Sri Lakshmi Ashtottara Shatanamavali – śrī lakṣmī aṣṭōttaraśatanāmāvalī


( śrī lakṣmyaṣṭōttaraśatanāma stōtram >> )

ōṁ prakr̥tyai namaḥ |
ōṁ vikr̥tyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvabhūtahitapradāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ vibhūtyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ paramātmikāyai namaḥ |
ōṁ vācē namaḥ | 9

ōṁ padmālayāyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ śucayē namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ sudhāyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ hiraṇmayyai namaḥ |
ōṁ lakṣmyai namaḥ | 18

ōṁ nityapuṣṭāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ adityai namaḥ |
ōṁ dityai namaḥ |
ōṁ dīptāyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ vasudhāriṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kāntāyai namaḥ | 27

ōṁ kṣamāyai namaḥ | [kāmākṣyai]
ōṁ kṣīrōdasaṁbhavāyai namaḥ | [krōdhasaṁbhavāyai]
ōṁ anugrahaparāyai namaḥ |
ōṁ buddhayē namaḥ |
ōṁ anaghāyai namaḥ |
ōṁ harivallabhāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ dīptāyai namaḥ | 36

ōṁ lōkaśōkavināśinyai namaḥ |
ōṁ dharmanilayāyai namaḥ |
ōṁ karuṇāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ padmapriyāyai namaḥ |
ōṁ padmahastāyai namaḥ |
ōṁ padmākṣyai namaḥ |
ōṁ padmasundaryai namaḥ |
ōṁ padmōdbhavāyai namaḥ | 45

ōṁ padmamukhyai namaḥ |
ōṁ padmanābhapriyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ padmamālādharāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ padmagandhinyai namaḥ |
ōṁ puṇyagandhāyai namaḥ |
ōṁ suprasannāyai namaḥ | 54

ōṁ prasādābhimukhyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ candrāyai namaḥ |
ōṁ candrasahōdaryai namaḥ |
ōṁ caturbhujāyai namaḥ |
ōṁ candrarūpāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ induśītalāyai namaḥ | 63

ōṁ āhlādajananyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śivakaryai namaḥ |
ōṁ satyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viśvajananyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ dāridryanāśinyai namaḥ | 72

ōṁ prītipuṣkariṇyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śuklamālyāmbarāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ bhāskaryai namaḥ |
ōṁ bilvanilayāyai namaḥ |
ōṁ varārōhāyai namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ vasundharāyai namaḥ | 81

ōṁ udārāṅgāyai namaḥ |
ōṁ hariṇyai namaḥ |
ōṁ hēmamālinyai namaḥ |
ōṁ dhanadhānyakaryai namaḥ |
ōṁ siddhayē namaḥ |
ōṁ straiṇasaumyāyai namaḥ |
ōṁ śubhapradāyai namaḥ |
ōṁ nr̥pavēśmagatānandāyai namaḥ |
ōṁ varalakṣmyai namaḥ | 90

ōṁ vasupradāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ hiraṇyaprākārāyai namaḥ |
ōṁ samudratanayāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ maṅgalā dēvyai namaḥ |
ōṁ viṣṇuvakṣaḥsthalasthitāyai namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ prasannākṣyai namaḥ | 99

ōṁ nārāyaṇasamāśritāyai namaḥ |
ōṁ dāridryadhvaṁsinyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvōpadravavāriṇyai namaḥ |
ōṁ navadurgāyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ brahmāviṣṇuśivātmikāyai namaḥ |
ōṁ trikālajñānasampannāyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Lakshmi Ashtottara Shatanamavali – śrī lakṣmī aṣṭōttaraśatanāmāvalī

Leave a Reply

error: Not allowed