Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīrāmāya namaḥ |
ōṁ rāmabhadrāya namaḥ |
ōṁ rāmacandrāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ rājīvalōcanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ raghupuṅgavāya namaḥ |
ōṁ jānakīvallabhāya namaḥ | 9
ōṁ jaitrāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ viśvāmitrapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śaraṇatrāṇatatparāya namaḥ |
ōṁ vālipramathanāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ satyavācē namaḥ | 18
ōṁ satyavikramāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ vratadharāya namaḥ |
ōṁ sadāhanumadāśritāya namaḥ |
ōṁ kausalēyāya namaḥ |
ōṁ kharadhvaṁsinē namaḥ |
ōṁ virādhavadhapaṇḍitāya namaḥ |
ōṁ vibhīṣaṇaparitrātrē namaḥ |
ōṁ harakōdaṇḍakhaṇḍanāya namaḥ | 27
ōṁ saptatālaprabhēttrē namaḥ |
ōṁ daśagrīvaśirōharāya namaḥ |
ōṁ jāmadagnyamahādarpadalanāya namaḥ |
ōṁ tāṭakāntakāya namaḥ |
ōṁ vēdāntasārāya namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ bhavarōgasyabhēṣajāya namaḥ |
ōṁ dūṣaṇatriśirōhantrē namaḥ |
ōṁ trimūrtayē namaḥ | 36
ōṁ triguṇātmakāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ trilōkātmanē namaḥ |
ōṁ puṇyacāritrakīrtanāya namaḥ |
ōṁ trilōkarakṣakāya namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ daṇḍakāraṇyakartanāya namaḥ |
ōṁ ahalyāśāpaśamanāya namaḥ |
ōṁ pitr̥bhaktāya namaḥ | 45
ōṁ varapradāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ r̥kṣavānarasaṅghātinē namaḥ |
ōṁ citrakūṭasamāśrayāya namaḥ |
ōṁ jayantatrāṇavaradāya namaḥ |
ōṁ sumitrāputrasēvitāya namaḥ | 54
ōṁ sarvadēvādhidēvāya namaḥ |
ōṁ mr̥tavānarajīvanāya namaḥ |
ōṁ māyāmārīcahantrē namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahābhujāya namaḥ |
ōṁ sarvadēvastutāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ munisaṁstutāya namaḥ | 63
ōṁ mahāyōginē namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ sugrīvēpsitarājyadāya namaḥ |
ōṁ sarvapuṇyādhikaphalāya namaḥ |
ōṁ smr̥tasarvāghanāśanāya namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ paramapuruṣāya namaḥ |
ōṁ mahāpuruṣāya namaḥ |
ōṁ puṇyōdayāya namaḥ | 72
ōṁ dayāsārāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ smitavaktrāya namaḥ |
ōṁ mitabhāṣiṇē namaḥ |
ōṁ pūrvabhāṣiṇē namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ anantaguṇagambhīrāya namaḥ |
ōṁ dhīrōdāttaguṇōttamāya namaḥ |
ōṁ māyāmānuṣacāritrāya namaḥ | 81
ōṁ mahādēvādipūjitāya namaḥ |
ōṁ sētukr̥tē namaḥ |
ōṁ jitavārāśayē namaḥ |
ōṁ sarvatīrthamayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ śyāmāṅgāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ pītavāsasē namaḥ | 90
ōṁ dhanurdharāya namaḥ |
ōṁ sarvayajñādhipāya namaḥ |
ōṁ yajvinē namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ vibhīṣaṇapratiṣṭhātrē namaḥ |
ōṁ sarvāvaguṇavarjitāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ saccidānandavigrahāya namaḥ | 99
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ parākāśāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ parēśāya namaḥ |
ōṁ pāragāya namaḥ |
ōṁ pārāya namaḥ |
ōṁ sarvadēvātmakāya namaḥ |
ōṁ parasmai namaḥ | 108
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī rāma stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Kindly send sri ramakrishna astottara stotram of the lord
Kindly let the stotras be downloadable. Great collection but not devotee friendly.
Please use stotranidhi mobile app for offline use