Sri Venkateshwara Ashtottara Shatanamavali – śrī vēṅkaṭēśvara aṣṭōttaraśatanāmāvalī


ōṁ vēṅkaṭēśāya namaḥ |
ōṁ śēṣādrinilayāya namaḥ |
ōṁ vr̥ṣaddr̥ggōcarāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ sadañjanagirīśāya namaḥ |
ōṁ vr̥ṣādripatayē namaḥ |
ōṁ mēruputragirīśāya namaḥ |
ōṁ saraḥsvāmitaṭījuṣē namaḥ |
ōṁ kumārākalpasēvyāya namaḥ | 9

ōṁ vajridr̥gviṣayāya namaḥ |
ōṁ suvarcalāsutanyastasaināpatyabharāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ sadāvāyustutāya namaḥ |
ōṁ tyaktavaikuṇṭhalōkāya namaḥ |
ōṁ girikuñjavihāriṇē namaḥ |
ōṁ haricandanagōtrēndrasvāminē namaḥ |
ōṁ śaṅkharājanyanētrābjaviṣayāya namaḥ | 18

ōṁ vasūparicaratrātrē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ abdhikanyāpariṣvaktavakṣasē namaḥ |
ōṁ vēṅkaṭāya namaḥ |
ōṁ sanakādimahāyōgipūjitāya namaḥ |
ōṁ dēvajitpramukhānantadaityasaṅghapraṇāśinē namaḥ |
ōṁ śvētadvīpavasanmuktapūjitāṅghriyugāya namaḥ |
ōṁ śēṣaparvatarūpatvaprakāśanaparāya namaḥ |
ōṁ sānusthāpitatārkṣyāya namaḥ | 27

ōṁ tārkṣyācalanivāsinē namaḥ |
ōṁ māyāgūḍhavimānāya namaḥ |
ōṁ garuḍaskandhavāsinē namaḥ |
ōṁ anantaśirasē namaḥ |
ōṁ anantākṣāya namaḥ |
ōṁ anantacaraṇāya namaḥ |
ōṁ śrīśailanilayāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ nīlamēghanibhāya namaḥ | 36

ōṁ brahmādidēvadurdarśaviśvarūpāya namaḥ |
ōṁ vaikuṇṭhāgatasaddhēmavimānāntargatāya namaḥ |
ōṁ agastyābhyarthitāśēṣajanadr̥ggōcarāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ harayē namaḥ |
ōṁ tīrthapañcakavāsinē namaḥ |
ōṁ vāmadēvapriyāya namaḥ |
ōṁ janakēṣṭapradāya namaḥ |
ōṁ mārkaṇḍēyamahātīrthajātapuṇyapradāya namaḥ | 45

ōṁ vākpatibrahmadātrē namaḥ |
ōṁ candralāvaṇyadāyinē namaḥ |
ōṁ nārāyaṇanagēśāya namaḥ |
ōṁ brahmakluptōtsavāya namaḥ |
ōṁ śaṅkhacakravarānamralasatkaratalāya namaḥ |
ōṁ dravanmr̥gamadāsaktavigrahāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ nityayauvanamūrtayē namaḥ |
ōṁ arthitārthapradātrē namaḥ | 54

ōṁ viśvatīrthāghahāriṇē namaḥ |
ōṁ tīrthasvāmisaraḥsnātajanābhīṣṭapradāyinē namaḥ |
ōṁ kumāradhārikāvāsaskandābhīṣṭapradāya namaḥ |
ōṁ jānudaghnasamudbhūtapōtriṇē namaḥ |
ōṁ kūrmamūrtayē namaḥ |
ōṁ kinnaradvandvaśāpāntapradātrē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vaikhānasamuniśrēṣṭhapūjitāya namaḥ |
ōṁ siṁhācalanivāsāya namaḥ | 63

ōṁ śrīmannārāyaṇāya namaḥ |
ōṁ sadbhaktanīlakaṇṭhārcyanr̥siṁhāya namaḥ |
ōṁ kumudākṣagaṇaśrēṣṭhasaināpatyapradāya namaḥ |
ōṁ durmēdhaḥprāṇahartrē namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ kṣatriyāntakarāmāya namaḥ |
ōṁ matsyarūpāya namaḥ |
ōṁ pāṇḍavāriprahartrē namaḥ |
ōṁ śrīkarāya namaḥ | 72

ōṁ upatyakāpradēśasthaśaṅkaradhyātamūrtayē namaḥ |
ōṁ rukmābjasarasīkūlalakṣmīkr̥tatapasvinē namaḥ |
ōṁ lasallakṣmīkarāmbhōjadattakalhārakasrajē namaḥ |
ōṁ śālagrāmanivāsāya namaḥ |
ōṁ śukadr̥ggōcarāya namaḥ |
ōṁ nārāyaṇārthitāśēṣajanadr̥gviṣayāya namaḥ |
ōṁ mr̥gayārasikāya namaḥ |
ōṁ vr̥ṣabhāsurahāriṇē namaḥ |
ōṁ añjanāgōtrapatayē namaḥ | 81

ōṁ vr̥ṣabhācalavāsinē namaḥ |
ōṁ añjanāsutadātrē namaḥ |
ōṁ mādhavīyāghahāriṇē namaḥ |
ōṁ priyaṅgupriyabhakṣāya namaḥ |
ōṁ śvētakōlavarāya namaḥ |
ōṁ nīladhēnupayōdhārāsēkadēhōdbhavāya namaḥ |
ōṁ śaṅkarapriyamitrāya namaḥ |
ōṁ cōlaputrapriyāya namaḥ |
ōṁ sudharmiṇīsucaitanyapradātrē namaḥ | 90

ōṁ madhughātinē namaḥ |
ōṁ kr̥ṣṇākhyavipravēdāntadēśikatvapradāya namaḥ |
ōṁ varāhācalanāthāya namaḥ |
ōṁ balabhadrāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ nīlādrinilayāya namaḥ | 99

ōṁ kṣīrābdhināthāya namaḥ |
ōṁ vaikuṇṭhācalavāsinē namaḥ |
ōṁ mukundāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ viriñcābhyarthitānītasaumyarūpāya namaḥ |
ōṁ suvarṇamukharīsnātamanujābhīṣṭadāyinē namaḥ |
ōṁ halāyudhajagattīrthasamastaphaladāyinē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ śrīnivāsāya namaḥ | 108


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed