Sundarakanda Sarga (Chapter) 25 – sundarakāṇḍa pañcaviṁśaḥ sargaḥ (25)


|| sītānirvēdaḥ ||

tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu |
rākṣasīnāmasaumyānāṁ rurōda janakātmajā || 1 ||

ēvamuktā tu vaidēhī rākṣasībhirmanasvinī |
uvāca paramatrastā bāṣpagadgadayā girā || 2 ||

na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ || 3 ||

sā rākṣasīmadhyagatā sītā surasutōpamā |
na śarma lēbhē duḥkhārtā rāvaṇēna ca tarjitā || 4 ||

vēpatē smādhikaṁ sītā viśantīvāṅgamātmanaḥ |
vanē yūthaparibhraṣṭā mr̥gī kōkairivārditā || 5 ||

sā tvaśōkasya vipulāṁ śākhāmālambya puṣpitām |
cintayāmāsa śōkēna bhartāraṁ bhagnamānasā || 6 ||

sā snāpayantī vipulau stanau nētrajalasravaiḥ |
cintayantī na śōkasya tadā:’ntamadhigacchati || 7 ||

sā vēpamānā patitā pravātē kadalī yathā |
rākṣasīnāṁ bhayatrastā viṣaṇṇavadanā:’bhavat || 8 || [vivarṇa]

tasyāḥ sā dīrghavipulā vēpantyā sītayā tadā |
dadr̥śē kampinī vēṇī vyālīva parisarpatī || 9 ||

sā niḥśvasantī duḥkhārtā śōkōpahatacētanā |
ārtā vyasr̥jadaśrūṇi maithilī vilalāpa ha || 10 ||

hā rāmēti ca duḥkhārtā hā punarlakṣmaṇēti ca |
hā śvaśru mama kausalyē hā sumitrēti bhāminī || 11 ||

lōkapravādaḥ satyō:’yaṁ paṇḍitaiḥ samudāhr̥taḥ |
akālē durlabhō mr̥tyuḥ striyā vā puruṣasya vā || 12 ||

yatrāhamēvaṁ krūrābhī rākṣasībhirihārditā |
jīvāmi hīnā rāmēṇa muhūrtamapi duḥkhitā || 13 ||

ēṣālpapuṇyā kr̥paṇā vinaśiṣyāmyanāthavat |
samudramadhyē nauḥ pūrṇā vāyuvēgairivāhatā || 14 ||

bhartāraṁ tamapaśyantī rākṣasīvaśamāgatā |
sīdāmi khalu śōkēna kūlaṁ tōyahataṁ yathā || 15 ||

taṁ padmadalapatrākṣaṁ siṁhavikrāntagāminam |
dhanyāḥ paśyanti mē nāthaṁ kr̥tajñaṁ priyavādinam || 16 ||

sarvathā tēna hīnāyā rāmēṇa viditātmanā |
tīkṣṇaṁ viṣamivāsvādya durlabhaṁ mama jīvitam || 17 ||

kīdr̥śaṁ tu mayā pāpaṁ purā janmāntarē kr̥tam |
yēnēdaṁ prāpyatē duḥkhaṁ mayā ghōraṁ sudāruṇam || 18 ||

jīvitaṁ tyaktumicchāmi śōkēna mahatā vr̥tā |
rākṣasībhiśca rakṣyantyā rāmō nāsādyatē mayā || 19 ||

dhigastu khalu mānuṣyaṁ dhigastu paravaśyatām |
na śakyaṁ yatparityaktumātmacchandēna jīvitam || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||

sundarakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed