Sundarakanda Sarga (Chapter) 22 – sundarakāṇḍa dvāviṁśaḥ sargaḥ (22)


|| māsadvayāvadhikaraṇam ||

sītāyā vacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ |
pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām || 1 ||

yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā |
yathā yathā priyaṁ vaktā paribhūtastathā tathā || 2 ||

sanniyacchati mē krōdhaṁ tvayi kāmaḥ samutthitaḥ |
dravatō:’mārgamāsādya hayāniva susārathiḥ || 3 ||

vāmaḥ kāmō manuṣyāṇāṁ yasminkila nibadhyatē |
janē tasmiṁstvanukrōśaḥ snēhaśca kila jāyatē || 4 ||

ētasmātkāraṇānna tvāṁ ghātayāmi varānanē |
vadhārhāmavamānārhāṁ mithyāpravrajitē ratām || 5 ||

paruṣāṇīha vākyāni yāni yāni bravīṣi mām |
tēṣu tēṣu vadhō yuktastava maithili dāruṇaḥ || 6 ||

ēvamuktvā tu vaidēhīṁ rāvaṇō rākṣasādhipaḥ |
krōdhasaṁrambhasamyuktaḥ sītāmuttaramabravīt || 7 ||

dvau māsau rakṣitavyau mē yō:’vadhistē mayā kr̥taḥ |
tataḥ śayanamārōha mama tvaṁ varavarṇini || 8 ||

ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ bhartāraṁ māmanicchatīm |
mama tvāṁ prātarāśārthamālabhantē mahānasē || 9 ||

tāṁ tarjyamānāṁ samprēkṣya rākṣasēndrēṇa jānakīm |
dēvagandharvakanyāstā viṣēdurvikr̥tēkṣaṇāḥ || 10 ||

ōṣṭhaprakārairaparā vaktrairnētraistathā:’parāḥ |
sītāmāśvāsayāmāsustarjitāṁ tēna rakṣasā || 11 ||

tābhirāśvāsitā sītā rāvaṇaṁ rākṣasādhipam |
uvācātmahitaṁ vākyaṁ vr̥ttaśauṇḍīryagarvitam || 12 ||

nūnaṁ na tē janaḥ kaścidasti niḥśrēyasē sthitaḥ |
nivārayati yō na tvāṁ karmaṇō:’smādvigarhitāt || 13 ||

māṁ hi dharmātmanaḥ patnīṁ śacīmiva śacīpatēḥ |
tvadanyastriṣu lōkēṣu prārthayēnmanasāpi kaḥ || 14 ||

rākṣasādhama rāmasya bhāryāmamitatējasaḥ |
uktavānasi yacchāpaṁ kva gatastasya mōkṣyasē || 15 ||

yathā dr̥ptaśca mātaṅgaḥ śaśaśca sahitō vanē |
tathā dviradavadrāmastvaṁ nīca śaśavatsmr̥taḥ || 16 ||

sa tvamikṣvākunāthaṁ vai kṣipanniha na lajjasē |
cakṣuṣōrviṣayaṁ tasya na tāvadupagacchasi || 17 ||

imē tē nayanē krūrē virūpē kr̥ṣṇapiṅgalē |
kṣitau na patitē kasmānmāmanārya nirīkṣataḥ || 18 ||

tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca |
kathaṁ vyāharatō māṁ tē na jihvā vyavaśīryatē || 19 ||

asandēśāttu rāmasya tapasaścānupālanāt |
na tvāṁ kurmi daśagrīva bhasma bhasmārhatējasā || 20 ||

nāpahartumahaṁ śakyā tasyā rāmasya dhīmataḥ |
vidhistava vadhārthāya vihitō nātra saṁśayaḥ || 21 ||

śūrēṇa dhanadabhrātrā balaiḥ samuditēna ca |
apōhya rāmaṁ kasmāddhi dāracauryaṁ tvayā kr̥tam || 22 ||

sītāyā vacanaṁ śrutvā rāvaṇō rākṣasādhipaḥ |
vivr̥tya nayanē krūrē jānakīmanvavaikṣata || 23 ||

nīlajīmūtasaṅkāśō mahābhujaśirōdharaḥ |
siṁhasattvagatiḥ śrīmān dīptajihvāgralōcanaḥ || 24 ||

calāgramukuṭaprāṁśuścitramālyānulēpanaḥ |
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ || 25 ||

śrōṇīsūtrēṇa mahatā mēcakēna susaṁvr̥taḥ |
amr̥tōtpādanaddhēna bhujagēnēva mandaraḥ || 26 ||

dvābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ | [tābhyāṁ]
śuśubhē:’calasaṅkāśaḥ śr̥ṅgābhyāmiva mandaraḥ || 27 ||

taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ |
raktapallavapuṣpābhyāmaśōkābhyāmivācalaḥ || 28 ||

sa kalpavr̥kṣapratimō vasanta iva mūrtimān |
śmaśānacaityapratimō bhūṣitō:’pi bhayaṅkaraḥ || 29 ||

avēkṣamāṇō vaidēhīṁ kōpasaṁraktalōcanaḥ |
uvāca rāvaṇaḥ sītāṁ bhujaṅga iva niḥśvasan || 30 ||

anayēnābhisampannamarthahīnamanuvratē |
nāśayāmyahamadya tvāṁ sūryaḥ sandhyāmivaujasā || 31 ||

ityuktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ |
sandidēśa tataḥ sarvā rākṣasīrghōradarśanāḥ || 32 ||

ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
gōkarṇīṁ hastikarṇīṁ ca lambakarṇīmakarṇikām || 33 ||

hastipādyaśvapādyau ca gōpādīṁ pādacūlikām |
ēkākṣīmēkapādīṁ ca pr̥thupādīmapādikām || 34 ||

atimātraśirōgrīvāmatimātrakucōdarīm |
atimātrāsyanētrāṁ ca dīrghajihvāmajihvikām || 35 ||

anāsikāṁ siṁhamukhīṁ gōmukhīṁ sūkarīmukhīm |
yathā madvaśagā sītā kṣipraṁ bhavati jānakī || 36 ||

tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṁ samētya ca |
pratilōmānulōmaiśca sāmadānādibhēdanaiḥ || 37 ||

āvarjayata vaidēhīṁ daṇḍasyōdyamanēna ca |
iti pratisamādiśya rākṣasēndraḥ punaḥ punaḥ || 38 ||

kāmamanyuparītātmā jānakīṁ paryatarjayat |
upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī || 39 ||

pariṣvajya daśagrīvamidaṁ vacanamabravīt |
mayā krīḍa mahārāja sītayā kiṁ tavānayā || 40 ||

vivarṇayā kr̥paṇayā mānuṣyā rākṣasēśvara |
nūnamasyā mahārāja na divyānbhōgasattamān || 41 ||

vidadhātyamaraśrēṣṭhastava bāhubalārjitān |
akāmāṁ kāmayānasya śarīramupatapyatē || 42 ||

icchantīṁ kāmayānasya prītirbhavati śōbhanā |
ēvamuktastu rākṣasyā samutkṣiptastatō balī || 43 ||

prahasanmēghasaṅkāśō rākṣasaḥ sa nyavartata |
prasthitaḥ sa daśagrīvaḥ kampayanniva mēdinīm || 44 ||

jvaladbhāskaravarṇābhaṁ pravivēśa nivēśanam |
dēvagandharvakanyāśca nāgakanyāśca sarvataḥ |
parivārya daśagrīvaṁ viviśustadgr̥hōttamam || 45 ||

sa maithilīṁ dharmaparāmavasthitāṁ
pravēpamānāṁ paribhartsya rāvaṇaḥ |
vihāya sītāṁ madanēna mōhitaḥ
svamēva vēśma pravivēśa bhāsvaram || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||

sundarakāṇḍa trayōviṁśaḥ sargaḥ (23)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed