Sundarakanda Sarga (Chapter) 23 – sundarakāṇḍa trayōviṁśaḥ sargaḥ (23)


|| rakṣasīprarōcanam ||

ityuktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ |
sandiśya ca tataḥ sarvā rākṣasīrnirjagāma ha || 1 ||

niṣkrāntē rākṣasēndrē tu punarantaḥpuraṁ gatē |
rākṣasyō bhīmarūpāstāḥ sītāṁ samabhidudruvuḥ || 2 ||

tataḥ sītāmupāgamya rākṣasyaḥ krōdhamūrchitāḥ |
paraṁ paruṣayā vācā vaidēhīmidamabruvan || 3 ||

paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ |
daśagrīvasya bhāryātvaṁ sītē na bahu manyasē || 4 ||

tatastvēkajaṭā nāma rākṣasī vākyamabravīt |
āmantrya krōdhatāmrākṣī sītāṁ karatalōdarīm || 5 ||

prajāpatīnāṁ ṣaṇṇāṁ tu caturthō yaḥ prajāpatiḥ |
mānasō brahmaṇaḥ putraḥ pulastya iti viśrutaḥ || 6 ||

pulastyasya tu tējasvī maharṣirmānasaḥ sutaḥ |
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ || 7 ||

tasya putrō viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ |
tasya tvaṁ rākṣasēndrasya bhāryā bhavitumarhasi || 8 ||

mayōktaṁ cārusarvāṅgi vākyaṁ kiṁ nānumanyasē |
tatō harijaṭā nāma rākṣasī vākyamabravīt || 9 ||

vivartya nayanē kōpānmārjārasadr̥śēkṣaṇā |
yēna dēvāstrayastriṁśaddēvarājaśca nirjitāḥ || 10 ||

tasya tvaṁ rākṣasēndrasya bhāryā bhavitumarhasi |
tatastu praghasā nāma rākṣasī krōdhamūrchitā || 11 ||

bhartsayantī tadā ghōramidaṁ vacanamabravīt |
vīryōtsiktasya śūrasya saṅgrāmēṣvanivartinaḥ || 12 ||

balinō vīryayuktasya bhāryātvaṁ kiṁ na lapsyasē |
priyāṁ bahumatāṁ bhāryāṁ tyaktvā rājā mahābalaḥ || 13 ||

sarvāsāṁ ca mahābhāgāṁ tvāmupaiṣyati rāvaṇaḥ |
samr̥ddhaṁ strīsahasrēṇa nānāratnōpaśōbhitam || 14 ||

antaḥpuraṁ samutsr̥jya tvāmupaiṣyati rāvaṇaḥ |
anyā tu vikaṭā nāma rākṣasī vākyamabravīt || 15 ||

asakr̥ddēvatā yuddhē nāgagandharvadānavāḥ |
nirjitāḥ samarē yēna sa tē pārśvamupāgataḥ || 16 ||

tasya sarvasamr̥ddhasya rāvaṇasya mahātmanaḥ |
kimadya rākṣasēndrasya bhāryātvaṁ nēcchasē:’dhamē || 17 ||

tatastu durmukhī nāma rākṣasī vākyamabravīt |
yasya sūryō na tapati bhītō yasya ca mārutaḥ || 18 ||

na vāti cāsitāpāṅgē kiṁ tvaṁ tasya na tiṣṭhasi | [smāyatāpāṅgē]
puṣpavr̥ṣṭiṁ ca taravō mumucuryasya vai bhayāt || 19 ||

śailāśca subhrūḥ pānīyaṁ jaladāśca yadēcchati |
tasya nairr̥tarājasya rājarājasya bhāmini || 20 ||

kiṁ tvaṁ na kuruṣē buddhiṁ bhāryārthē rāvaṇasya hi |
sādhu tē tattvatō dēvi kathitaṁ sādhu bhāmini |
gr̥hāṇa susmitē vākyamanyathā na bhaviṣyasi || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||

sundarakāṇḍa caturviṁśaḥ sargaḥ (24)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed