Sri Venkateshwara Ashtottara Shatanama stotram – śrī vēṅkaṭēśvara aṣṭōttaraśatanāma stōtram


dhyānam |
śrī vēṅkaṭācalādhīśaṁ śriyādhyāsitavakṣasam |
śritacētanamandāraṁ śrīnivāsamahaṁ bhajē ||

munaya ūcuḥ |
sūta sarvārthatattvajña sarvavēdāntapāraga |
yēna cārādhitaḥ sadyaḥ śrīmadvēṅkaṭanāyakaḥ || 1 ||

bhavatyabhīṣṭasarvārthapradastadbrūhi nō munē |
iti pr̥ṣṭastadā sūtō dhyātvā svātmani tat kṣaṇāt |
uvāca muniśārdūlān śrūyatāmiti vai muniḥ || 2 ||

śrīsūta uvāca |
asti kiñcinmahadgōpyaṁ bhagavatprītikārakam |
purā śēṣēṇa kathitaṁ kapilāya mahātmanē || 3 ||

nāmnāmaṣṭaśataṁ puṇyaṁ pavitraṁ pāpanāśanam |
ādāya hēmapadmāni svarṇadīsambhavāni ca || 4 ||

brahmā tu pūrvamabhyarcya śrīmadvēṅkaṭanāyakam |
aṣṭōttaraśatairdivyairnāmabhirmunipūjitaiḥ || 5 ||

svābhīṣṭaṁ labdhavān brahmā sarvalōkapitāmahaḥ |
bhavadbhirapi padmaiśca samarcyastaiśca nāmabhiḥ || 6 ||

tēṣāṁ śēṣanagādhīśamānasōllāsakāriṇām |
nāmnāmaṣṭaśataṁ vakṣyē vēṅkaṭādrinivāsinaḥ || 7 ||

āyurārōgyadaṁ puṁsāṁ dhanadhānyasukhapradam |
jñānapradaṁ viśēṣēṇa mahadaiśvaryakārakam || 8 ||

arcayēnnāmabhirdivyaiḥ vēṅkaṭēśapadāṅkitaiḥ |
nāmnāmaṣṭaśatasyāsya r̥ṣirbrahmā prakīrtitaḥ || 9 ||

chandō:’nuṣṭuptathā dēvō vēṅkaṭēśa udāhr̥taḥ |
nīlagōkṣīrasambhūtō bījamityucyatē budhaiḥ || 10 ||

śrīnivāsastathā śaktirhr̥dayaṁ vēṅkaṭādhipaḥ |
viniyōgastathā:’bhīṣṭasiddhyarthē ca nigadyatē || 11 ||

(stōtram)
ōṁ namō vēṅkaṭēśāya śēṣādrinilayāya ca |
vr̥ṣadr̥ggōcarāyā:’tha viṣṇavē satataṁ namaḥ || 12 ||

sadañjanagirīśāya vr̥ṣādripatayē namaḥ |
mēruputragirīśāya saraḥsvāmitaṭījuṣē || 13 ||

kumārākalpasēvyāya vajridr̥gviṣayāya ca |
suvarcalāsutanyastasaināpatyabharāya ca || 14 ||

rāmāya padmanābhāya sadāvāyustutāya ca |
tyaktavaikuṇṭhalōkāya girikuñjavihāriṇē || 15 ||

haricandanagōtrēndrasvāminē satataṁ namaḥ |
śaṅkharājanyanētrābjaviṣayāya namō namaḥ || 16 ||

vasūparicaratrātrē kr̥ṣṇāya satataṁ namaḥ |
abdhikanyāpariṣvaktavakṣasē vēṅkaṭāya ca || 17 ||

sanakādimahāyōgipūjitāya namō namaḥ |
dēvajitpramukhānantadaityasaṅghapraṇāśinē || 18 ||

śvētadvīpavasanmuktapūjitāṅghriyugāya ca |
śēṣaparvatarūpatvaprakāśanaparāya ca || 19 ||

sānusthāpitatārkṣyāya tārkṣyācalanivāsinē |
māyāgūḍhavimānāya garuḍaskandhavāsinē || 20 ||

anantaśirasē nityamanantākṣāya tē namaḥ |
anantacaraṇāyā:’tha śrīśailanilayāya ca || 21 ||

dāmōdarāya tē nityaṁ nīlamēghanibhāya ca |
brahmādidēvadurdarśaviśvarūpāya tē namaḥ || 22 ||

vaikuṇṭhāgatasaddhēmavimānāntargatāya ca |
agastyābhyarthitāśēṣajanadr̥ggōcarāya ca || 23 ||

vāsudēvāya harayē tīrthapañcakavāsinē |
vāmadēvapriyāyā:’tha janakēṣṭapradāya ca || 24 ||

mārkaṇḍēyamahātīrthajātapuṇyapradāya ca |
vākpatibrahmadātrē ca candralāvaṇyadāyinē || 25 ||

nārāyaṇanagēśāya brahmakluptōtsavāya ca |
śaṅkhacakravarānamralasatkaratalāya ca || 26 ||

dravanmr̥gamadāsaktavigrahāya namō namaḥ |
kēśavāya namō nityaṁ nityayauvanamūrtayē || 27 ||

arthitārthapradātrē ca viśvatīrthāghahāriṇē |
tīrthasvāmisarassnātajanābhīṣṭapradāyinē || 28 ||

kumāradhārikāvāsaskandābhīṣṭapradāya ca |
jānudaghnasamadbhūtapōtriṇē kūrmamūrtayē || 29 ||

kinnaradvandvaśāpāntapradātrē vibhavē namaḥ |
vaikhānasamuniśrēṣṭhapūjitāya namō namaḥ || 30 ||

siṁhācalanivāsāya śrīmannārāyaṇāya ca |
sadbhaktanīlakaṇṭhārcyanr̥siṁhāya namō namaḥ || 31 ||

kumudākṣagaṇaśrēṣṭhasaināpatyapradāya ca |
durmēdhaḥprāṇahartrē ca śrīdharāya namō namaḥ || 32 ||

kṣatriyāntakarāmāya matsyarūpāya tē namaḥ |
pāṇḍavāriprahartrē ca śrīkarāya namō namaḥ || 33 ||

upatyakāpradēśasthaśaṅkaradhyātamūrtayē |
rukmābjasarasīkūlalakṣmīkr̥tatapasvinē || 34 ||

lasallakṣmīkarāmbhōjadattakalhārakasrajē |
śālagrāmanivāsāya śukadr̥ggōcarāya ca || 35 ||

nārāyaṇārthitāśēṣajanadr̥gviṣayāya ca |
mr̥gayārasikāyā:’tha vr̥ṣabhāsurahāriṇē || 36 ||

añjanāgōtrapatayē vr̥ṣabhācalavāsinē |
añjanāsutadātrē ca mādhavīyāghahāriṇē || 37 ||

priyaṅgupriyabhakṣāya śvētakōlavarāya ca |
nīladhēnupayōdhārāsēkadēhōdbhavāya ca || 38 |

śaṅkarapriyamitrāya cōlaputrapriyāya ca |
sudharmiṇīsucaitanyapradātrē madhughātinē || 39 ||

kr̥ṣṇākhyavipravēdāntadēśikatvapradāya ca |
varāhācalanāthāya balabhadrāya tē namaḥ || 40 ||

trivikramāya mahatē hr̥ṣīkēśāya tē namaḥ |
acyutāya namō nityaṁ nīlādrinilayāya ca || 41 ||

namaḥ kṣīrābdhināthāya vaikuṇṭhācalavāsinē |
mukundāya namō nityamanantāya namō namaḥ || 42 ||

viriñcābhyarthitānītasaumyarūpāya tē namaḥ |
suvarṇamukharīsnātamanujābhīṣṭadāyinē || 43 ||

halāyudhajagattīrthasamastaphaladāyinē |
gōvindāya namō nityaṁ śrīnivāsāya tē namaḥ || 44 ||

aṣṭōttaraśataṁ nāmnāṁ caturthyā namasā:’nvitam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ śraddhābhaktisamanvitaḥ || 45 ||

tasya śrīvēṅkaṭēśastu prasannō bhavati dhruvam |
arcanāyāṁ viśēṣēṇa grāhyamaṣṭōttaraṁ śatam || 46 ||

vēṅkaṭēśābhidhēyairyō vēṅkaṭādrinivāsinam |
arcayēnnāmabhistasya phalaṁ muktirna saṁśayaḥ || 46 ||

gōpanīyamidaṁ stōtram sarvēṣāṁ na prakāśayēt |
śraddhābhaktiyujāmēva dāpayēnnāmasaṅgraham || 48 ||

iti śēṣēṇa kathitaṁ kapilāya mahātmanē |
kapilākhyamahāyōgisakāśāttu mayā śrutam |
taduktaṁ bhavatāmadya sadyaḥ prītikaraṁ harēḥ || 49 ||

iti śrīvarāhapurāṇē śrīvēṅkaṭācalamāhātmyē śrīvēṅkaṭēśāṣṭōttaraśatanāma stōtram ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed