Sundarakanda Sarga (Chapter) 19 – sundarakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)


|| kr̥cchragatasītōpamāḥ ||

tasminnēva tataḥ kālē rājaputrī tvaninditā |
rūpayauvanasampannaṁ bhūṣaṇōttamabhūṣitam || 1 ||

tatō dr̥ṣṭvaiva vaidēhī rāvaṇaṁ rākṣasādhipam |
prāvēpata varārōhā pravātē kadalī yathā || 2 ||

ācchādyōdaramūrubhyāṁ bāhubhyāṁ ca payōdharau |
upaviṣṭā viśālākṣī rudantī varavarṇinī || 3 ||

daśagrīvastu vaidēhīṁ rakṣitāṁ rākṣasīgaṇaiḥ |
dadarśa sītāṁ duḥkhārtāṁ nāvaṁ sannāmivārṇavē || 4 ||

asaṁvr̥tāyāmāsīnāṁ dharaṇyāṁ saṁśitavratām |
chinnāṁ prapatitāṁ bhūmau śākhāmiva vanaspatēḥ || 5 ||

malamaṇḍanacitrāṅgīṁ maṇḍanārhāmamaṇḍitām |
mr̥ṇālī paṅkadigdhēva vibhāti na vibhāti ca || 6 ||

samīpaṁ rājasiṁhasya rāmasya viditātmanaḥ |
saṅkalpahayasamyuktairyāntīmiva manōrathaiḥ || 7 ||

śuṣyantīṁ rudatīmēkāṁ dhyānaśōkaparāyaṇām |
duḥkhasyāntamapaśyantīṁ rāmāṁ rāmamanuvratām || 8 ||

vēṣṭamānāṁ tathā:’:’viṣṭāṁ pannagēndravadhūmiva |
dhūpyamānāṁ grahēṇēva rōhiṇīṁ dhūmakētunā || 9 ||

vr̥ttaśīlakulē jātāmācāravati dhārmikē |
punaḥ saṁskāramāpannāṁ jātāmiva ca duṣkulē || 10 ||

abhūtēnāpavādēna kīrtiṁ nipatitāmiva |
amnāyānāmayōgēna vidyāṁ praśithilāmiva || 11 ||

sannāmiva mahākīrtiṁ śraddhāmiva vimānitām |
prajñāmiva parikṣīṇāmāśāṁ pratihatāmiva || 12 || [pūjā]

āyatīmiva vidhvastāmājñāṁ pratihatāmiva |
dīptāmiva diśaṁ kālē pūjāmapahr̥tāmiva || 13 ||

padminīmiva vidhvastāṁ hataśūrāṁ camūmiva |
prabhāmiva tamōdhvastāmupakṣīṇāmivāpagām || 14 ||

vēdīmiva parāmr̥ṣṭāṁ śāntāmagniśikhāmiva |
paurṇamāsīmiva niśāṁ rāhugrastēndumaṇḍalām || 15 ||

utkr̥ṣṭaparṇakamalāṁ vitrāsitavihaṅgamām |
hastihastaparāmr̥ṣṭāmākulāṁ padminīmiva || 16 ||

patiśōkāturāṁ śuṣkāṁ nadīṁ visrāvitāmiva |
parayā mr̥jayā hīnāṁ kr̥ṣṇapakṣaniśāmiva || 17 ||

sukumārīṁ sujātāṅgīṁ ratnagarbhagr̥hōcitām |
tapyamānāmivōṣṇēna mr̥ṇālīmacirōddhr̥tām || 18 ||

gr̥hītāmālitāṁ stambhē yūthapēna vinākr̥tām |
niḥśvasantīṁ suduḥkhārtāṁ gajarājavadhūmiva || 19 ||

ēkayā dīrghayā vēṇyā śōbhamānāmayatnataḥ |
nīlayā nīradāpāyē vanarājyā mahīmiva || 20 ||

upavāsēna śōkēna dhyānēna ca bhayēna ca |
parikṣīṇāṁ kr̥śāṁ dīnāmalpāhārāṁ tapōdhanām || 21 ||

āyācamānāṁ duḥkhārtāṁ prāñjaliṁ dēvatāmiva |
bhāvēna raghumukhyasya daśagrīvaparābhavam || 22 ||

samīkṣamāṇāṁ rudatīmaninditāṁ
supakṣmatāmrāyataśuklalōcanām |
anuvratāṁ rāmamatīva maithilīṁ
pralōbhayāmāsa vadhāya rāvaṇaḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||

sundarakāṇḍa viṁśaḥ sargaḥ (20)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed