Sri Bala Tripura Sundari Shodasopachara Puja – śrī bālātripurasundari ṣoḍaśopacāra pūja


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī bālā tripurasundarī devatāmuddiśya śrī bālā tripurasundarī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavitā niyamena sambhavitā prakāreṇa śrīsūkta prakāreṇa yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
āvāhitā bhava sthāpitā bhava |
suprasanno bhava varadā bhava | sthirāsanaṃ kuru prasīda prasīda |
devi sarvajagannāthe yāvatpūjāvasānakam |
tāvattvaṃ prītibhāvena bimbe’smin sannidhiṃ kuru ||

dhyānam –
aiṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kalā bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṅgaraṅgojjvalām |
vande pustakapāśasāṅkuśajapasragbhāsurodyatkarāṃ
tāṃ bālāṃ tripurāṃ parātparakalāṃ ṣaṭcakrasañcāriṇīm ||
oṃ śrībālātripurasundaryai namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
sarvamaṅgalamāṅgalye bhaktābhīṣṭapradāyini |
āvāhayāmi devi tvāṃ suprītā bhava sarvadā ||
oṃ śrībālātripurasundaryai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
bālāmbike mahādevi pūrṇacandranibhānane |
siṃhāsanamidaṃ devi gṛhāṇa suravandite ||
oṃ śrībālātripurasundaryai namaḥ ratnasiṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
sūryāyutanibhasphūrte sphuradratnavibhūṣite |
pādyaṃ gṛhāṇa deveśi sarvakalyāṇakāriṇi ||
oṃ śrībālātripurasundaryai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ
jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
suvāsitajalaṃ ramyaṃ kastūrīpaṅkamiśritam |
gandhapuṣpākṣatairyuktaṃ arghyaṃ dāsyāmi sundari ||
oṃ śrībālātripurasundaryai namaḥ hastayorarghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ
śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye-
-‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
suvarṇakalaśānītaṃ candanāgarusamyutam |
gṛhāṇācamanaṃ devi mayā dattaṃ sureśvari ||
oṃ śrībālātripurasundaryai namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛtasnānam –
madhvājya dadhi samyuktaṃ śarkarā kṣīra miśritam |
pañcāmṛtasnānamidaṃ gṛhāṇa parameśvari ||
oṃ śrībālātripurasundaryai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

śuddhodakasnānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to
vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu
mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
gaṅgājalaṃ mayānītaṃ mahādevaśiraḥsthitam |
śuddhodakasnānamidaṃ gṛhāṇa parameśvari ||
oṃ śrībālātripurasundaryai namaḥ śuddhodakasnānaṃ samarpayāmi |
snānānantaraṃ ācamanaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ
kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin
kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
surārcitāṅghriyugale dukūlavasanapriye |
vastrayugmaṃ pradāsyāmi gṛhāṇa tripureśvari ||
oṃ śrībālātripurasundaryai namaḥ vastradvayaṃ samarpayāmi |

kañcukam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
svarṇatantu samudbhūtaṃ raktavarṇena śobhitam |
bhaktyā dattaṃ mayā devi kañcukaṃ parigṛhyatām ||
oṃ śrībālātripurasundaryai namaḥ kañcukaṃ samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
karpūrāgarukastūrīrocanādisusamyutam |
aṣṭagandhaṃ pradāsyāmi svīkuruṣva śubhaprade ||
oṃ śrībālātripurasundaryai namaḥ gandhaṃ samarpayāmi |

haridrākuṅkumam –
haridrā śubhadā caiva strīṇāṃ saubhāgyadāyinī |
kuṅkumaṃ ca mayā dattaṃ gṛhāṇa suravandite ||
oṃ śrībālātripurasundaryai namaḥ haridrākuṅkumaṃ samarpayāmi |

māṅgalyam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
śuddhasvarṇakṛtaṃ devi māṅgalyaṃ maṅgalapradam |
sarvamaṅgalamāṅgalyaṃ gṛhāṇa tripureśvari ||
oṃ śrībālātripurasundaryai namaḥ maṅgalasūtraṃ samarpayāmi |

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
mallikājātikusumaiścampakairvakulairapi |
śatapatraiśca kalhāraiḥ pūjayāmi varaprade ||
oṃ śrībālātripurasundaryai namaḥ puṣpāṇi samarpayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī bālā aṣṭottaraśatanāmāval̤ī paśyatu ||

oṃ śrībālātripurasundaryai namaḥ aṣṭottaraśatanāmapūjāṃ samarpayāmi ||

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
daśāṅgaṃ guggulopetaṃ sugandhaṃ ca manoharam |
dhūpaṃ dāsyāmi deveśi gṛhāṇa tripureśvari ||
oṃ śrībālātripurasundaryai namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
ghṛtavartisamāyuktaṃ andhakāravināśakam |
dīpaṃ dāsyāmi varade gṛhāṇa muditā bhava ||
oṃ śrībālātripurasundaryai namaḥ dīpaṃ darśayāmi |
dhūpadīpānantaraṃ ācayanīyaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
naivedyaṃ ṣaḍrasopetaṃ dadhimadhvājyasamyutam |
nānābhakṣyaphalopetaṃ gṛhāṇa tripureśvari ||
oṃ śrībālātripurasundaryai namaḥ naivedyaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
elālavaṅga samyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrībālātripurasundaryai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
sa̱mrāja̍ṃ ca vi̱rāja̍ṃ cābhi̱śrīryā ca̍ no gṛ̱he |
la̱kṣmī rā̱ṣṭrasya̱ yā mukhe̱ tayā̍ mā̱ sagṃ sṛ̱jāmasi |
nīrājanaṃ mayānītaṃ karpūreṇa samanvitam |
tubhyaṃ dāsyāmyahaṃ devi gṛhyatāṃ tripureśvari ||
oṃ śrībālātripurasundaryai namaḥ karpūranīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |

mantrapuṣpam –
oṃ aiṃ hrīṃ śrīṃ bālāyai namaḥ |
klīṃ tripurādevi vidmahe kāmeśvari dhīmahi tannaḥ klinne pracodayāt ||
vāgdevi varade devi candrarekhāsamanvite |
mantrapuṣpamidaṃ bhaktyā svīkuruṣva mayārpitam ||
oṃ śrībālātripurasundaryai namaḥ mantrapuṣpaṃ samarpayāmi |

pradakṣiṇa –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa dayāmayi ||
oṃ śrībālātripurasundaryai namaḥ pradakṣiṇanamaskārān samarpayāmi |

rājñyopacārāḥ –
oṃ śrībālātripurasundaryai namaḥ chatraṃ ācchādayāmi |
oṃ śrībālātripurasundaryai namaḥ cāmarairvījayāmi |
oṃ śrībālātripurasundaryai namaḥ nṛtyaṃ darśayāmi |
oṃ śrībālātripurasundaryai namaḥ gītaṃ śrāvayāmi |
oṃ śrībālātripurasundaryai namaḥ āndolikānārohayāmi |
oṃ śrībālātripurasundaryai namaḥ aśvānārohayāmi |
oṃ śrībālātripurasundaryai namaḥ gajānārohayāmi |
oṃ śrībālātripurasundaryai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

prārthanā –
arūṇakiraṇajālairañcitāśāvakāśā
vidhṛtajapapaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakalhārasaṃsthā
nivasatu hṛdi bālā nityakalyāṇaśīlā ||

kṣamā prārthana –
jñānato’jñānato vā’pi yanmayā”caritaṃ śive |
bāla kṛtyamiti jñātvā kṣamasva parameśvari ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvari |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastute |

anayā dhyānāvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī bālā tripurasundarī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī bālā devī pādodakaṃ pāvanaṃ śubham ||
oṃ śrībālātripurasundaryai namaḥ prasādaṃ śirasā gṛhṇāmi ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed