Sundarakanda Sarga (Chapter) 16 – sundarakāṇḍa ṣōḍaśaḥ sargaḥ (16)


|| hanūmatparītāpaḥ ||

praśasya tu praśastavyāṁ sītāṁ tāṁ haripuṅgavaḥ |
guṇābhirāmaṁ rāmaṁ ca punaścintāparō:’bhavat || 1 ||

sa muhūrtamiva dhyātvā bāṣpaparyākulēkṣaṇaḥ |
sītāmāśritya tējasvī hanumānvilalāpa ha || 2 ||

mānyā guruvinītasya lakṣmaṇasya gurupriyā |
yadi sītā:’pi duḥkhārtā kālō hi duratikramaḥ || 3 ||

rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ |
nātyarthaṁ kṣubhyatē dēvī gaṅgēva jaladāgamē || 4 ||

tulyaśīlavayōvr̥ttāṁ tulyābhijanalakṣaṇām |
rāghavō:’rhati vaidēhīṁ taṁ cēyamasitēkṣaṇā || 5 ||

tāṁ dr̥ṣṭvā navahēmābhāṁ lōkakāntāmiva śriyam |
jagāma manasā rāmaṁ vacanaṁ cēdamabravīt || 6 ||

asyā hētōrviśālākṣyā hatō vālī mahābalaḥ |
rāvaṇapratimō vīryē kabandhaśca nipātitaḥ || 7 ||

virādhaśca hataḥ saṅkhyē rākṣasō bhīmavikramaḥ |
vanē rāmēṇa vikramya mahēndrēṇēva śambaraḥ || 8 ||

caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
nihatāni janasthānē śarairagniśikhōpamaiḥ || 9 ||

kharaśca nihataḥ saṅkhyē triśirāśca nipātitaḥ |
dūṣaṇaśca mahātējā rāmēṇa viditātmanā || 10 ||

aiśvaryaṁ vānarāṇāṁ ca durlabhaṁ vālipālitam |
asyā nimittē sugrīvaḥ prāptavām̐llōkasatkr̥tam || 11 ||

sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ |
asyā hētōrviśālākṣyāḥ purī cēyaṁ nirīkṣitā || 12 |

yadi rāmaḥ samudrāntāṁ mēdinīṁ parivartayēt |
asyāḥ kr̥tē jagaccāpi yuktamityēva mē matiḥ || 13 ||

rājyaṁ vā triṣu lōkēṣu sītā vā janakātmajā |
trailōkyarājyaṁ sakalaṁ sītāyā nāpnuyātkalām || 14 ||

iyaṁ sā dharmaśīlasya maithilasya mahātmanaḥ |
sutā janakarājasya sītā bhartr̥dr̥ḍhavratā || 15 ||

utthitā mēdinīṁ bhittvā kṣētrē halamukhakṣatē |
padmarēṇunibhaiḥ kīrṇā śubhaiḥ kēdārapāṁsubhiḥ || 16 ||

vikrāntasyāryaśīlasya samyugēṣvanivartinaḥ |
snuṣā daśarathasyaiṣā jyēṣṭhā rājñō yaśasvinī || 17 ||

dharmajñasya kr̥tajñasya rāmasya viditātmanaḥ |
iyaṁ sā dayitā bhāryā rākṣasīvaśamāgatā || 18 ||

sarvānbhōgānparityajya bhartr̥snēhabalātkr̥tā |
acintayitvā duḥkhāni praviṣṭā nirjanaṁ vanam || 19 ||

santuṣṭā phalamūlēna bhartr̥śuśrūṣaṇē ratā |
yā parāṁ bhajatē prītiṁ vanē:’pi bhavanē yathā || 20 ||

sēyaṁ kanakavarṇāṅgī nityaṁ susmitabhāṣiṇī |
sahatē yātanāmētāmanarthānāmabhāginī || 21 ||

imāṁ tu śīlasampannāṁ draṣṭumarhati rāghavaḥ |
rāvaṇēna pramathitāṁ prapāmiva pipāsitaḥ || 22 ||

asyā nūnaṁ punarlābhādrāghavaḥ prītimēṣyati |
rājā rājyātparibhraṣṭaḥ punaḥ prāpyēva mēdinīm || 23 ||

kāmabhōgaiḥ parityaktā hīnā bandhujanēna ca |
dhārayatyātmanō dēhaṁ tatsamāgamakāṅkṣiṇī || 24 ||

naiṣā paśyati rākṣasyō nēmānpuṣpaphaladrumān |
ēkasthahr̥dayā nūnaṁ rāmamēvānupaśyati || 25 ||

bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇādapi |
ēṣā virahitā tēna bhūṣaṇārhā na śōbhatē || 26 || [tu rahitā]

duṣkaraṁ kurutē rāmō hīnō yadanayā prabhuḥ |
dhārayatyātmanō dēhaṁ na duḥkhēnāvasīdati || 27 ||

imāmasitakēśāntāṁ śatapatranibhēkṣaṇām |
sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathitaṁ manaḥ || 28 ||

kṣitikṣamā puṣkarasannibhākṣī
yā rakṣitā rāghavalakṣmaṇābhyām |
sā rākṣasībhirvikr̥tēkṣaṇābhiḥ
saṁrakṣyatē samprati vr̥kṣamūlē || 29 ||

himahatanalinīva naṣṭaśōbhā
vyasanaparamparayātipīḍyamānā |
sahacararahitēva cakravākī
janakasutā kr̥paṇāṁ daśāṁ prapannā || 30 ||

asyā hi puṣpāvanatāgraśākhāḥ
śōkaṁ dr̥ḍhaṁ vai janayantyaśōkāḥ |
himavyapāyēna ca mandaraśmi-
-rabhyutthitō naikasahasraraśmiḥ || 31 ||

ityēvamarthaṁ kapiranvavēkṣya
sītēyamityēva niviṣṭabuddhiḥ |
saṁśritya tasminniṣasāda vr̥kṣē
balī harīṇāmr̥ṣabhastarasvī || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||

sundarakāṇḍa saptadaśaḥ sargaḥ (17)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed