Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatparītāpaḥ ||
praśasya tu praśastavyāṁ sītāṁ tāṁ haripuṅgavaḥ |
guṇābhirāmaṁ rāmaṁ ca punaścintāparō:’bhavat || 1 ||
sa muhūrtamiva dhyātvā bāṣpaparyākulēkṣaṇaḥ |
sītāmāśritya tējasvī hanumānvilalāpa ha || 2 ||
mānyā guruvinītasya lakṣmaṇasya gurupriyā |
yadi sītā:’pi duḥkhārtā kālō hi duratikramaḥ || 3 ||
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ |
nātyarthaṁ kṣubhyatē dēvī gaṅgēva jaladāgamē || 4 ||
tulyaśīlavayōvr̥ttāṁ tulyābhijanalakṣaṇām |
rāghavō:’rhati vaidēhīṁ taṁ cēyamasitēkṣaṇā || 5 ||
tāṁ dr̥ṣṭvā navahēmābhāṁ lōkakāntāmiva śriyam |
jagāma manasā rāmaṁ vacanaṁ cēdamabravīt || 6 ||
asyā hētōrviśālākṣyā hatō vālī mahābalaḥ |
rāvaṇapratimō vīryē kabandhaśca nipātitaḥ || 7 ||
virādhaśca hataḥ saṅkhyē rākṣasō bhīmavikramaḥ |
vanē rāmēṇa vikramya mahēndrēṇēva śambaraḥ || 8 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
nihatāni janasthānē śarairagniśikhōpamaiḥ || 9 ||
kharaśca nihataḥ saṅkhyē triśirāśca nipātitaḥ |
dūṣaṇaśca mahātējā rāmēṇa viditātmanā || 10 ||
aiśvaryaṁ vānarāṇāṁ ca durlabhaṁ vālipālitam |
asyā nimittē sugrīvaḥ prāptavām̐llōkasatkr̥tam || 11 ||
sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ |
asyā hētōrviśālākṣyāḥ purī cēyaṁ nirīkṣitā || 12 |
yadi rāmaḥ samudrāntāṁ mēdinīṁ parivartayēt |
asyāḥ kr̥tē jagaccāpi yuktamityēva mē matiḥ || 13 ||
rājyaṁ vā triṣu lōkēṣu sītā vā janakātmajā |
trailōkyarājyaṁ sakalaṁ sītāyā nāpnuyātkalām || 14 ||
iyaṁ sā dharmaśīlasya maithilasya mahātmanaḥ |
sutā janakarājasya sītā bhartr̥dr̥ḍhavratā || 15 ||
utthitā mēdinīṁ bhittvā kṣētrē halamukhakṣatē |
padmarēṇunibhaiḥ kīrṇā śubhaiḥ kēdārapāṁsubhiḥ || 16 ||
vikrāntasyāryaśīlasya samyugēṣvanivartinaḥ |
snuṣā daśarathasyaiṣā jyēṣṭhā rājñō yaśasvinī || 17 ||
dharmajñasya kr̥tajñasya rāmasya viditātmanaḥ |
iyaṁ sā dayitā bhāryā rākṣasīvaśamāgatā || 18 ||
sarvānbhōgānparityajya bhartr̥snēhabalātkr̥tā |
acintayitvā duḥkhāni praviṣṭā nirjanaṁ vanam || 19 ||
santuṣṭā phalamūlēna bhartr̥śuśrūṣaṇē ratā |
yā parāṁ bhajatē prītiṁ vanē:’pi bhavanē yathā || 20 ||
sēyaṁ kanakavarṇāṅgī nityaṁ susmitabhāṣiṇī |
sahatē yātanāmētāmanarthānāmabhāginī || 21 ||
imāṁ tu śīlasampannāṁ draṣṭumarhati rāghavaḥ |
rāvaṇēna pramathitāṁ prapāmiva pipāsitaḥ || 22 ||
asyā nūnaṁ punarlābhādrāghavaḥ prītimēṣyati |
rājā rājyātparibhraṣṭaḥ punaḥ prāpyēva mēdinīm || 23 ||
kāmabhōgaiḥ parityaktā hīnā bandhujanēna ca |
dhārayatyātmanō dēhaṁ tatsamāgamakāṅkṣiṇī || 24 ||
naiṣā paśyati rākṣasyō nēmānpuṣpaphaladrumān |
ēkasthahr̥dayā nūnaṁ rāmamēvānupaśyati || 25 ||
bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇādapi |
ēṣā virahitā tēna bhūṣaṇārhā na śōbhatē || 26 || [tu rahitā]
duṣkaraṁ kurutē rāmō hīnō yadanayā prabhuḥ |
dhārayatyātmanō dēhaṁ na duḥkhēnāvasīdati || 27 ||
imāmasitakēśāntāṁ śatapatranibhēkṣaṇām |
sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathitaṁ manaḥ || 28 ||
kṣitikṣamā puṣkarasannibhākṣī
yā rakṣitā rāghavalakṣmaṇābhyām |
sā rākṣasībhirvikr̥tēkṣaṇābhiḥ
saṁrakṣyatē samprati vr̥kṣamūlē || 29 ||
himahatanalinīva naṣṭaśōbhā
vyasanaparamparayātipīḍyamānā |
sahacararahitēva cakravākī
janakasutā kr̥paṇāṁ daśāṁ prapannā || 30 ||
asyā hi puṣpāvanatāgraśākhāḥ
śōkaṁ dr̥ḍhaṁ vai janayantyaśōkāḥ |
himavyapāyēna ca mandaraśmi-
-rabhyutthitō naikasahasraraśmiḥ || 31 ||
ityēvamarthaṁ kapiranvavēkṣya
sītēyamityēva niviṣṭabuddhiḥ |
saṁśritya tasminniṣasāda vr̥kṣē
balī harīṇāmr̥ṣabhastarasvī || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
sundarakāṇḍa saptadaśaḥ sargaḥ (17)>>
See Complete vālmīki sundarakāṇḍa for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.