Sri Venkateshwara Puja Vidhanam – śrī veṅkaṭeśvara ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī veṅkaṭeśvara svāminaḥ anugrahaprasāda siddhyarthaṃ śrī veṅkaṭeśvara svāminaḥ prītyarthaṃ puruṣa sūkta vidhānena dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭhā
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
śrī veṅkaṭeśvara svāmine namaḥ āvāhayāmi sthāpayāmi pūjayāmi |
sthirobhava varadobhava suprasanno bhava sthirāsanaṃ kuru prasīda prasīda |

dhyānam
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvākāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogihṛddhyānagamyaṃ
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ||
haimordhvapuṇḍra majahanmakuṭaṃ sunāsaṃ
mandasmitaṃ makarakuṇḍala cārugaṇḍam |
bimbādharaṃ bahula dīrgha kṛpākaṭākṣaṃ
śrīveṅkaṭeśa mukhamātmani sannidhattām ||
śrīveṅkaṭācalādhīśaṃ śriyādhyāsita vakṣasam |
śritacetanamandāraṃ śrīnivāsamahaṃ bhaje ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ dhyāyāmi ||

āvāhanam
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam |
āvāhayāmi sarveśa śrīnivāsa ramāpate |
kṛpayā dehi sānnidhyaṃ śaraṇagatavatsala ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ āvāhayāmi ||

āsanam
puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
ya̱danne̍nāti̱roha̍ti |
deva deva jagannātha praṇatakleśanāśaka |
ratnasiṃhāsanaṃ divyaṃ gṛhāṇa madhusūdana ||
oṃ śrī padmāvatī sameta śrī veṅkaṭeśvara svāmine namaḥ āsanaṃ samarpayāmi ||

pādyam
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
vāñchitaṃ kuru me deva duṣkṛtaṃ ca vināśaya |
pādyaṃ gṛhāṇa bhagavān māturutsaṅga saṃsthita ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi |
kuruṣva me dayāṃ deva saṃsārārtibhayāpaha |
kusumākṣata samyuktaṃ gṛhāṇārghyaṃ namo’stu te ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ hastayoḥ arghyaṃ samarpayāmi ||

ācamanīyam
tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ |
namaḥ satyāya śuddhāya nityāya jñānarūpiṇe |
gṛhāṇācamanaṃ deva sarvalokaikanāyaka ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ mukhe ācamanīyaṃ samarpayāmi ||

pañcāmṛtasnānam
dadhi kṣīrājya madhubhiḥ śarkarā phalamiśritam |
pañcāmṛtasnānamidaṃ gṛhāṇa puruṣottama ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ pañcāmṛta snānaṃ samarpayāmi ||

śuddhodakasnānam
yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
gaṅgādi sarvatīrthebhyaḥ samāhṛtamidaṃ jalam |
snānaṃ svīkuru deveśa bhaktacittasthirāsana || |
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ śuddhodaka snānaṃ samarpayāmi ||

vastram
sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
taptakāñcana saṅkāśaṃ pītāmbaramidaṃ hare |
gṛhāṇa śrījagannātha śrīnivāsa namo’stu te ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ vastrayugmaṃ samarpayāmi ||

yajñopavītam
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye |
veṅkaṭeśa mahādeva śriyaḥ kānta jagadvibho |
brahmasūtrottarīye tu gṛhāṇa karuṇāpara ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ yajñopavītaṃ samarpayāmi ||

gandham
tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye |
candanāgaru kastūrī ghanasārasamanvitam |
gandhaṃ gṛhāṇa govinda paramāmodapūritam ||
oṃ śrī padmāvatī sameta śrī veṅkaṭeśvara svāmine namaḥ divya parimala gandhān samarpayāmi ||

ābharaṇam
tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata |
keyūra kaṭake caiva haste citrāṅgulīyakaṃ
māṇikyollāsi makuṭaṃ kuṇḍale hāraśobhitam |
nābhau nāyaka ratnaṃ ca nūpure hārapadmayoḥ
aṅgulī mudrikāścaiva gṛhyatāṃ asmadarpitāḥ ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ ābharaṇāni samarpayāmi ||

akṣatān
govinda paramānanda haridrā sahitākṣatān |
viśveśvara viśālākṣa gṛhāṇa parameśvara ||
oṃ śrī padmāvatī sameta śrī veṅkaṭeśvara svāmine namaḥ akṣatān samarpayāmi ||

puṣpam
tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: |
sugandhīni supuṣpāṇi jājīkundamukhāni ca |
mālatī vakulādīni pūjārthaṃ pratigṛhyatām ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ puṣpaṃ samarpayāmi ||

athāṅga pūjā
oṃ śrīveṅkaṭeśvarāya namaḥ – pādau pūjayāmi |
oṃ śrīveṅkaṭācalādhīśāya namaḥ – gulphau pūjayāmi |
oṃ śrīpradāyakāya namaḥ – jaṅghe pūjayāmi |
oṃ padmāvatīpataye namaḥ – jānunī pūjayāmi |
oṃ jñānapradāya namaḥ – ūruṃ pūjayāmi |
oṃ śrīnivāsāya namaḥ – kaṭiṃ pūjayāmi |
oṃ mahābhāgāya namaḥ – nābhiṃ pūjayāmi |
oṃ nirmalāya namaḥ – udaraṃ pūjayāmi |
oṃ viśālahṛdayāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ pariśuddhātmane namaḥ – stanau pūjayāmi |
oṃ puruṣottamāya namaḥ – bhujau pūjayāmi |
oṃ svarṇahastāya namaḥ – hastau pūjayāmi |
oṃ varapradāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ lokanāthāya namaḥ – skandhau pūjayāmi |
oṃ sarveśvarāya namaḥ – mukhaṃ pūjayāmi |
oṃ rasajñāya namaḥ – nāsikāṃ pūjayāmi |
oṃ puṇyaśravaṇakīrtanāya namaḥ – śrotre pūjayāmi |
oṃ phullāmbujavilocanāya namaḥ – netre pūjayāmi |
oṃ varcasvine namaḥ – lalāṭaṃ pūjayāmi |
oṃ sahasraśīrṣāya namaḥ – śiraḥ pūjayāmi |
oṃ ramya vigrahāya namaḥ – sarvāṇyaṅgāni pūjayāmi |
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ divyasundara vigrahaṃ pūjayāmi ||

atha aṣṭottaraśatanāma pūjā

śrī veṅkaṭeśvara aṣṭottaraśatanāmāvalī paśyatu ||

śrī padmāvatī aṣṭottaraśatanāmāvali paśyatu ||

dhūpam
yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete |
daśāṅgaṃ guggulopetaṃ goghṛtena samanvitam |
dhūpaṃ gṛhāṇa deveśa sarvalokanamaskṛta ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ dhūpaṃ āghrāpayāmi ||

dīpam
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata |
trilokeśa mahādeva sarvajñānapradāyaka |
dīpaṃ dāsyāmi deveśa rakṣa māṃ bhaktavatsala ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ dīpaṃ darśayāmi ||
dhūpadīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyam
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata |
sarvabhakṣaiśca bhojyaiśca rasaiḥ ṣaḍbhiḥ samanvitam |
naivedyaṃ tu mayānītaṃ gṛhāṇa puruṣottama ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ naivedyaṃ samarpayāmi ||
oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi ||

tāmbūlam
nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan |
pūgīphalaiḥ sakarpūrairnāgavallī dalairyutam |
muktācūrṇa samāyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ tāmbūlaṃ samarpayāmi ||

nīrājanam
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
śriyaḥ kāntāya kalyāṇa nidhaye nidhayerthinām |
śrīveṅkaṭanivāsāya śrīnivāsāya maṅgalam ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ nīrājanaṃ darśayāmi ||
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |

mantrapuṣpam
(viśeṣa mantrapuṣpaṃ paśyatu || )
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
nānāsugandhapuṣpāṇi yathā kālodbhavāni ca |
puṣpāñjaliṃ mayā dattaṃ gṛhāṇa veṅkaṭeśvara ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi ||

pradakṣiṇa namaskārāḥ
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa janārdana ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ||

upacāra pūjā
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ |
chatramācchādayāmi | cāmarairvījayāmi |
nṛtyaṃ darśayāmi | gītaṃ śrāvayāmi |
vādyaṃ ghoṣayāmi | āndolikānārohayāmi |
aśvānārohayāmi | gajānārohayāmi |
samasta rājopacāra devopacāra bhaktyupacāra śaktyupacāra mantropacāra pūjāḥ samarpayāmi ||

prārthanā
oṃ namo devadevāya pūrvadevāya khaḍgine |
śrīvatsāṅkāya ca namaḥ parasmai paramātmane ||
namaḥ parasmai vyūhopavyūhāntara vibhūtaye |
vibhavāya namastasmai viśvāntaryāmiṇe’ṇave ||
arcāvatārāya namo’janmane janmabhājine |
māyāvine jagat sraṣṭre lakṣmīnārāyaṇātmane ||

kṣamā prārthanā
yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||
anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmi suprīto suprasanno varado bhavantu ||

tīrtham
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrīśrīnivāsa pādodakaṃ pāvanaṃ śubham ||
śrīveṅkaṭeśvara svāmi prasādaṃ śirasā gṛhṇāmi ||

udvāsanam
yajñena yajñamayajanta devāḥ
tāni dharmāṇi prathamā nyāsan |
tehanākaṃ mahimānassacante
yatra pūrve sādhyāssanti devāḥ ||
oṃ śrīpadmāvatī sameta śrīveṅkaṭeśvara svāmine namaḥ yathāsthānaṃ udvāsayāmi ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed