Sundarakanda Sarga (Chapter) 15 – sundarakāṇḍa pañcadaśaḥ sargaḥ (15)


|| sītōpalabhyaḥ ||

sa vīkṣamāṇastatrasthō mārgamāṇaśca maithilīm |
avēkṣamāṇaśca mahīṁ sarvāṁ tāmanvavaikṣata || 1 ||

santānakalatābhiśca pādapairupaśōbhitām |
divyagandharasōpētāṁ sarvataḥ samalaṅkr̥tām || 2 ||

tāṁ sa nandanasaṅkāśāṁ mr̥gapakṣibhirāvr̥tām |
harmyaprāsādasambādhāṁ kōkilākulaniḥsvanām || 3 ||

kāñcanōtpalapadmābhirvāpībhirupaśōbhitām |
bahvāsanakuthōpētāṁ bahubhūmigr̥hāyutām || 4 ||

sarvartukusumai ramyāṁ phalavadbhiśca pādapaiḥ |
puṣpitānāmaśōkānāṁ śriyā sūryōdayaprabhām || 5 ||

pradīptāmiva tatrasthō mārutiḥ samudaikṣata |
niṣpatraśākhāṁ vihagaiḥ kriyamāṇāmivāsakr̥t || 6 ||

viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṁsakaiḥ |
āmūlapuṣpanicitairaśōkaiḥ śōkanāśanaiḥ || 7 ||

puṣpabhārātibhāraiśca spr̥śadbhiriva mēdinīm |
karṇikāraiḥ kusumitaiḥ kiṁśukaiśca supuṣpitaiḥ || 8 ||

sa dēśaḥ prabhayā tēṣāṁ pradīpta iva sarvataḥ |
punnāgāḥ saptaparṇāśca campakōddālakāstathā || 9 ||

vivr̥ddhamūlā bahavaḥ śōbhantē sma supuṣpitāḥ |
śātakumbhanibhāḥ kēcitkēcidagniśikhōpamāḥ || 10 ||

nīlāñjananibhāḥ kēcittatrāśōkāḥ sahasraśaḥ |
nandanaṁ vividhōdyānaṁ citraṁ caitrarathaṁ yathā || 11 ||

ativr̥ttamivācintyaṁ divyaṁ ramyaṁ śriyāvr̥tam |
dvitīyamiva cākāśaṁ puṣpajyōtirgaṇāyutam || 12 ||

puṣparatnaśataiścitraṁ pañcamaṁ sāgaraṁ yathā |
sarvartupuṣpairnicitaṁ pādapairmadhugandhibhiḥ || 13 ||

nānāninādairudyānaṁ ramyaṁ mr̥gagaṇairdvijaiḥ |
anēkagandhapravahaṁ puṇyagandhaṁ manōramam || 14 ||

śailēndramiva gandhāḍhyaṁ dvitīyaṁ gandhamādanam |
aśōkavanikāyāṁ tu tasyāṁ vānarapuṅgavaḥ || 15 ||

sa dadarśāvidūrasthaṁ caityaprāsādamucchritam |
madhyē stambhasahasrēṇa sthitaṁ kailāsapāṇḍuram || 16 ||

pravālakr̥tasōpānaṁ taptakāñcanavēdikam |
muṣṇantamiva cakṣūṁṣi dyōtamānamiva śriyā || 17 ||

vimalaṁ prāṁśubhāvatvādullikhantamivāmbaram |
tatō malinasaṁvītāṁ rākṣasībhiḥ samāvr̥tām || 18 ||

upavāsakr̥śāṁ dīnāṁ niḥśvasantīṁ punaḥ punaḥ |
dadarśa śuklapakṣādau candrarēkhāmivāmalām || 19 ||

mandaṁ prakhyāyamānēna rūpēṇa ruciraprabhām |
pinaddhāṁ dhūmajālēna śikhāmiva vibhāvasōḥ || 20 ||

pītēnaikēna saṁvītāṁ kliṣṭēnōttamavāsasā |
sapaṅkāmanalaṅkārāṁ vipadmāmiva padminīm || 21 ||

pīḍitāṁ duḥkhasantaptāṁ parimlānāṁ tapasvinīm | [vrīḍitāṁ]
grahēṇāṅgārakēṇēva pīḍitāmiva rōhiṇīm || 22 ||

aśrupūrṇamukhīṁ dīnāṁ kr̥śāmanaśanēna ca |
śōkadhyānaparāṁ dīnāṁ nityaṁ duḥkhaparāyaṇām || 23 ||

priyaṁ janamapaśyantīṁ paśyantīṁ rākṣasīgaṇam |
svagaṇēna mr̥gīṁ hīnāṁ śvagaṇābhivr̥tāmiva || 24 ||

nīlanāgābhayā vēṇyā jaghanaṁ gatayaikayā |
nīlayā nīradāpāyē vanarājyā mahīmiva || 25 ||

sukhārhāṁ duḥkhasantaptāṁ vyasanānāmakōvidām |
tāṁ samīkṣya viśālākṣīmadhikaṁ malināṁ kr̥śām || 26 ||

tarkayāmāsa sītēti kāraṇairupapādibhiḥ |
hriyamāṇā tadā tēna rakṣasā kāmarūpiṇā || 27 ||

yathārūpā hi dr̥ṣṭā vai tathārūpēyamaṅganā |
pūrṇacandrānanāṁ subhrūṁ cāruvr̥ttapayōdharām || 28 ||

kurvantīṁ prabhayā dēvīṁ sarvā vitimirā diśaḥ |
tāṁ nīlakaṇṭhīṁ bimbōṣṭhīṁ sumadhyāṁ supratiṣṭhitām || 29 || [nīlakēśīṁ]

sītāṁ padmapalāśākṣīṁ manmathasya ratiṁ yathā |
iṣṭāṁ sarvasya jagataḥ pūrṇacandraprabhāmiva || 30 ||

bhūmau sutanumāsīnāṁ niyatāmiva tāpasīm |
niḥśvāsabahulāṁ bhīruṁ bhujagēndravadhūmiva || 31 ||

śōkajālēna mahatā vitatēna na rājatīm |
saṁsaktāṁ dhūmajālēna śikhāmiva vibhāvasōḥ || 32 ||

tāṁ smr̥tīmiva sandigdhāmr̥ddhiṁ nipatitāmiva |
vihatāmiva ca śraddhāmāśāṁ pratihatāmiva || 33 ||

sōpasargāṁ yathā siddhiṁ buddhiṁ sakaluṣāmiva |
abhūtēnāpavādēna kīrtiṁ nipatitāmiva || 34 ||

rāmōparōdhavyathitāṁ rakṣōharaṇakarśitām |
abalāṁ mr̥gaśābākṣīṁ vīkṣamāṇāṁ tatastataḥ || 35 ||

bāṣpāmbuparipūrṇēna kr̥ṣṇavakrākṣipakṣmaṇā |
vadanēnāprasannēna niḥśvasantīṁ punaḥ punaḥ || 36 ||

malapaṅkadharāṁ dīnāṁ maṇḍanārhāmamaṇḍitām |
prabhāṁ nakṣatrarājasya kālamēghairivāvr̥tām || 37 ||

tasya sandidihē buddhirmuhuḥ sītāṁ nirīkṣya tu |
āmnāyānāmayōgēna vidyāṁ praśithilāmiva || 38 ||

duḥkhēna bubudhē sītāṁ hanumānanalaṅkr̥tām |
saṁskārēṇa yathā hīnāṁ vācamarthāntaraṁ gatām || 39 ||

tāṁ samīkṣya viśālākṣīṁ rājaputrīmaninditām |
tarkayāmāsa sītēti kāraṇairupapādibhiḥ || 40 ||

vaidēhyā yāni cāṅgēṣu tadā rāmō:’nvakīrtayat |
tānyābharaṇajālāni śākhāśōbhīnyalakṣayat || 41 ||

sukr̥tau karṇavēṣṭau ca śvadaṁṣṭrau ca susaṁsthitau |
maṇividrumacitrāṇi hastēṣvābharaṇāni ca || 42 ||

śyāmāni cirayuktatvāttathā saṁsthānavanti ca |
tānyēvaitāni manyē:’haṁ yāni rāmō:’nvakīrtayat || 43 ||

tatra yānyavahīnāni tānyahaṁ nōpalakṣayē |
yānyasyā nāvahīnāni tānīmāni na saṁśayaḥ || 44 ||

pītaṁ kanakapaṭ-ṭābhaṁ srastaṁ tadvasanaṁ śubham |
uttarīyaṁ nagāsaktaṁ tadā dr̥ṣṭaṁ plavaṅgamaiḥ || 45 ||

bhūṣaṇāni ca mukhyāni dr̥ṣṭāni dharaṇītalē |
anayaivāpaviddhāni svanavanti mahānti ca || 46 ||

idaṁ ciragr̥hītatvādvasanaṁ kliṣṭavattaram |
tathāpi nūnaṁ tadvarṇaṁ tathā śrīmadyathētarat || 47 ||

iyaṁ kanakavarṇāṅgī rāmasya mahiṣī priyā |
pranaṣṭāpi satī yāsya manasō na praṇaśyati || 48 ||

iyaṁ sā yatkr̥tē rāmaścaturbhiḥ paritapyatē |
kāruṇyēnānr̥śaṁsyēna śōkēna madanēna ca || 49 ||

strī pranaṣṭēti kāruṇyādāśritētyānr̥śaṁsyataḥ |
patnī naṣṭēti śōkēna priyēti madanēna ca || 50 ||

asyā dēvyā yathā rūpamaṅgapratyaṅgasauṣṭhavam |
rāmasya ca yathā rūpaṁ tasyēyamasitēkṣaṇā || 51 ||

asyā dēvyā manastasmiṁstasya cāsyāṁ pratiṣṭhitam |
tēnēyaṁ sa ca dharmātmā muhūrtamapi jīvati || 52 ||

duṣkaraṁ kr̥tavānrāmō hīnō yadanayā prabhuḥ |
dhārayatyātmanō dēhaṁ na śōkēnāvasīdati || 53 ||

duṣkaraṁ kurutē rāmō ya imāṁ mattakāśinīm |
vinā sītāṁ mahābāhurmuhūrtamapi jīvati || 54 ||

ēvaṁ sītāṁ tadā dr̥ṣṭvā hr̥ṣṭaḥ pavanasambhavaḥ |
jagāma manasā rāmaṁ praśaśaṁsa ca taṁ prabhum || 55 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcadaśaḥ sargaḥ || 15 ||

sundarakāṇḍa ṣōḍaśaḥ sargaḥ (16)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed