Sundarakanda Sarga (Chapter) 14 – sundarakāṇḍa caturdaśaḥ sargaḥ (14)


|| aśōkavanikāvicayaḥ ||

sa muhūrtamiva dhyātvā manasā cādhigamya tām |
avaplutō mahātējāḥ prākāraṁ tasya vēśmanaḥ || 1 ||

sa tu saṁhr̥ṣṭasarvāṅgaḥ prākārasthō mahākapiḥ |
puṣpitāgrānvasantādau dadarśa vividhāndrumān || 2 ||

sālānaśōkānbhavyāṁśca campakāṁśca supuṣpitān |
uddālakānnāgavr̥kṣāṁścūtānkapimukhānapi || 3 ||

athāmravaṇasañchannāṁ latāśatasamāvr̥tām |
jyāmukta iva nārācaḥ pupluvē vr̥kṣavāṭikām || 4 ||

sa praviśya vicitrāṁ tāṁ vihagairabhināditām |
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatō vr̥tām || 5 ||

vihagairmr̥gasaṅghaiśca vicitrāṁ citrakānanām |
uditādityasaṅkāśāṁ dadarśa hanumānkapiḥ || 6 ||

vr̥tāṁ nānāvidhairvr̥kṣaiḥ puṣpōpagaphalōpagaiḥ |
kōkilairbhr̥ṅgarājaiśca mattairnityaniṣēvitām || 7 ||

prahr̥ṣṭamanujē kālē mr̥gapakṣisamākulē |
mattabarhiṇasaṅghuṣṭāṁ nānādvijagaṇāyutām || 8 ||

mārgamāṇō varārōhāṁ rājaputrīmaninditām |
sukhaprasuptānvihagānbōdhayāmāsa vānaraḥ || 9 ||

utpatadbhirdvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ |
anēkavarṇā vividhā mumucuḥ puṣpavr̥ṣṭayaḥ || 10 ||

puṣpāvakīrṇaḥ śuśubhē hanumānmārutātmajaḥ |
aśōkavanikāmadhyē yathā puṣpamayō giriḥ || 11 ||

diśaḥ sarvāḥ pradhāvantaṁ vr̥kṣaṣaṇḍagataṁ kapim |
dr̥ṣṭvā sarvāṇi bhūtāni vasanta iti mēnirē || 12 ||

vr̥kṣēbhyaḥ patitaiḥ puṣpairavakīrṇā pr̥thagvidhaiḥ |
rarāja vasudhā tatra pramadēva vibhūṣitā || 13 ||

tarasvinā tē taravastarasābhiprakampitāḥ |
kusumāni vicitrāṇi sasr̥juḥ kapinā tadā || 14 ||

nirdhūtapatraśikharāḥ śīrṇapuṣpaphalā drumāḥ |
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ || 15 ||

hanūmatā vēgavatā kampitāstē nagōttamāḥ |
puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ || 16 ||

vihaṅgasaṅghairhīnāstē skandhamātrāśrayā drumāḥ |
babhūvuragamāḥ sarvē mārutēnēva nirdhutāḥ || 17 ||

nirdhūtakēśī yuvatiryathā mr̥ditavarṇakā |
niṣpītaśubhadantōṣṭhī nakhairdantaiśca vikṣatā || 18 ||

tathā lāṅgūlahastaiśca caraṇābhyāṁ ca marditā |
babhūvāśōkavanikā prabhagnavarapādapā || 19 ||

mahālatānāṁ dāmāni vyadhamattarasā kapiḥ |
yathā prāvr̥ṣi vindhyasya mēghajālāni mārutaḥ || 20 ||

sa tatra maṇibhūmīśca rājatīśca manōramāḥ |
tathā kāñcanabhūmīśca dadarśa vicarankapiḥ || 21 ||

vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā |
mahārhairmaṇisōpānairupapannāstatastataḥ || 22 ||

muktāpravālasikatāḥ sphāṭikāntarakuṭ-ṭimāḥ |
kāñcanaistarubhiścitraistīrajairupaśōbhitāḥ || 23 ||

phullapadmōtpalavanāścakravākōpakūjitāḥ |
natyūharutasaṅghuṣṭā haṁsasārasanāditāḥ || 24 ||

dīrghābhirdrumayuktābhiḥ saridbhiśca samantataḥ |
amr̥tōpamatōyābhiḥ śivābhirupasaṁskr̥tāḥ || 25 ||

latāśatairavatatāḥ santānakusumāvr̥tāḥ |
nānāgulmāvr̥taghanāḥ karavīrakr̥tāntarāḥ || 26 ||

tatō:’mbudharasaṅkāśaṁ pravr̥ddhaśikharaṁ girim |
vicitrakūṭaṁ kūṭaiśca sarvataḥ parivāritam || 27 ||

śilāgr̥hairavatataṁ nānāvr̥kṣaiḥ samākulam | [samāvr̥tam]
dadarśa hariśārdūlō ramyaṁ jagati parvatam || 28 ||

dadarśa ca nagāttasmānnadīṁ nipatitāṁ kapiḥ |
aṅkādiva samutpatya priyasya patitāṁ priyām || 29 ||

jalē nipatitāgraiśca pādapairupaśōbhitām |
vāryamāṇāmiva kruddhāṁ pramadāṁ priyabandhubhiḥ || 30 ||

punarāvr̥ttatōyāṁ ca dadarśa sa mahākapiḥ |
prasannāmiva kāntasya kāntāṁ punarupasthitām || 31 ||

tasyādūrācca padminyō nānā dvijagaṇāyutāḥ | [-sa]
dadarśa hariśārdūlō hanumānmārutātmajaḥ || 32 ||

kr̥trimāṁ dīrghikāṁ cāpi pūrṇāṁ śītēna vāriṇā |
maṇipravarasōpānāṁ muktāsikataśōbhitām || 33 ||

vividhairmr̥gasaṅghaiśca vicitrāṁ citrakānanām |
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā || 34 ||

kānanaiḥ kr̥trimaiścāpi sarvataḥ samalaṅkr̥tām |
yē kēcitpādapāstatra puṣpōpagaphalōpagāḥ || 35 ||

sacchatrāḥ savitardīkāḥ sarvē sauvarṇavēdikāḥ |
latāpratānairbahubhiḥ parṇaiśca bahubhirvr̥tām || 36 ||

kāñcanīṁ śiṁśupāmēkāṁ dadarśa hanumānkapiḥ |
vr̥tāṁ hēmamayībhistu vēdikābhiḥ samantataḥ || 37 ||

sō:’paśyadbhūmibhāgāṁśca gartaprasravaṇāni ca |
suvarṇavr̥kṣānaparāndadarśa śikhisannibhān || 38 ||

tēṣāṁ drumāṇāṁ prabhayā mērōriva divākaraḥ |
amanyata tadā vīraḥ kāñcanō:’smīti vānaraḥ || 39 ||

tāṁ kāñcanaistarugaṇairmārutēna ca vījitām |
kiṅkiṇīśatanirghōṣāṁ dr̥ṣṭvā vismayamāgamat || 40 ||

sa puṣpitāgrāṁ rucirāṁ taruṇāṅkurapallavām |
tāmāruhya mahābāhuḥ śiṁśupāṁ parṇasaṁvr̥tām || 41 ||

itō drakṣyāmi vaidēhīṁ rāmadarśanalālasām |
itaścētaśca duḥkhārtāṁ sampatantīṁ yadr̥cchayā || 42 ||

aśōkavanikā cēyaṁ dr̥ḍhaṁ ramyā durātmanaḥ |
campakaiścandanaiścāpi vakulaiśca vibhūṣitā || 43 ||

iyaṁ ca nalinī ramyā dvijasaṅghaniṣēvitā |
imāṁ sā rāmamahiṣī dhruvamēṣyati jānakī || 44 || [nūnaṁ]

sā rāmā rāmamahiṣī rāghavasya priyā satī |
vanasañcārakuśalā dhruvamēṣyati jānakī || 45 || [nūnaṁ]

athavā mr̥gaśābākṣī vanasyāsya vicakṣaṇā |
vanamēṣyati sāryēha rāmacintānukarśitā || 46 ||

rāmaśōkābhisantaptā sā dēvī vāmalōcanā |
vanavāsē ratā nityamēṣyatē vanacāriṇī || 47 ||

vanēcarāṇāṁ satataṁ nūnaṁ spr̥hayatē purā |
rāmasya dayitā bhāryā janakasya sutā satī || 48 ||

sandhyākālamanāḥ śyāmā dhruvamēṣyati jānakī |
nadīṁ cēmāṁ śivajalāṁ sandhyārthē varavarṇinī || 49 ||

tasyāścāpyanurūpēyamaśōkavanikā śubhā |
śubhā yā pārthivēndrasya patnī rāmasya sammatā || 50 ||

yadi jīvati sā dēvī tārādhipanibhānanā |
āgamiṣyati sā:’vaśyamimāṁ śivajalāṁ nadīm || 51 ||

ēvaṁ tu matvā hanumānmahātmā
pratīkṣamāṇō manujēndrapatnīm |
avēkṣamāṇaśca dadarśa sarvaṁ
supuṣpitē parṇaghanē nilīnaḥ || 52 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturdaśaḥ sargaḥ || 14 ||

sundarakāṇḍa pañcadaśaḥ sargaḥ (15)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed