Indra Krutha Sri Maha Lakshmi Stotram – śrī mahālakṣmī stōtram (mahēndra kr̥tam)


mahēndra uvāca |
namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ |
kr̥ṣṇapriyāyai sārāyai padmāyai ca namō namaḥ || 1 ||

padmapatrēkṣaṇāyai ca padmāsyāyai namō namaḥ |
padmāsanāyai padminyai vaiṣṇavyai ca namō namaḥ || 2 ||

sarvasampatsvarūpāyai sarvadātryai namō namaḥ |
sukhadāyai mōkṣadāyai siddhidāyai namō namaḥ || 3 ||

haribhaktipradātryai ca harṣadātryai namō namaḥ |
kr̥ṣṇavakṣaḥsthitāyai ca kr̥ṣṇēśāyai namō namaḥ || 4 ||

kr̥ṣṇaśōbhāsvarūpāyai ratnāḍhyāyai namō namaḥ |
sampatyadhiṣṭhātr̥dēvyai mahādēvyai namō namaḥ || 5 ||

sasyādhiṣṭhātr̥dēvyai ca sasyalakṣmyai namō namaḥ |
namō buddhisvarūpāyai buddhidāyai namō namaḥ || 6 ||

vaikuṇṭhē ca mahālakṣmīrlakṣmīḥ kṣīrōdasāgarē |
svargalakṣmīrindragēhē rājalakṣmīrnr̥pālayē || 7 ||

gr̥halakṣmīśca gr̥hiṇāṁ gēhē ca gr̥hadēvatā |
surabhiḥ sā gavāṁ mātā dakṣiṇā yajñakāminī || 8 ||

aditirdēvamātā tvaṁ kamalā kamalālayē |
svāhā tvaṁ ca havirdānē kavyadānē svadhā smr̥tā || 9 ||

tvaṁ hi viṣṇusvarūpā ca sarvādhārā vasundharā |
śuddhasattvasvarūpā tvaṁ nārāyaṇaparāyāṇā || 10 ||

krōdhahiṁsāvarjitā ca varadā ca śubhānanā |
paramārthapradā tvaṁ ca haridāsyapradā parā || 11 ||

yayā vinā jagatsarvaṁ bhasmībhūtamasārakam |
jīvanmr̥taṁ ca viśvaṁ ca śavatulyaṁ yayā vinā || 12 ||

sarvēṣāṁ ca parā tvaṁ hi sarvabāndhavarūpiṇī |
yayā vinā na sambhāṣyō bāndhavairbāndhavaḥ sadā || 13 ||

tvayā hīnō bandhuhīnastvayā yuktaḥ sabāndhavaḥ |
dharmārthakāmamōkṣāṇāṁ tvaṁ ca kāraṇarūpiṇī || 14 ||

stanandhayānāṁ tvaṁ mātā śiśūnāṁ śaiśavē yathā |
tathā tvaṁ sarvadā mātā sarvēṣāṁ sarvaviśvataḥ || 15 ||

tyaktastanō mātr̥hīnaḥ sa cējjīvati daivataḥ |
tvayā hīnō janaḥ kō:’pi na jīvatyēva niścitam || 16 ||

suprasannasvarūpā tvaṁ mē prasannā bhavāmbikē |
vairigrastaṁ ca viṣayaṁ dēhi mahyaṁ sanātani || 17 ||

vayaṁ yāvattvayā hīnā bandhuhīnāśca bhikṣukāḥ |
sarvasampadvihīnāśca tāvadēva haripriyē || 18 ||

rājyaṁ dēhi śriyaṁ dēhi balaṁ dēhi surēśvari |
kīrtiṁ dēhi dhanaṁ dēhi putrānmahyaṁ ca dēhi vai || 19 ||

kāmaṁ dēhi matiṁ dēhi bhōgān dēhi haripriyē |
jñānaṁ dēhi ca dharmaṁ ca sarvasaubhāgyamīpsitam || 20 ||

sarvādhikāramēvaṁ vai prabhāvāṁ ca pratāpakam |
jayaṁ parākramaṁ yuddhē paramaiśvaryamaiva ca || 21 ||

ityuktvā tu mahēndraśca sarvaiḥ suragaṇaiḥ saha |
nanāma sāśrunētrō:’yaṁ mūrdhnā caiva punaḥ punaḥ || 22 ||

brahmā ca śaṅkaraścaiva śēṣō dharmaśca kēśavaḥ |
sarvē cakruḥ parīhāraṁ surārthē ca punaḥ punaḥ || 23 ||

dēvēbhyaśca varaṁ dattvā puṣpamālāṁ manōharām |
kēśavāya dadau lakṣmīḥ santuṣṭā surasaṁsadi || 24 ||

yayurdaivāśca santuṣṭāḥ svaṁ svaṁ sthānaṁ ca nārada |
dēvī yayau harēḥ krōḍaṁ hr̥ṣṭā kṣīrōdaśāyinaḥ || 25 ||

yayatustau svasvagr̥haṁ brahmēśānau ca nārada |
dattvā śubhāśiṣaṁ tau ca dēvēbhyaḥ prītipūrvakam || 26 ||

idaṁ stōtraṁ mahāpuṇyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
kubēratulyaḥ sa bhavēdrājarājēśvarō mahān || 27 ||

siddhastōtraṁ yadi paṭhēt sō:’pi kalpatarurnaraḥ |
pañcalakṣajapēnaiva stōtrasiddhirbhavēnnr̥ṇām || 28 ||

siddhastōtraṁ yadi paṭhēnmāsamēkaṁ ca samyataḥ |
mahāsukhī ca rājēndrō bhaviṣyati na saṁśayaḥ || 29 ||

iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē ēkōnacatvāriṁśattamō:’dhyāyē mahēndra kr̥ta śrī mahālakṣmī stōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Indra Krutha Sri Maha Lakshmi Stotram – śrī mahālakṣmī stōtram (mahēndra kr̥tam)

Leave a Reply

error: Not allowed