Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prāṇatyāgasampradhāraṇam ||
prasaktāśrumukhītyēvaṁ bruvantī janakātmajā |
adhōmukhamukhī bālā vilaptumupacakramē || 1 ||
unmattēva pramattēva bhrāntacittēva śōcatī |
upāvr̥ttā kiśōrīva vivēṣṭantī mahītalē || 2 ||
rāghavasya pramattasya rakṣasā kāmarūpiṇā |
rāvaṇēna pramathyāhamānītā krōśatī balāt || 3 ||
rākṣasīvaśamāpannā bhartsyamānā sudāruṇam |
cintayantī suduḥkhārtā nāhaṁ jīvitumutsahē || 4 ||
na hi mē jīvitairarthō naivārthairna ca bhūṣaṇaiḥ |
vasantyā rākṣasīmadhyē vinā rāmaṁ mahāratham || 5 ||
aśmasāramidaṁ nūnamathavā:’pyajarāmaram |
hr̥dayaṁ mama yēnēdaṁ na duḥkhēnāvaśīryatē || 6 ||
dhiṅmāmanāryāmasatīṁ yā:’haṁ tēna vinā kr̥tā |
muhūrtamapi rakṣāmi jīvitaṁ pāpajīvitā || 7 ||
kā ca mē jīvitē śraddhā sukhē vā taṁ priyaṁ vinā |
bhartāraṁ sāgarāntāyā vasudhāyāḥ priyaṁvadam || 8 ||
bhidyatāṁ bhakṣyatāṁ vā:’pi śarīraṁ visr̥jāmyaham |
na cāpyahaṁ ciraṁ duḥkhaṁ sahēyaṁ priyavarjitā || 9 ||
caraṇēnāpi savyēna na spr̥śēyaṁ niśācaram |
rāvaṇaṁ kiṁ punarahaṁ kāmayēyaṁ vigarhitam || 10 ||
pratyākhyātaṁ na jānāti nātmānaṁ nātmanaḥ kulam |
yō nr̥śaṁsasvabhāvēna māṁ prārthayitumicchati || 11 ||
chinnā bhinnā vibhaktā vā dīptēvāgnau pradīpitā |
rāvaṇaṁ nōpatiṣṭhēyaṁ kiṁ pralāpēna vaściram || 12 ||
khyātaḥ prājñaḥ kr̥tajñaśca sānukrōśaśca rāghavaḥ |
sadvr̥ttō niranukrōśaḥ śaṅkē madbhāgyasaṅkṣayāt || 13 ||
rākṣasānāṁ janasthānē sahasrāṇi caturdaśa |
yēnaikēna nirastāni sa māṁ kiṁ nābhipadyatē || 14 ||
niruddhā rāvaṇēnāhamalpavīryēṇa rakṣasā |
samarthaḥ khalu mē bhartā rāvaṇaṁ hantumāhavē || 15 ||
virādhō daṇḍakāraṇyē yēna rākṣasapuṅgavaḥ |
raṇē rāmēṇa nihataḥ sa māṁ kiṁ nābhipadyatē || 16 ||
kāmaṁ madhyē samudrasya laṅkēyaṁ duṣpradharṣaṇā |
na tu rāghavabāṇānāṁ gatirōdhīha vidyatē || 17 ||
kiṁ nu tatkāraṇaṁ yēna rāmō dr̥ḍhaparākramaḥ | [kintu]
rakṣasāpahr̥tāṁ bhāryāmiṣṭāṁ nābhyavapadyatē || 18 ||
ihasthāṁ māṁ na jānītē śaṅkē lakṣmaṇapūrvajaḥ |
jānannapi hi tējasvī dharṣaṇaṁ marṣayiṣyati || 19 ||
hr̥tēti yō:’dhigatvā māṁ rāghavāya nivēdayēt |
gr̥dhrarājō:’pi sa raṇē rāvaṇēna nipātitaḥ || 20 ||
kr̥taṁ karma mahattēna māṁ tathābhyavapadyatā |
tiṣṭhatā rāvaṇadvandvē vr̥ddhēnāpi jaṭāyuṣā || 21 ||
yadi māmiha jānīyādvartamānāṁ sa rāghavaḥ |
adya bāṇairabhikruddhaḥ kuryāllōkamarākṣasam || 22 ||
vidhamēcca purīṁ laṅkāṁ śōṣayēcca mahōdadhim |
rāvaṇasya ca nīcasya kīrtiṁ nāma ca nāśayēt || 23 ||
tatō nihatanāthānāṁ rākṣasīnāṁ gr̥hē gr̥hē |
yathāhamēvaṁ rudatī tathā bhuyō na saṁśayaḥ || 24 ||
anviṣya rakṣasāṁ laṅkāṁ kuryādrāmaḥ salakṣmaṇaḥ |
na hi tābhyāṁ ripurdr̥ṣṭō muhūrtamapi jīvati || 25 ||
citādhūmākulapathā gr̥dhramaṇḍalasaṅkulā |
acirēṇa tu laṅkēyaṁ śmaśānasadr̥śī bhavēt || 26 ||
acirēṇaiva kālēna prāpsyāmyēva manōratham |
duṣprasthānō:’yamābhāti sarvēṣāṁ vō viparyayam || 27 || [-khyāti]
yādr̥śānīha dr̥śantē laṅkāyāmaśubhāni vai |
acirēṇa tu kālēna bhaviṣyati hataprabhā || 28 ||
nūnaṁ laṅkā hatē pāpē rāvaṇē rākṣasādhamē |
śōṣaṁ yāsyati durdharṣā pramadā vidhavā yathā || 29 ||
puṇyōtsavasamutthā ca naṣṭabhartrī sarākṣasī |
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā || 30 ||
nūnaṁ rākṣasakanyānāṁ rudantīnāṁ gr̥hē gr̥hē |
śrōṣyāmi nacirādēva duḥkhārtānāmiha dhvanim || 31 ||
sāndhakārā hatadyōtā hatarākṣasapuṅgavā |
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ || 32 ||
yadi nāma sa śūrō māṁ rāmō raktāntalōcanaḥ |
jānīyādvartamānāṁ hi rāvaṇasya nivēśanē || 33 ||
anēna tu nr̥śaṁsēna rāvaṇēnādhamēna mē |
samayō yastu nirdiṣṭastasya kālō:’yamāgataḥ || 34 ||
akāryaṁ yē na jānanti nairr̥tāḥ pāpakāriṇaḥ |
adharmāttu mahōtpātō bhaviṣyati hi sāmpratam || 35 ||
naitē dharmaṁ vijānanti rākṣasāḥ piśitāśanāḥ |
dhruvaṁ māṁ prātarāśārthē rākṣasaḥ kalpayiṣyati || 36 ||
sāhaṁ kathaṁ kariṣyāmi taṁ vinā priyadarśanam |
rāmaṁ raktāntanayanamapaśyantī suduḥkhitā || 37 ||
yadi kaścitpradātā mē viṣasyādya bhavēdiha |
kṣipraṁ vaivasvataṁ dēvaṁ paśyēyaṁ patinā vinā || 38 ||
nājānājjīvatīṁ rāmaḥ sa māṁ lakṣmaṇapūrvajaḥ |
jānantau tau na kuryātāṁ nōryvāṁ hi mama mārgaṇam || 39 ||
nūnaṁ mamaiva śōkēna sa vīrō lakṣmaṇāgrajaḥ |
dēvalōkamitō yātastyaktvā dēhaṁ mahītalē || 40 ||
dhanyā dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti yē nāthaṁ rāmaṁ rājīvalōcanam || 41 ||
athavā na hi tasyārthō dharmakāmasya dhīmataḥ |
mayā rāmasya rājarṣērbhāryayā paramātmanaḥ || 42 ||
dr̥śyamānē bhavētprītiḥ sauhr̥daṁ nāstyapaśyataḥ |
nāśayanti kr̥taghnāstu na rāmō nāśayiṣyati || 43 ||
kiṁ nu mē na guṇāḥ kēcitkiṁ vā bhāgyakṣayō mama |
yāhaṁ sīdāmi rāmēṇa hīnā mukhyēna bhāminī || 44 ||
śrēyō mē jīvitānmartuṁ vihīnāyā mahātmanaḥ |
rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt || 45 ||
athavā nyastaśastrau tau vanē mūlaphalāśinau |
bhrātarau hi naraśrēṣṭhau saṁvr̥ttau vanagōcarau || 46 ||
athavā rākṣasēndrēṇa rāvaṇēna durātmanā |
chadmanā sāditau śūrau bhrātarau rāmalakṣmaṇau || 47 ||
sā:’hamēvaṁ gatē kālē martumicchāmi sarvathā |
na ca mē vihitō mr̥tyurasminduḥkhē:’pi vartati || 48 ||
dhanyāḥ khalu mahātmānō munayastyaktakilbiṣāḥ |
jitātmānō mahābhāgā yēṣāṁ na staḥ priyāpriyē || 49 ||
priyānna sambhavēdduḥkhamapriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 50 ||
sāhaṁ tyaktā priyārhēṇa rāmēṇa viditātmanā |
prāṇāṁ-styakṣyāmi pāpasya rāvaṇasya gatā vaśam || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
sundarakāṇḍa saptaviṁśaḥ sargaḥ (27)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.