Sundarakanda Sarga (Chapter) 17 – sundarakāṇḍa saptadaśaḥ sargaḥ (17)


|| rākṣasīparivāraḥ ||

tataḥ kumudaṣaṇḍābhō nirmalō nirmalaṁ svayam |
prajagāma nabhaścandrō haṁsō nīlamivōdakam || 1 ||

sācivyamiva kurvansa prabhayā nirmalaprabhaḥ |
candramā raśmibhiḥ śītaiḥ siṣēvē pavanātmajam || 2 ||

sa dadarśa tataḥ sītāṁ pūrṇacandranibhānanām |
śōkabhārairiva nyastāṁ bhārairnāvamivāmbhasi || 3 ||

didr̥kṣamāṇō vaidēhīṁ hanumānmārutātmajaḥ |
sa dadarśāvidūrasthā rākṣasīrghōradarśanāḥ || 4 ||

ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
akarṇāṁ śaṅkukarṇāṁ ca mastakōcchvāsanāsikām || 5 ||

atikāyōttamāṅgīṁ ca tanudīrghaśirōdharām |
dhvastakēśīṁ tathākēśīṁ kēśakambaladhāriṇīm || 6 ||

lambakarṇalalāṭāṁ ca lambōdarapayōdharām |
lambōṣṭhīṁ cubukōṣṭhīṁ ca lambāsyāṁ lambajānukām || 7 ||

hrasva dīrghāṁ tathā kubjāṁ vikaṭāṁ vāmanāṁ tathā |
karālāṁ bhugnavaktrāṁ ca piṅgākṣīṁ vikr̥tānanām || 8 ||

vikr̥tāḥ piṅgalāḥ kālīḥ krōdhanāḥ kalahapriyāḥ |
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ || 9 ||

varāhamr̥gaśārdūlamahiṣājaśivāmukhīḥ |
gajōṣṭrahayapādīśca nikhātaśirasō:’parāḥ || 10 ||

ēkahastaikapādāśca kharakarṇyaśvakarṇikāḥ |
gōkarṇīrhastikarṇīśca harikarṇīstathāparāḥ || 11 ||

anāsā atināsāśca tīryaṅnāsā vināsikāḥ |
gajanannibhanāsāśca lalāṭōcchvāsanāsikāḥ || 12 ||

hastipādā mahāpādā gōpādāḥ pādacūlikāḥ |
atimātraśirōgrīvā atimātrakucōdarīḥ || 13 ||

atimātrāsyanētrāśca dīrghajihvānakhāstathā |
ajāmukhīrhastimukhīrgōmukhīḥ sūkarīmukhīḥ || 14 ||

hayōṣṭrakharavaktrāśca rākṣasīrghōradarśanāḥ |
śūlamudgarahastāśca krōdhanāḥ kalahapriyāḥ || 15 ||

karālā dhūmrakēśīśca rākṣasīrvikr̥tānanāḥ |
pibantīḥ satataṁ pānaṁ sadā māṁsasurāpriyāḥ || 16 ||

māṁsaśōṇitadigdhāṅgīrmāṁsaśōṇitabhōjanāḥ |
tā dadarśa kapiśrēṣṭhō rōmaharṣaṇadarśanāḥ || 17 ||

skandhavantamupāsīnāḥ parivārya vanaspatim |
tasyādhastācca tāṁ dēvīṁ rājaputrīmaninditām || 18 ||

lakṣayāmāsa lakṣmīvān hanumān janakātmajām |
niṣprabhāṁ śōkasantaptāṁ malasaṅkulamūrdhajām || 19 ||

kṣīṇapuṇyāṁ cyutāṁ bhūmau tārāṁ nipatitāmiva |
cāritravyapadēśāḍhyāṁ bhartr̥darśanadurgatām || 20 ||

bhūṣaṇairuttamairhīnāṁ bhartr̥vātsalyabhūṣaṇām |
rākṣasādhipasaṁruddhāṁ bandhubhiśca vinākr̥tām || 21 ||

viyūthāṁ siṁhasaṁruddhāṁ baddhāṁ gajavadhūmiva |
candrarēkhāṁ payōdāntē śāradābhrairivāvr̥tām || 22 ||

kliṣṭarūpāmasaṁsparśādayuktāmiva vallakīm |
sītāṁ bhartr̥vaśē yuktāmayuktāṁ rākṣasīvaśē || 23 ||

aśōkavanikāmadhyē śōkasāgaramāplutām |
tābhiḥ parivr̥tāṁ tatra sagrahāmiva rōhiṇīm || 24 ||

dadarśa hanumāndēvīṁ latāmakusumāmiva |
sā malēna ca digdhāṅgī vapuṣā cāpyalaṅkr̥tā || 25 ||

mr̥ṇālī paṅkadigdhēva vibhāti na vibhāti ca |
malinēna tu vastrēṇa parikliṣṭēna bhāminīm || 26 ||

saṁvr̥tāṁ mr̥gaśābākṣīṁ dadarśa hanumānkapiḥ |
tāṁ dēvīṁ dīnavadanāmadīnāṁ bhartr̥tējasā || 27 ||

rakṣitāṁ svēna śīlēna sītāmasitalōcanām |
tāṁ dr̥ṣṭvā hanumān sītāṁ mr̥gaśābanibhēkṣaṇām || 28 ||

mr̥gakanyāmiva trastāṁ vīkṣamāṇāṁ samantataḥ |
dahantīmiva niḥśvāsairvr̥kṣānpallavadhāriṇaḥ || 29 ||

saṅghātamiva śōkānāṁ duḥkhasyōrmimivōtthitām |
tāṁ kṣamāṁ suvibhaktāṅgīṁ vinābharaṇaśōbhinīm || 30 ||

praharṣamatulaṁ lēbhē mārutiḥ prēkṣya maithilīm |
harṣajāni ca sō:’śrūṇi tāṁ dr̥ṣṭvā madirēkṣaṇām || 31 ||

mumōca hanumāṁstatra namaścakrē ca rāghavam |
namaskr̥tvā sa rāmāya lakṣmaṇāya ca vīryavān |
sītādarśanasaṁhr̥ṣṭō hanumān saṁvr̥tō:’bhavat || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptadaśaḥ sargaḥ || 17 ||

sundarakāṇḍa aṣṭādaśaḥ sargaḥ(18)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed