Sundarakanda Sarga (Chapter) 18 – sundarakāṇḍa – aṣṭādaśaḥ sargaḥ (18)


|| rāvaṇāgamanam ||

tathā viprēkṣamāṇasya vanaṁ puṣpitapādapam |
vicinvataśca vaidēhīṁ kiñcicchēṣā niśābhavat || 1 ||

ṣaḍaṅgavēdaviduṣāṁ kratupravarayājinām |
śuśrāva brahmaghōṣāṁśca virātrē brahmarakṣasām || 2 ||

atha maṅgalavāditraiḥ śabdaiḥ śrōtramanōharaiḥ |
prābudhyata mahābāhurdaśagrīvō mahābalaḥ || 3 ||

vibudhya tu yathākālaṁ rākṣasēndraḥ pratāpavān |
srastamālyāmbaradharō vaidēhīmanvacintayat || 4 ||

bhr̥śaṁ niyuktastasyāṁ ca madanēna madōtkaṭaḥ |
na sa taṁ rākṣasaḥ kāmaṁ śaśākātmani gūhitum || 5 ||

sa sarvābharaṇairyuktō bibhracchriyamanuttamām |
tāṁ nagairbahubhirjuṣṭāṁ sarvapuṣpaphalōpagaiḥ || 6 ||

vr̥tāṁ puṣkariṇībhiśca nānāpuṣpōpaśōbhitām |
sadāmadaiśca vihagairvicitrāṁ paramādbhutām || 7 ||

īhāmr̥gaiśca vividhairjuṣṭāṁ dr̥ṣṭimanōharaiḥ |
vīthīḥ samprēkṣamāṇaśca maṇikāñcanatōraṇāḥ || 8 ||

nānāmr̥gagaṇākīrṇāṁ phalaiḥ prapatitairvr̥tām |
aśōkavanikāmēva prāviśatsantatadrumām || 9 ||

aṅganāśatamātraṁ tu taṁ vrajantamanuvrajat |
mahēndramiva paulastyaṁ dēvagandharvayōṣitaḥ || 10 ||

dīpikāḥ kāñcanīḥ kāścijjagr̥hustatra yōṣitaḥ |
vālavyajanahastāśca tālavr̥ntāni cāparāḥ || 11 ||

kāñcanairapi bhr̥ṅgārairjahruḥ salilamagrataḥ |
maṇḍalāgrānbr̥sīṁścaiva gr̥hyānyāḥ pr̥ṣṭhatō yayuḥ || 12 ||

kācidratnamayīṁ sthālīṁ pūrṇāṁ pānasya bhāminī |
dakṣiṇā dakṣiṇēnaiva tadā jagrāha pāṇinā || 13 ||

rājahaṁsapratīkāśaṁ chatraṁ pūrṇaśaśiprabham |
sauvarṇadaṇḍamaparā gr̥hītvā pr̥ṣṭhatō yayau || 14 ||

nidrāmadaparītākṣyō rāvaṇasyōttamāḥ striyaḥ |
anujagmuḥ patiṁ vīraṁ ghanaṁ vidyullatā iva || 15 ||

vyāviddhahārakēyūrāḥ samāmr̥ditavarṇakāḥ |
samāgalitakēśāntāḥ sasvēdavadanāstathā || 16 ||

ghūrṇantyō madaśēṣēṇa nidrayā ca śubhānanāḥ |
svēdakliṣṭāṅgakusumāḥ sumālyākulamūrdhajāḥ || 17 ||

prayāntaṁ nairr̥tapatiṁ nāryō madiralōcanāḥ |
bahumānācca kāmācca priyā bhāryāstamanvayuḥ || 18 ||

sa ca kāmaparādhīnaḥ patistāsāṁ mahābalaḥ |
sītāsaktamanā mandō madāñcitagatirbabhau || 19 ||

tataḥ kāñcīninādaṁ ca nūpurāṇāṁ ca niḥsvanam |
śuśrāva paramastrīṇāṁ sa kapirmārutātmajaḥ || 20 ||

taṁ cāpratimakarmāṇamacintyabalapauruṣam |
dvāradēśamanuprāptaṁ dadarśa hanumānkapiḥ || 21 ||

dīpikābhiranēkābhiḥ samantādavabhāsitam |
gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ || 22 ||

kāmadarpamadairyuktaṁ jihmatāmrāyatēkṣaṇam |
samakṣamiva kandarpamapaviddhaśarāsanam || 23 ||

mathitāmr̥taphēnābhamarajō vastramuttamam |
salīlamanukarṣantaṁ vimuktaṁ saktamaṅgadē || 24 ||

taṁ patraviṭapē līnaḥ patrapuṣpaghanāvr̥taḥ |
samīpamivasaṅkrāntaṁ nidhyātumupacakramē || 25 ||

avēkṣamāṇastu tatō dadarśa kapikuñjaraḥ |
rūpayauvanasampannā rāvaṇasya varastiyaḥ || 26 ||

tābhiḥ parivr̥tō rājā surūpābhirmahāyaśāḥ |
tanmr̥gadvijasaṅghuṣṭaṁ praviṣṭaḥ pramadāvanam || 27 ||

kṣībō vicitrābharaṇaḥ śaṅkukarṇō mahābalaḥ |
tēna viśravasaḥ putraḥ sa dr̥ṣṭō rākṣasādhipaḥ || 28 ||

vr̥taḥ paramanārībhistārābhiriva candrāmāḥ |
taṁ dadarśa mahātējāstējōvantaṁ mahākapiḥ || 29 ||

rāvaṇō:’yaṁ mahābāhuriti sañcintya vānaraḥ |
avaplutō mahātējā hanumānmārutātmajaḥ || 30 ||

sa tathā:’pyugratējāḥ sannirdhūtastasya tējasā |
patraguhyāntarē saktō hanumānsaṁvr̥tō:’bhavat || 31 ||

sa tāmasitakēśāntāṁ suśrōṇīṁ saṁhatastanīm |
didr̥kṣurasitāpāṅgāmupāvartata rāvaṇaḥ || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||

sundarakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed