50 ||

sāhaṁ tyaktā priyārhēṇa rāmēṇa viditātmanā |
prāṇāṁ-styakṣyāmi pāpasya rāvaṇasya gatā vaśam || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||

sundarakāṇḍa saptaviṁśaḥ sargaḥ (27)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed