Sundarakanda Sarga (Chapter) 24 – sundarakāṇḍa caturviṁśaḥ sargaḥ (24)


|| rākṣasīnirbhartsanam ||

tataḥ sītāmupāgamya rākṣasyō vikr̥tānanāḥ |
paruṣaṁ paruṣā nārya ūcustāṁ vākyamapriyam || 1 ||

kiṁ tvamantaḥpurē sītē sarvabhūtamanōharē |
mahārhaśayanōpētē na vāsamanumanyasē || 2 ||

mānuṣī mānuṣasyaiva bhāryātvaṁ bahu manyasē |
pratyāhara manō rāmānna tvaṁ jātu bhaviṣyasi || 3 ||

trailōkyavasubhōktāraṁ rāvaṇaṁ rākṣasēśvaram |
bhartāramupasaṅgamya viharasva yathāsukham || 4 ||

mānuṣī mānuṣaṁ taṁ tu rāmamicchasi śōbhanē |
rājyādbhraṣṭamasiddhārthaṁ viklavaṁ tvamaninditē || 5 ||

rākṣasīnāṁ vacaḥ śrutvā sītā padmanibhēkṣaṇā |
nētrābhyāmaśrupūrṇābhyāmidaṁ vacanamabravīt || 6 ||

yadidaṁ lōkavidviṣṭamudāharatha saṅgatāḥ |
naitanmanasi vākyaṁ mē kilbiṣaṁ pratibhāti vaḥ || 7 ||

na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ || 8 ||

dīnō vā rājyahīnō vā yō mē bhartā sa mē guruḥ |
taṁ nityamanuraktā:’smi yathā sūryaṁ suvarcalā || 9 ||

yathā śacī mahābhāgā śakraṁ samupatiṣṭhati |
arundhatī vasiṣṭhaṁ ca rōhiṇī śaśinaṁ yathā || 10 ||

lōpāmudrā yathāgastyaṁ sukanyā cyavanaṁ yathā |
sāvitrī satyavantaṁ ca kapilaṁ śrīmatī yathā || 11 ||

saudāsaṁ madayantīva kēśinī sagaraṁ yathā |
naiṣadhaṁ damayantīva bhaimī patimanuvratā || 12 ||

tathāhamikṣvākuvaraṁ rāmaṁ patimanuvratā |
sītāyā vacanaṁ śrutvā rākṣasyaḥ krōdhamūrchitāḥ || 13 ||

bhartsayanti sma paruṣairvākyai rāvaṇacōditāḥ |
avalīnaḥ sa nirvākyō hanumān śiṁśupādrumē || 14 ||

sītāṁ santarjayantīstā rākṣasīraśr̥ṇōtkapiḥ |
tāmabhikramya saṅkruddhā vēpamānāṁ samantataḥ || 15 ||

bhr̥śaṁ saṁlilihurdīptān pralambāndaśanacchadān |
ūcuśca paramakruddhāḥ pragr̥hyāśu paraśvadhān || 16 ||

nēyamarhati bhartāraṁ rāvaṇaṁ rākṣasādhipam |
sambhartsyamānā bhīmābhī rākṣasībhirvarānanā || 17 ||

sā bāṣpamupamārjantī śiṁśupāṁ tāmupāgamat |
tatastāṁ śiṁśupāṁ sītā rākṣasībhiḥ samāvr̥tā || 18 ||

abhigamya viśālākṣī tasthau śōkapariplutā |
tāṁ kr̥śāṁ dīnavadanāṁ malināmbaradhāriṇīm || 19 ||

bhartsayāṁ-cakrirē sītāṁ rākṣasyastāṁ samantataḥ |
tatastāṁ vinatā nāma rākṣasī bhīmadarśanā || 20 ||

abravītkupitākārā karālā nirṇatōdarī |
sītē paryāptamētāvadbhartuḥ snēhō nidarśitaḥ || 21 ||

sarvatrātikr̥taṁ bhadrē vyasanāyōpakalpatē |
parituṣṭāsmi bhadraṁ tē mānuṣastē kr̥tō vidhiḥ || 22 ||

mamāpi tu vacaḥ pathyaṁ bruvantyāḥ kuru maithili |
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām || 23 ||

vikrāntaṁ rūpavantaṁ ca surēśamiva vāsavam |
dakṣiṇaṁ tyāgaśīlaṁ ca sarvasya priyadarśanam || 24 ||

mānuṣaṁ kr̥paṇaṁ rāmaṁ tyaktvā rāvaṇamāśraya |
divyāṅgarāgā vaidēhi divyābharaṇabhūṣitā || 25 ||

adya prabhr̥ti sarvēṣāṁ lōkānāmīśvarī bhava |
agnēḥ svāhā yathā dēvī śacīvēndrasya śōbhanē || 26 ||

kiṁ tē rāmēṇa vaidēhi kr̥paṇēna gatāyuṣā |
ētaduktaṁ ca mē vākyaṁ yadi tvaṁ na kariṣyasi || 27 ||

asminmuhūrtē sarvāstvāṁ bhakṣayiṣyāmahē vayam |
anyā tu vikaṭā nāma lambamānapayōdharā || 28 ||

abravītkupitā sītāṁ muṣṭimudyamya garjatī |
bahūnyapriyarūpāṇi vacanāni sudurmatē || 29 ||

anukrōśānmr̥dutvācca sōḍhāni tava maithili |
na ca naḥ kuruṣē vākyaṁ hitaṁ kālapuraḥsaram || 30 ||

ānītāsi samudrasya pāramanyairdurāsadam |
rāvaṇāntaḥpuraṁ ghōraṁ praviṣṭā cāsi maithili || 31 ||

rāvaṇasya gr̥hē ruddhāmasmābhistu surakṣitām |
na tvāṁ śaktaḥ paritrātumapi sākṣātpurandaraḥ || 32 ||

kuruṣva hitavādinyā vacanaṁ mama maithili |
alamaśruprapātēna tyaja śōkamanarthakam || 33 ||

bhaja prītiṁ praharṣaṁ ca tyajaitāṁ nityadainyatām |
sītē rākṣasarājēna saha krīḍa yathāsukham || 34 ||

jānāsi hi yathā bhīru strīṇāṁ yauvanamadhruvam |
yāvanna tē vyatikrāmēttāvatsukhamavāpnuhi || 35 ||

udyānāni ca ramyāṇi parvatōpavanāni ca |
saha rākṣasarājēna cara tvaṁ madirēkṣaṇē || 36 ||

strīsahasrāṇi tē sapta vaśē sthāsyanti sundari |
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarvarakṣasām || 37 ||

utpāṭya vā tē hr̥dayaṁ bhakṣayiṣyāmi maithili |
yadi mē vyāhr̥taṁ vākyaṁ na yathāvatkariṣyasi || 38 ||

tataścaṇḍōdarī nāma rākṣasī krōdhamūrchitā |
bhrāmayantī mahacchūlamidaṁ vacanamabravīt || 39 ||

imāṁ hariṇalōlākṣīṁ trāsōtkampipayōdharām |
rāvaṇēna hr̥tāṁ dr̥ṣṭvā daurhr̥dō mē mahānabhūt || 40 ||

yakr̥tplīhamathōtpīḍaṁ hr̥dayaṁ ca sabandhanam |
antrāṇyapi tathā śīrṣaṁ khādēyamiti mē matiḥ || 41 ||

tatastu praghasā nāma rākṣasī vākyamabravīt |
kaṇṭhamasyā nr̥śaṁsāyāḥ pīḍayāma kimāsyatē || 42 ||

nivēdyatāṁ tatō rājñē mānuṣī sā mr̥tēti ha |
nātra kaścana sandēhaḥ khādatēti sa vakṣyati || 43 ||

tatastvajāmukhī nāma rākṣasī vākyamabravīt |
viśasyēmāṁ tataḥ sarvāḥ samānkuruta pīlukān || 44 ||

vibhajāma tataḥ sarvā vivādō mē na rōcatē |
pēyamānīyatāṁ kṣipraṁ lēhyamuccāvacaṁ bahu || 45 ||

tataḥ śūrpaṇakhā nāma rākṣasī vākyamabravīt |
ajāmukhyā yaduktaṁ hi tadēva mama rōcatē || 46 ||

surā cānīyatāṁ kṣipraṁ sarvaśōkavināśinī |
mānuṣaṁ māṁsamāsvādya nr̥tyāmō:’tha nikumbhilām || 47 ||

ēvaṁ sambhartsyamānā sā sītā surasutōpamā |
rākṣasībhiḥ sughōrābhirdhairyamutsr̥jya rōditi || 48 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturviṁśaḥ sargaḥ || 24 ||

sundarakāṇḍa pañcaviṁśaḥ sargaḥ (25)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed