Sundarakanda Sarga (Chapter) 21 – sundarakāṇḍa ēkaviṁśaḥ sargaḥ (21)


|| rāvaṇatr̥ṇīkaraṇam ||

tasya tadvacanaṁ śrutvā sītā raudrasya rakṣasaḥ |
ārtā dīnasvarā dīnaṁ pratyuvāca śanairvacaḥ || 1 ||

duḥkhārtā rudatī sītā vēpamānā tapasvinī |
cintayantī varārōhā patimēva pativratā || 2 ||

tr̥ṇamantarataḥ kr̥tvā pratyuvāca śucismitā |
nivartaya manō mattaḥ svajanē kriyatāṁ manaḥ || 3 ||

na māṁ prārthayituṁ yuktaṁ susiddhimiva pāpakr̥t |
akāryaṁ na mayā kāryamēkapatnyā vigarhitam || 4 ||

kulaṁ samprāptayā puṇyaṁ kulē mahati jātayā |
ēvamuktvā tu vaidēhī rāvaṇaṁ taṁ yaśasvinī || 5 ||

rākṣasaṁ pr̥ṣṭhataḥ kr̥tvā bhūyō vacanamabravīt |
nāhamaupayikī bhāryā parabhāryā satī tava || 6 ||

sādhu dharmamavēkṣasva sādhu sādhuvrataṁ cara |
yathā tava tathā:’nyēṣāṁ dārā rakṣyā niśācara || 7 ||

ātmānamupamāṁ kr̥tvā svēṣu dārēṣu ramyatām |
atuṣṭaṁ svēṣu dārēṣu capalaṁ calitēndriyam || 8 ||

nayanti nikr̥tiprajñaṁ paradārāḥ parābhavam |
iha santō na vā santi satō vā nānuvartasē || 9 ||

tathā hi viparītā tē buddhirācāravarjitā |
vacō mithyāpraṇītātmā pathyamuktaṁ vicakṣaṇaiḥ || 10 ||

rākṣasānāmabhāvāya tvaṁ vā na vratipadyasē |
akr̥tātmānamāsādya rājānamanayē ratam || 11 ||

samr̥ddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca |
tathēyaṁ tvāṁ samāsādya laṅkā ratnaughasaṅkulā || 12 ||

aparādhāttavaikasya na cirādvinaśiṣyati |
svakr̥tairhanyamānasya rāvaṇādīrghadarśinaḥ || 13 ||

abhinandanti bhūtāni vināśē pāpakarmaṇaḥ |
ēvaṁ tvāṁ pāpakarmāṇaṁ vakṣyanti nikr̥tā janāḥ || 14 ||

diṣṭyaitadvyasanaṁ prāptō raudra ityēva harṣitāḥ |
śakyā lōbhayituṁ nāhamaiśvaryēṇa dhanēna vā || 15 ||

ananyā rāghavēṇāhaṁ bhāskarēṇa prabhā yathā |
upadhāya bhujaṁ tasya lōkanāthasya satkr̥tam || 16 ||

kathaṁ nāmōpadhāsyāmi bhujamanyasya kasyacit |
ahamaupayīkī bhāryā tasyaiva vasudhāpatēḥ || 17 ||

vratasnātasya dhīrasya vidyēva viditātmanaḥ |
sādhu rāvaṇa rāmēṇa māṁ samānaya duḥkhitām || 18 ||

vanē vāsitayā sārthaṁ karēṇvēva gajādhipam |
mitramaupayikaṁ kartuṁ rāmaḥ sthānaṁ parīpsatā || 19 ||

vadhaṁ cānicchatā ghōraṁ tvayā:’sau puruṣarṣabhaḥ |
viditaḥ sa hi dharmajñaḥ śaraṇāgatavatsalaḥ || 20 ||

tēna maitrī bhavatu tē yadi jīvitumicchasi |
prasādayasva tvaṁ cainaṁ śaraṇāgatavatsalam || 21 ||

māṁ cāsmai prayatō bhūtvā niryātayitumarhasi |
ēvaṁ hi tē bhavētsvasti sampradāya raghūttamē || 22 ||

anyathā tvaṁ hi kurvāṇō vadhaṁ prāpsyasi rāvaṇa |
varjayēdvajramutsr̥ṣṭaṁ varjayēdantakaściram || 23 ||

tvadvidhaṁ tu na saṅkruddhō lōkanāthaḥ sa rāghavaḥ |
rāmasya dhanuṣaḥ śabdaṁ śrōṣyasi tvaṁ mahāsvanam || 24 ||

śatakratuvisr̥ṣṭasya nirghōṣamaśanēriva |
iha śīghraṁ suparvāṇō jvalitāsyā ivōragāḥ || 25 ||

iṣavō nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ |
rakṣāṁsi parinighnantaḥ puryāmasyāṁ samantataḥ || 26 ||

asampātaṁ kariṣyanti patantaḥ kaṅkavāsasaḥ |
rākṣasēndramahāsarpānsa rāmagaruḍō mahān || 27 ||

uddhariṣyati vēgēna vainatēya ivōragān |
apanēṣyati māṁ bhartā tvattaḥ śīghramarindamaḥ || 28 ||

asurēbhyaḥ śriyaṁ dīptāṁ viṣṇustribhiriva kramaiḥ |
janasthānē hatasthānē nihatē rakṣasāṁ balē || 29 ||

aśaktēna tvayā rakṣaḥ kr̥tamētadasādhu vai |
āśramaṁ tu tayōḥ śūnyaṁ praviśya narasiṁhayōḥ || 30 ||

gōcaraṁ gatayōrbhrātrōrapanītā tvayādhama |
na hi gandhamupāghrāya rāmalakṣmaṇayōstvayā || 31 ||

śakyaṁ sandarśanē sthātuṁ śunā śārdūlayōriva |
tasya tē vigrahē tābhyāṁ yugagrahaṇamasthiram || 32 ||

vr̥trasyēvēndrabāhubhyāṁ bāhōrēkasya nigrahaḥ |
kṣipraṁ tava sa nāthō mē rāmaḥ saumitriṇā saha |
tōyamalpamivādityaḥ prāṇānādāsyatē śaraiḥ || 33 ||

giriṁ kubērasya gatō:’tha vālayaṁ [gatōpadhāya vā]
sabhāṁ gatō vā varuṇasya rājñaḥ |
asaṁśayaṁ dāśarathērna mōkṣyasē
mahādrumaḥ kālahatō:’śanēriva || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||

sundarakāṇḍa dvāviṁśaḥ sargaḥ (22)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed