Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| praṇayaprārthanā ||
sa tāṁ pativratāṁ dīnāṁ nirānandāṁ tapasvinīm |
sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ || 1 ||
māṁ dr̥ṣṭvā nāganāsōru gūhamānā stanōdaram |
adarśanamivātmānaṁ bhayānnētuṁ tvamicchasi || 2 ||
kāmayē tvāṁ viśālākṣi bahu manyasva māṁ priyē |
sarvāṅgaguṇasampannē sarvalōkamanōharē || 3 ||
nēha kēcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ |
vyapasarpatu tē sītē bhayaṁ mattaḥ samutthitam || 4 ||
svadharmō rakṣasāṁ bhīru sarvathaiva na saṁśayaḥ |
gamanaṁ vā parastrīṇāṁ haraṇaṁ sampramathya vā || 5 ||
ēvaṁ caitadakāmāṁ tu na tvāṁ sprakṣyāmi maithili |
kāmaṁ kāmaḥ śarīrē mē yathākāmaṁ pravartatām || 6 ||
dēvi nēha bhayaṁ kāryaṁ mayi viśvasihi priyē |
praṇayasva ca tattvēna maivaṁ bhūḥ śōkalālasā || 7 ||
ēkavēṇī dharāśayyā dhyānam malinamambaram |
asthānē:’pyupavāsaśca naitānyaupayikāni tē || 8 ||
vicitrāṇi ca mālyāni candanānyagarūṇi ca |
vividhāni ca vāsāṁsi divyānyābharaṇāni ca || 9 ||
mahārhāṇi ca pānāni śayanānyāsanāni ca |
gītaṁ nr̥ttaṁ ca vādyaṁ ca labha māṁ prāpya maithili || 10 ||
strīratnamasi maivaṁ bhūḥ kuru gātrēṣu bhūṣaṇam |
māṁ prāpya hi kathaṁ nu syāstvamanarhā suvigrahē || 11 ||
idaṁ tē cāru sañjātaṁ yauvanaṁ vyativartatē |
yadatītaṁ punarnaiti srōtaḥ śīghramapāmiva || 12 ||
tvāṁ kr̥tvōparatō manyē rūpakartā sa viśvasr̥k |
na hi rūpōpamā tvanyā tavāsti śubhadarśanē || 13 ||
tvāṁ samāsādya vaidēhi rūpayauvanaśālinīm |
kaḥ pumānativartēta sākṣādapi pitāmahaḥ || 14 ||
yadyatpaśyāmi tē gātraṁ śītāṁśusadr̥śānanē |
tasmiṁstasminpr̥thuśrōṇi cakṣurmama nibadhyatē || 15 ||
bhava maithili bhāryā mē mōhamēnaṁ visarjaya |
bahvīnāmuttamastrīṇāmāhr̥tānāmitastataḥ || 16 ||
sarvāsāmēva bhadraṁ tē mamāgramahiṣī bhava |
lōkēbhyō yāni ratnāni sampramathyāhr̥tāni vai || 17 ||
tāni mē bhīru sarvāṇi rājyaṁ caitadahaṁ ca tē |
vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm || 18 ||
janakāya pradāsyāmi tava hētōrvilāsini |
nēha paśyāmi lōkē:’nyaṁ yō mē pratibalō bhavēt || 19 ||
paśya mē sumahadvīryamapratidvandvamāhavē |
asakr̥tsamyugē bhagnā mayā vimr̥ditadhvajāḥ || 20 ||
aśaktāḥ pratyanīkēṣu sthātuṁ mama surāsurāḥ |
icchayā kriyatāmadya pratikarma tavōttamam || 21 ||
saprabhāṇyavasajyantāṁ tavāṅgē bhūṣaṇāni ca |
sādhu paśyāmi tē rūpaṁ samyuktaṁ pratikarmaṇā || 22 ||
pratikarmābhisamyuktā dākṣiṇyēna varānanē |
bhuṅkṣva bhōgānyathākāmaṁ piba bhīru ramasva ca || 23 ||
yathēṣṭaṁ ca prayaccha tvaṁ pr̥thivīṁ vā dhanāni ca |
ramasva mayi visrabdhā dhr̥ṣṭamājñāpayasva ca || 24 || [lalasva]
matrpasādāllalantyāśca lalantāṁ bāndhavāstava |
r̥ddhiṁ mamānupaśya tvaṁ śriyaṁ bhadrē yaśaśca mē || 25 ||
kiṁ kariṣyasi rāmēṇa subhagē cīravāsasā |
nikṣiptavijayō rāmō gataśrīrvanagōcaraḥ || 26 ||
vratī sthaṇḍilaśāyī ca śaṅkē jīvati vā na vā |
na hi vaidēhi rāmastvāṁ draṣṭuṁ vāpyupalapsyatē || 27 ||
purō balākairasitairmēghairjyōtsnāmivāvr̥tām |
na cāpi mama hastāttvāṁ prāptumarhati rāghavaḥ || 28 ||
hiraṇyakaśipuḥ kīrtimindrahastagatāmiva |
cārusmitē cārudati cārunētrē vilāsini || 29 ||
manō harasi mē bhīru suparṇaḥ pannagaṁ yathā |
kliṣṭakauśēyavasanāṁ tanvīmapyanalaṅkr̥tām || 30 ||
tvāṁ dr̥ṣṭvā svēṣu dārēṣu ratiṁ nōpalabhāmyaham |
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ || 31 ||
yāvantyō mama sarvāsāmaiśvaryaṁ kuru jānaki |
mama hyasitakēśāntē trailōkyapravarāḥ striyaḥ || 32 ||
tāstvāṁ paricariṣyanti śriyamapsarasō yathā |
yāni vaiśravaṇē subhru ratnāni ca dhanāni ca || 33 ||
tāni lōkāṁśca suśrōṇi māṁ ca bhuṅkṣva yathāsukham |
na rāmastapasā dēvi na balēna na vikramaiḥ |
na dhanēna mayā tulyastējasā yaśasā:’pi vā || 34 ||
piba vihara ramasva bhuṅkṣva bhōgān
dhananicayaṁ pradiśāmi mēdinīṁ ca |
mayi lala lalanē yathāsukhaṁ tvaṁ
tvayi ca samētya lalantu bāndhavāstē || 35 ||
kusumitatarujālasantatāni
bhramarayutāni samudratīrajāni |
kanakavimalahārabhūṣitāṅgī
vihara mayā saha bhīru kānanāni || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē viṁśaḥ sargaḥ || 20 ||
sundarakāṇḍa ēkaviṁśaḥ sargaḥ (21)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.