Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| māsadvayāvadhikaraṇam ||
sītāyā vacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ |
pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām || 1 ||
yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā |
yathā yathā priyaṁ vaktā paribhūtastathā tathā || 2 ||
sanniyacchati mē krōdhaṁ tvayi kāmaḥ samutthitaḥ |
dravatō:’mārgamāsādya hayāniva susārathiḥ || 3 ||
vāmaḥ kāmō manuṣyāṇāṁ yasminkila nibadhyatē |
janē tasmiṁstvanukrōśaḥ snēhaśca kila jāyatē || 4 ||
ētasmātkāraṇānna tvāṁ ghātayāmi varānanē |
vadhārhāmavamānārhāṁ mithyāpravrajitē ratām || 5 ||
paruṣāṇīha vākyāni yāni yāni bravīṣi mām |
tēṣu tēṣu vadhō yuktastava maithili dāruṇaḥ || 6 ||
ēvamuktvā tu vaidēhīṁ rāvaṇō rākṣasādhipaḥ |
krōdhasaṁrambhasamyuktaḥ sītāmuttaramabravīt || 7 ||
dvau māsau rakṣitavyau mē yō:’vadhistē mayā kr̥taḥ |
tataḥ śayanamārōha mama tvaṁ varavarṇini || 8 ||
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ bhartāraṁ māmanicchatīm |
mama tvāṁ prātarāśārthamālabhantē mahānasē || 9 ||
tāṁ tarjyamānāṁ samprēkṣya rākṣasēndrēṇa jānakīm |
dēvagandharvakanyāstā viṣēdurvikr̥tēkṣaṇāḥ || 10 ||
ōṣṭhaprakārairaparā vaktrairnētraistathā:’parāḥ |
sītāmāśvāsayāmāsustarjitāṁ tēna rakṣasā || 11 ||
tābhirāśvāsitā sītā rāvaṇaṁ rākṣasādhipam |
uvācātmahitaṁ vākyaṁ vr̥ttaśauṇḍīryagarvitam || 12 ||
nūnaṁ na tē janaḥ kaścidasti niḥśrēyasē sthitaḥ |
nivārayati yō na tvāṁ karmaṇō:’smādvigarhitāt || 13 ||
māṁ hi dharmātmanaḥ patnīṁ śacīmiva śacīpatēḥ |
tvadanyastriṣu lōkēṣu prārthayēnmanasāpi kaḥ || 14 ||
rākṣasādhama rāmasya bhāryāmamitatējasaḥ |
uktavānasi yacchāpaṁ kva gatastasya mōkṣyasē || 15 ||
yathā dr̥ptaśca mātaṅgaḥ śaśaśca sahitō vanē |
tathā dviradavadrāmastvaṁ nīca śaśavatsmr̥taḥ || 16 ||
sa tvamikṣvākunāthaṁ vai kṣipanniha na lajjasē |
cakṣuṣōrviṣayaṁ tasya na tāvadupagacchasi || 17 ||
imē tē nayanē krūrē virūpē kr̥ṣṇapiṅgalē |
kṣitau na patitē kasmānmāmanārya nirīkṣataḥ || 18 ||
tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca |
kathaṁ vyāharatō māṁ tē na jihvā vyavaśīryatē || 19 ||
asandēśāttu rāmasya tapasaścānupālanāt |
na tvāṁ kurmi daśagrīva bhasma bhasmārhatējasā || 20 ||
nāpahartumahaṁ śakyā tasyā rāmasya dhīmataḥ |
vidhistava vadhārthāya vihitō nātra saṁśayaḥ || 21 ||
śūrēṇa dhanadabhrātrā balaiḥ samuditēna ca |
apōhya rāmaṁ kasmāddhi dāracauryaṁ tvayā kr̥tam || 22 ||
sītāyā vacanaṁ śrutvā rāvaṇō rākṣasādhipaḥ |
vivr̥tya nayanē krūrē jānakīmanvavaikṣata || 23 ||
nīlajīmūtasaṅkāśō mahābhujaśirōdharaḥ |
siṁhasattvagatiḥ śrīmān dīptajihvāgralōcanaḥ || 24 ||
calāgramukuṭaprāṁśuścitramālyānulēpanaḥ |
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ || 25 ||
śrōṇīsūtrēṇa mahatā mēcakēna susaṁvr̥taḥ |
amr̥tōtpādanaddhēna bhujagēnēva mandaraḥ || 26 ||
dvābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ | [tābhyāṁ]
śuśubhē:’calasaṅkāśaḥ śr̥ṅgābhyāmiva mandaraḥ || 27 ||
taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ |
raktapallavapuṣpābhyāmaśōkābhyāmivācalaḥ || 28 ||
sa kalpavr̥kṣapratimō vasanta iva mūrtimān |
śmaśānacaityapratimō bhūṣitō:’pi bhayaṅkaraḥ || 29 ||
avēkṣamāṇō vaidēhīṁ kōpasaṁraktalōcanaḥ |
uvāca rāvaṇaḥ sītāṁ bhujaṅga iva niḥśvasan || 30 ||
anayēnābhisampannamarthahīnamanuvratē |
nāśayāmyahamadya tvāṁ sūryaḥ sandhyāmivaujasā || 31 ||
ityuktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ |
sandidēśa tataḥ sarvā rākṣasīrghōradarśanāḥ || 32 ||
ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
gōkarṇīṁ hastikarṇīṁ ca lambakarṇīmakarṇikām || 33 ||
hastipādyaśvapādyau ca gōpādīṁ pādacūlikām |
ēkākṣīmēkapādīṁ ca pr̥thupādīmapādikām || 34 ||
atimātraśirōgrīvāmatimātrakucōdarīm |
atimātrāsyanētrāṁ ca dīrghajihvāmajihvikām || 35 ||
anāsikāṁ siṁhamukhīṁ gōmukhīṁ sūkarīmukhīm |
yathā madvaśagā sītā kṣipraṁ bhavati jānakī || 36 ||
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṁ samētya ca |
pratilōmānulōmaiśca sāmadānādibhēdanaiḥ || 37 ||
āvarjayata vaidēhīṁ daṇḍasyōdyamanēna ca |
iti pratisamādiśya rākṣasēndraḥ punaḥ punaḥ || 38 ||
kāmamanyuparītātmā jānakīṁ paryatarjayat |
upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī || 39 ||
pariṣvajya daśagrīvamidaṁ vacanamabravīt |
mayā krīḍa mahārāja sītayā kiṁ tavānayā || 40 ||
vivarṇayā kr̥paṇayā mānuṣyā rākṣasēśvara |
nūnamasyā mahārāja na divyānbhōgasattamān || 41 ||
vidadhātyamaraśrēṣṭhastava bāhubalārjitān |
akāmāṁ kāmayānasya śarīramupatapyatē || 42 ||
icchantīṁ kāmayānasya prītirbhavati śōbhanā |
ēvamuktastu rākṣasyā samutkṣiptastatō balī || 43 ||
prahasanmēghasaṅkāśō rākṣasaḥ sa nyavartata |
prasthitaḥ sa daśagrīvaḥ kampayanniva mēdinīm || 44 ||
jvaladbhāskaravarṇābhaṁ pravivēśa nivēśanam |
dēvagandharvakanyāśca nāgakanyāśca sarvataḥ |
parivārya daśagrīvaṁ viviśustadgr̥hōttamam || 45 ||
sa maithilīṁ dharmaparāmavasthitāṁ
pravēpamānāṁ paribhartsya rāvaṇaḥ |
vihāya sītāṁ madanēna mōhitaḥ
svamēva vēśma pravivēśa bhāsvaram || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
sundarakāṇḍa trayōviṁśaḥ sargaḥ (23)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.