Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
śrī vēṅkaṭācalādhīśaṁ śriyādhyāsitavakṣasam |
śritacētanamandāraṁ śrīnivāsamahaṁ bhajē ||
munaya ūcuḥ |
sūta sarvārthatattvajña sarvavēdāntapāraga |
yēna cārādhitaḥ sadyaḥ śrīmadvēṅkaṭanāyakaḥ || 1 ||
bhavatyabhīṣṭasarvārthapradastadbrūhi nō munē |
iti pr̥ṣṭastadā sūtō dhyātvā svātmani tat kṣaṇāt |
uvāca muniśārdūlān śrūyatāmiti vai muniḥ || 2 ||
śrīsūta uvāca |
asti kiñcinmahadgōpyaṁ bhagavatprītikārakam |
purā śēṣēṇa kathitaṁ kapilāya mahātmanē || 3 ||
nāmnāmaṣṭaśataṁ puṇyaṁ pavitraṁ pāpanāśanam |
ādāya hēmapadmāni svarṇadīsambhavāni ca || 4 ||
brahmā tu pūrvamabhyarcya śrīmadvēṅkaṭanāyakam |
aṣṭōttaraśatairdivyairnāmabhirmunipūjitaiḥ || 5 ||
svābhīṣṭaṁ labdhavān brahmā sarvalōkapitāmahaḥ |
bhavadbhirapi padmaiśca samarcyastaiśca nāmabhiḥ || 6 ||
tēṣāṁ śēṣanagādhīśamānasōllāsakāriṇām |
nāmnāmaṣṭaśataṁ vakṣyē vēṅkaṭādrinivāsinaḥ || 7 ||
āyurārōgyadaṁ puṁsāṁ dhanadhānyasukhapradam |
jñānapradaṁ viśēṣēṇa mahadaiśvaryakārakam || 8 ||
arcayēnnāmabhirdivyaiḥ vēṅkaṭēśapadāṅkitaiḥ |
nāmnāmaṣṭaśatasyāsya r̥ṣirbrahmā prakīrtitaḥ || 9 ||
chandō:’nuṣṭuptathā dēvō vēṅkaṭēśa udāhr̥taḥ |
nīlagōkṣīrasambhūtō bījamityucyatē budhaiḥ || 10 ||
śrīnivāsastathā śaktirhr̥dayaṁ vēṅkaṭādhipaḥ |
viniyōgastathā:’bhīṣṭasiddhyarthē ca nigadyatē || 11 ||
(stōtram)
ōṁ namō vēṅkaṭēśāya śēṣādrinilayāya ca |
vr̥ṣadr̥ggōcarāyā:’tha viṣṇavē satataṁ namaḥ || 12 ||
sadañjanagirīśāya vr̥ṣādripatayē namaḥ |
mēruputragirīśāya saraḥsvāmitaṭījuṣē || 13 ||
kumārākalpasēvyāya vajridr̥gviṣayāya ca |
suvarcalāsutanyastasaināpatyabharāya ca || 14 ||
rāmāya padmanābhāya sadāvāyustutāya ca |
tyaktavaikuṇṭhalōkāya girikuñjavihāriṇē || 15 ||
haricandanagōtrēndrasvāminē satataṁ namaḥ |
śaṅkharājanyanētrābjaviṣayāya namō namaḥ || 16 ||
vasūparicaratrātrē kr̥ṣṇāya satataṁ namaḥ |
abdhikanyāpariṣvaktavakṣasē vēṅkaṭāya ca || 17 ||
sanakādimahāyōgipūjitāya namō namaḥ |
dēvajitpramukhānantadaityasaṅghapraṇāśinē || 18 ||
śvētadvīpavasanmuktapūjitāṅghriyugāya ca |
śēṣaparvatarūpatvaprakāśanaparāya ca || 19 ||
sānusthāpitatārkṣyāya tārkṣyācalanivāsinē |
māyāgūḍhavimānāya garuḍaskandhavāsinē || 20 ||
anantaśirasē nityamanantākṣāya tē namaḥ |
anantacaraṇāyā:’tha śrīśailanilayāya ca || 21 ||
dāmōdarāya tē nityaṁ nīlamēghanibhāya ca |
brahmādidēvadurdarśaviśvarūpāya tē namaḥ || 22 ||
vaikuṇṭhāgatasaddhēmavimānāntargatāya ca |
agastyābhyarthitāśēṣajanadr̥ggōcarāya ca || 23 ||
vāsudēvāya harayē tīrthapañcakavāsinē |
vāmadēvapriyāyā:’tha janakēṣṭapradāya ca || 24 ||
mārkaṇḍēyamahātīrthajātapuṇyapradāya ca |
vākpatibrahmadātrē ca candralāvaṇyadāyinē || 25 ||
nārāyaṇanagēśāya brahmakluptōtsavāya ca |
śaṅkhacakravarānamralasatkaratalāya ca || 26 ||
dravanmr̥gamadāsaktavigrahāya namō namaḥ |
kēśavāya namō nityaṁ nityayauvanamūrtayē || 27 ||
arthitārthapradātrē ca viśvatīrthāghahāriṇē |
tīrthasvāmisarassnātajanābhīṣṭapradāyinē || 28 ||
kumāradhārikāvāsaskandābhīṣṭapradāya ca |
jānudaghnasamadbhūtapōtriṇē kūrmamūrtayē || 29 ||
kinnaradvandvaśāpāntapradātrē vibhavē namaḥ |
vaikhānasamuniśrēṣṭhapūjitāya namō namaḥ || 30 ||
siṁhācalanivāsāya śrīmannārāyaṇāya ca |
sadbhaktanīlakaṇṭhārcyanr̥siṁhāya namō namaḥ || 31 ||
kumudākṣagaṇaśrēṣṭhasaināpatyapradāya ca |
durmēdhaḥprāṇahartrē ca śrīdharāya namō namaḥ || 32 ||
kṣatriyāntakarāmāya matsyarūpāya tē namaḥ |
pāṇḍavāriprahartrē ca śrīkarāya namō namaḥ || 33 ||
upatyakāpradēśasthaśaṅkaradhyātamūrtayē |
rukmābjasarasīkūlalakṣmīkr̥tatapasvinē || 34 ||
lasallakṣmīkarāmbhōjadattakalhārakasrajē |
śālagrāmanivāsāya śukadr̥ggōcarāya ca || 35 ||
nārāyaṇārthitāśēṣajanadr̥gviṣayāya ca |
mr̥gayārasikāyā:’tha vr̥ṣabhāsurahāriṇē || 36 ||
añjanāgōtrapatayē vr̥ṣabhācalavāsinē |
añjanāsutadātrē ca mādhavīyāghahāriṇē || 37 ||
priyaṅgupriyabhakṣāya śvētakōlavarāya ca |
nīladhēnupayōdhārāsēkadēhōdbhavāya ca || 38 |
śaṅkarapriyamitrāya cōlaputrapriyāya ca |
sudharmiṇīsucaitanyapradātrē madhughātinē || 39 ||
kr̥ṣṇākhyavipravēdāntadēśikatvapradāya ca |
varāhācalanāthāya balabhadrāya tē namaḥ || 40 ||
trivikramāya mahatē hr̥ṣīkēśāya tē namaḥ |
acyutāya namō nityaṁ nīlādrinilayāya ca || 41 ||
namaḥ kṣīrābdhināthāya vaikuṇṭhācalavāsinē |
mukundāya namō nityamanantāya namō namaḥ || 42 ||
viriñcābhyarthitānītasaumyarūpāya tē namaḥ |
suvarṇamukharīsnātamanujābhīṣṭadāyinē || 43 ||
halāyudhajagattīrthasamastaphaladāyinē |
gōvindāya namō nityaṁ śrīnivāsāya tē namaḥ || 44 ||
aṣṭōttaraśataṁ nāmnāṁ caturthyā namasā:’nvitam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ śraddhābhaktisamanvitaḥ || 45 ||
tasya śrīvēṅkaṭēśastu prasannō bhavati dhruvam |
arcanāyāṁ viśēṣēṇa grāhyamaṣṭōttaraṁ śatam || 46 ||
vēṅkaṭēśābhidhēyairyō vēṅkaṭādrinivāsinam |
arcayēnnāmabhistasya phalaṁ muktirna saṁśayaḥ || 46 ||
gōpanīyamidaṁ stōtram sarvēṣāṁ na prakāśayēt |
śraddhābhaktiyujāmēva dāpayēnnāmasaṅgraham || 48 ||
iti śēṣēṇa kathitaṁ kapilāya mahātmanē |
kapilākhyamahāyōgisakāśāttu mayā śrutam |
taduktaṁ bhavatāmadya sadyaḥ prītikaraṁ harēḥ || 49 ||
iti śrīvarāhapurāṇē śrīvēṅkaṭācalamāhātmyē śrīvēṅkaṭēśāṣṭōttaraśatanāma stōtram ||
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.