Sundarakanda Sarga (Chapter) 20 – sundarakāṇḍa viṁśaḥ sargaḥ (20)


|| praṇayaprārthanā ||

sa tāṁ pativratāṁ dīnāṁ nirānandāṁ tapasvinīm |
sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ || 1 ||

māṁ dr̥ṣṭvā nāganāsōru gūhamānā stanōdaram |
adarśanamivātmānaṁ bhayānnētuṁ tvamicchasi || 2 ||

kāmayē tvāṁ viśālākṣi bahu manyasva māṁ priyē |
sarvāṅgaguṇasampannē sarvalōkamanōharē || 3 ||

nēha kēcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ |
vyapasarpatu tē sītē bhayaṁ mattaḥ samutthitam || 4 ||

svadharmō rakṣasāṁ bhīru sarvathaiva na saṁśayaḥ |
gamanaṁ vā parastrīṇāṁ haraṇaṁ sampramathya vā || 5 ||

ēvaṁ caitadakāmāṁ tu na tvāṁ sprakṣyāmi maithili |
kāmaṁ kāmaḥ śarīrē mē yathākāmaṁ pravartatām || 6 ||

dēvi nēha bhayaṁ kāryaṁ mayi viśvasihi priyē |
praṇayasva ca tattvēna maivaṁ bhūḥ śōkalālasā || 7 ||

ēkavēṇī dharāśayyā dhyānam malinamambaram |
asthānē:’pyupavāsaśca naitānyaupayikāni tē || 8 ||

vicitrāṇi ca mālyāni candanānyagarūṇi ca |
vividhāni ca vāsāṁsi divyānyābharaṇāni ca || 9 ||

mahārhāṇi ca pānāni śayanānyāsanāni ca |
gītaṁ nr̥ttaṁ ca vādyaṁ ca labha māṁ prāpya maithili || 10 ||

strīratnamasi maivaṁ bhūḥ kuru gātrēṣu bhūṣaṇam |
māṁ prāpya hi kathaṁ nu syāstvamanarhā suvigrahē || 11 ||

idaṁ tē cāru sañjātaṁ yauvanaṁ vyativartatē |
yadatītaṁ punarnaiti srōtaḥ śīghramapāmiva || 12 ||

tvāṁ kr̥tvōparatō manyē rūpakartā sa viśvasr̥k |
na hi rūpōpamā tvanyā tavāsti śubhadarśanē || 13 ||

tvāṁ samāsādya vaidēhi rūpayauvanaśālinīm |
kaḥ pumānativartēta sākṣādapi pitāmahaḥ || 14 ||

yadyatpaśyāmi tē gātraṁ śītāṁśusadr̥śānanē |
tasmiṁstasminpr̥thuśrōṇi cakṣurmama nibadhyatē || 15 ||

bhava maithili bhāryā mē mōhamēnaṁ visarjaya |
bahvīnāmuttamastrīṇāmāhr̥tānāmitastataḥ || 16 ||

sarvāsāmēva bhadraṁ tē mamāgramahiṣī bhava |
lōkēbhyō yāni ratnāni sampramathyāhr̥tāni vai || 17 ||

tāni mē bhīru sarvāṇi rājyaṁ caitadahaṁ ca tē |
vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm || 18 ||

janakāya pradāsyāmi tava hētōrvilāsini |
nēha paśyāmi lōkē:’nyaṁ yō mē pratibalō bhavēt || 19 ||

paśya mē sumahadvīryamapratidvandvamāhavē |
asakr̥tsamyugē bhagnā mayā vimr̥ditadhvajāḥ || 20 ||

aśaktāḥ pratyanīkēṣu sthātuṁ mama surāsurāḥ |
icchayā kriyatāmadya pratikarma tavōttamam || 21 ||

saprabhāṇyavasajyantāṁ tavāṅgē bhūṣaṇāni ca |
sādhu paśyāmi tē rūpaṁ samyuktaṁ pratikarmaṇā || 22 ||

pratikarmābhisamyuktā dākṣiṇyēna varānanē |
bhuṅkṣva bhōgānyathākāmaṁ piba bhīru ramasva ca || 23 ||

yathēṣṭaṁ ca prayaccha tvaṁ pr̥thivīṁ vā dhanāni ca |
ramasva mayi visrabdhā dhr̥ṣṭamājñāpayasva ca || 24 || [lalasva]

matrpasādāllalantyāśca lalantāṁ bāndhavāstava |
r̥ddhiṁ mamānupaśya tvaṁ śriyaṁ bhadrē yaśaśca mē || 25 ||

kiṁ kariṣyasi rāmēṇa subhagē cīravāsasā |
nikṣiptavijayō rāmō gataśrīrvanagōcaraḥ || 26 ||

vratī sthaṇḍilaśāyī ca śaṅkē jīvati vā na vā |
na hi vaidēhi rāmastvāṁ draṣṭuṁ vāpyupalapsyatē || 27 ||

purō balākairasitairmēghairjyōtsnāmivāvr̥tām |
na cāpi mama hastāttvāṁ prāptumarhati rāghavaḥ || 28 ||

hiraṇyakaśipuḥ kīrtimindrahastagatāmiva |
cārusmitē cārudati cārunētrē vilāsini || 29 ||

manō harasi mē bhīru suparṇaḥ pannagaṁ yathā |
kliṣṭakauśēyavasanāṁ tanvīmapyanalaṅkr̥tām || 30 ||

tvāṁ dr̥ṣṭvā svēṣu dārēṣu ratiṁ nōpalabhāmyaham |
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ || 31 ||

yāvantyō mama sarvāsāmaiśvaryaṁ kuru jānaki |
mama hyasitakēśāntē trailōkyapravarāḥ striyaḥ || 32 ||

tāstvāṁ paricariṣyanti śriyamapsarasō yathā |
yāni vaiśravaṇē subhru ratnāni ca dhanāni ca || 33 ||

tāni lōkāṁśca suśrōṇi māṁ ca bhuṅkṣva yathāsukham |
na rāmastapasā dēvi na balēna na vikramaiḥ |
na dhanēna mayā tulyastējasā yaśasā:’pi vā || 34 ||

piba vihara ramasva bhuṅkṣva bhōgān
dhananicayaṁ pradiśāmi mēdinīṁ ca |
mayi lala lalanē yathāsukhaṁ tvaṁ
tvayi ca samētya lalantu bāndhavāstē || 35 ||

kusumitatarujālasantatāni
bhramarayutāni samudratīrajāni |
kanakavimalahārabhūṣitāṅgī
vihara mayā saha bhīru kānanāni || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē viṁśaḥ sargaḥ || 20 ||

sundarakāṇḍa ēkaviṁśaḥ sargaḥ (21)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed