Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rākṣasīparivāraḥ ||
tataḥ kumudaṣaṇḍābhō nirmalō nirmalaṁ svayam |
prajagāma nabhaścandrō haṁsō nīlamivōdakam || 1 ||
sācivyamiva kurvansa prabhayā nirmalaprabhaḥ |
candramā raśmibhiḥ śītaiḥ siṣēvē pavanātmajam || 2 ||
sa dadarśa tataḥ sītāṁ pūrṇacandranibhānanām |
śōkabhārairiva nyastāṁ bhārairnāvamivāmbhasi || 3 ||
didr̥kṣamāṇō vaidēhīṁ hanumānmārutātmajaḥ |
sa dadarśāvidūrasthā rākṣasīrghōradarśanāḥ || 4 ||
ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
akarṇāṁ śaṅkukarṇāṁ ca mastakōcchvāsanāsikām || 5 ||
atikāyōttamāṅgīṁ ca tanudīrghaśirōdharām |
dhvastakēśīṁ tathākēśīṁ kēśakambaladhāriṇīm || 6 ||
lambakarṇalalāṭāṁ ca lambōdarapayōdharām |
lambōṣṭhīṁ cubukōṣṭhīṁ ca lambāsyāṁ lambajānukām || 7 ||
hrasva dīrghāṁ tathā kubjāṁ vikaṭāṁ vāmanāṁ tathā |
karālāṁ bhugnavaktrāṁ ca piṅgākṣīṁ vikr̥tānanām || 8 ||
vikr̥tāḥ piṅgalāḥ kālīḥ krōdhanāḥ kalahapriyāḥ |
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ || 9 ||
varāhamr̥gaśārdūlamahiṣājaśivāmukhīḥ |
gajōṣṭrahayapādīśca nikhātaśirasō:’parāḥ || 10 ||
ēkahastaikapādāśca kharakarṇyaśvakarṇikāḥ |
gōkarṇīrhastikarṇīśca harikarṇīstathāparāḥ || 11 ||
anāsā atināsāśca tīryaṅnāsā vināsikāḥ |
gajanannibhanāsāśca lalāṭōcchvāsanāsikāḥ || 12 ||
hastipādā mahāpādā gōpādāḥ pādacūlikāḥ |
atimātraśirōgrīvā atimātrakucōdarīḥ || 13 ||
atimātrāsyanētrāśca dīrghajihvānakhāstathā |
ajāmukhīrhastimukhīrgōmukhīḥ sūkarīmukhīḥ || 14 ||
hayōṣṭrakharavaktrāśca rākṣasīrghōradarśanāḥ |
śūlamudgarahastāśca krōdhanāḥ kalahapriyāḥ || 15 ||
karālā dhūmrakēśīśca rākṣasīrvikr̥tānanāḥ |
pibantīḥ satataṁ pānaṁ sadā māṁsasurāpriyāḥ || 16 ||
māṁsaśōṇitadigdhāṅgīrmāṁsaśōṇitabhōjanāḥ |
tā dadarśa kapiśrēṣṭhō rōmaharṣaṇadarśanāḥ || 17 ||
skandhavantamupāsīnāḥ parivārya vanaspatim |
tasyādhastācca tāṁ dēvīṁ rājaputrīmaninditām || 18 ||
lakṣayāmāsa lakṣmīvān hanumān janakātmajām |
niṣprabhāṁ śōkasantaptāṁ malasaṅkulamūrdhajām || 19 ||
kṣīṇapuṇyāṁ cyutāṁ bhūmau tārāṁ nipatitāmiva |
cāritravyapadēśāḍhyāṁ bhartr̥darśanadurgatām || 20 ||
bhūṣaṇairuttamairhīnāṁ bhartr̥vātsalyabhūṣaṇām |
rākṣasādhipasaṁruddhāṁ bandhubhiśca vinākr̥tām || 21 ||
viyūthāṁ siṁhasaṁruddhāṁ baddhāṁ gajavadhūmiva |
candrarēkhāṁ payōdāntē śāradābhrairivāvr̥tām || 22 ||
kliṣṭarūpāmasaṁsparśādayuktāmiva vallakīm |
sītāṁ bhartr̥vaśē yuktāmayuktāṁ rākṣasīvaśē || 23 ||
aśōkavanikāmadhyē śōkasāgaramāplutām |
tābhiḥ parivr̥tāṁ tatra sagrahāmiva rōhiṇīm || 24 ||
dadarśa hanumāndēvīṁ latāmakusumāmiva |
sā malēna ca digdhāṅgī vapuṣā cāpyalaṅkr̥tā || 25 ||
mr̥ṇālī paṅkadigdhēva vibhāti na vibhāti ca |
malinēna tu vastrēṇa parikliṣṭēna bhāminīm || 26 ||
saṁvr̥tāṁ mr̥gaśābākṣīṁ dadarśa hanumānkapiḥ |
tāṁ dēvīṁ dīnavadanāmadīnāṁ bhartr̥tējasā || 27 ||
rakṣitāṁ svēna śīlēna sītāmasitalōcanām |
tāṁ dr̥ṣṭvā hanumān sītāṁ mr̥gaśābanibhēkṣaṇām || 28 ||
mr̥gakanyāmiva trastāṁ vīkṣamāṇāṁ samantataḥ |
dahantīmiva niḥśvāsairvr̥kṣānpallavadhāriṇaḥ || 29 ||
saṅghātamiva śōkānāṁ duḥkhasyōrmimivōtthitām |
tāṁ kṣamāṁ suvibhaktāṅgīṁ vinābharaṇaśōbhinīm || 30 ||
praharṣamatulaṁ lēbhē mārutiḥ prēkṣya maithilīm |
harṣajāni ca sō:’śrūṇi tāṁ dr̥ṣṭvā madirēkṣaṇām || 31 ||
mumōca hanumāṁstatra namaścakrē ca rāghavam |
namaskr̥tvā sa rāmāya lakṣmaṇāya ca vīryavān |
sītādarśanasaṁhr̥ṣṭō hanumān saṁvr̥tō:’bhavat || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptadaśaḥ sargaḥ || 17 ||
sundarakāṇḍa aṣṭādaśaḥ sargaḥ(18)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.