Sri Rama Ashtottara Shatanamavali – śrī rāma aṣṭōttaranāmāvalī


ōṁ śrīrāmāya namaḥ |
ōṁ rāmabhadrāya namaḥ |
ōṁ rāmacandrāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ rājīvalōcanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ raghupuṅgavāya namaḥ |
ōṁ jānakīvallabhāya namaḥ | 9

ōṁ jaitrāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ viśvāmitrapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śaraṇatrāṇatatparāya namaḥ |
ōṁ vālipramathanāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ satyavācē namaḥ | 18

ōṁ satyavikramāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ vratadharāya namaḥ |
ōṁ sadāhanumadāśritāya namaḥ |
ōṁ kausalēyāya namaḥ |
ōṁ kharadhvaṁsinē namaḥ |
ōṁ virādhavadhapaṇḍitāya namaḥ |
ōṁ vibhīṣaṇaparitrātrē namaḥ |
ōṁ harakōdaṇḍakhaṇḍanāya namaḥ | 27

ōṁ saptatālaprabhēttrē namaḥ |
ōṁ daśagrīvaśirōharāya namaḥ |
ōṁ jāmadagnyamahādarpadalanāya namaḥ |
ōṁ tāṭakāntakāya namaḥ |
ōṁ vēdāntasārāya namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ bhavarōgasyabhēṣajāya namaḥ |
ōṁ dūṣaṇatriśirōhantrē namaḥ |
ōṁ trimūrtayē namaḥ | 36

ōṁ triguṇātmakāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ trilōkātmanē namaḥ |
ōṁ puṇyacāritrakīrtanāya namaḥ |
ōṁ trilōkarakṣakāya namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ daṇḍakāraṇyakartanāya namaḥ |
ōṁ ahalyāśāpaśamanāya namaḥ |
ōṁ pitr̥bhaktāya namaḥ | 45

ōṁ varapradāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ r̥kṣavānarasaṅghātinē namaḥ |
ōṁ citrakūṭasamāśrayāya namaḥ |
ōṁ jayantatrāṇavaradāya namaḥ |
ōṁ sumitrāputrasēvitāya namaḥ | 54

ōṁ sarvadēvādhidēvāya namaḥ |
ōṁ mr̥tavānarajīvanāya namaḥ |
ōṁ māyāmārīcahantrē namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahābhujāya namaḥ |
ōṁ sarvadēvastutāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ munisaṁstutāya namaḥ | 63

ōṁ mahāyōginē namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ sugrīvēpsitarājyadāya namaḥ |
ōṁ sarvapuṇyādhikaphalāya namaḥ |
ōṁ smr̥tasarvāghanāśanāya namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ paramapuruṣāya namaḥ |
ōṁ mahāpuruṣāya namaḥ |
ōṁ puṇyōdayāya namaḥ | 72

ōṁ dayāsārāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ smitavaktrāya namaḥ |
ōṁ mitabhāṣiṇē namaḥ |
ōṁ pūrvabhāṣiṇē namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ anantaguṇagambhīrāya namaḥ |
ōṁ dhīrōdāttaguṇōttamāya namaḥ |
ōṁ māyāmānuṣacāritrāya namaḥ | 81

ōṁ mahādēvādipūjitāya namaḥ |
ōṁ sētukr̥tē namaḥ |
ōṁ jitavārāśayē namaḥ |
ōṁ sarvatīrthamayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ śyāmāṅgāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ pītavāsasē namaḥ | 90

ōṁ dhanurdharāya namaḥ |
ōṁ sarvayajñādhipāya namaḥ |
ōṁ yajvinē namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ vibhīṣaṇapratiṣṭhātrē namaḥ |
ōṁ sarvāvaguṇavarjitāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ saccidānandavigrahāya namaḥ | 99

ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parākāśāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ pāragāya namaḥ |
ōṁ pārāya namaḥ |
ōṁ sarvadēvātmakāya namaḥ |
ōṁ parasmai namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

3 thoughts on “Sri Rama Ashtottara Shatanamavali – śrī rāma aṣṭōttaranāmāvalī

Leave a Reply

error: Not allowed