Sri Anjaneya Ashtottara Shatanama stotram – śrī āñjanēya aṣṭōttaraśatanāma stōtram


āñjanēyō mahāvīrō hanumānmārutātmajaḥ |
tattvajñānapradaḥ sītādēvīmudrāpradāyakaḥ || 1 ||

aśōkavanikācchēttā sarvamāyāvibhañjanaḥ |
sarvabandhavimōktā ca rakṣōvidhvaṁsakārakaḥ || 2 ||

paravidyāparīhāraḥ paraśauryavināśanaḥ |
paramantranirākartā parayantraprabhēdakaḥ || 3 ||

sarvagrahavināśī ca bhīmasēnasahāyakr̥t |
sarvaduḥkhaharaḥ sarvalōkacārī manōjavaḥ || 4 ||

pārijātadrumūlasthaḥ sarvamantrasvarūpavān |
sarvatantrasvarūpī ca sarvayantrātmakastathā || 5 ||

kapīśvarō mahākāyaḥ sarvarōgaharaḥ prabhuḥ |
balasiddhikaraḥ sarvavidyāsampatpradāyakaḥ || 6 ||

kapisēnānāyakaśca bhaviṣyaccaturānanaḥ |
kumārabrahmacārī ca ratnakuṇḍaladīptimān || 7 ||

sañcaladvālasannaddhalambamānaśikhōjjvalaḥ |
gandharvavidyātattvajñō mahābalaparākramaḥ || 8 ||

kārāgr̥havimōktā ca śr̥ṅkhalābandhamōcakaḥ |
sāgarōttārakaḥ prājñō rāmadūtaḥ pratāpavān || 9 ||

vānaraḥ kēsarīsutaḥ sītāśōkanivārakaḥ |
añjanāgarbhasambhūtō bālārkasadr̥śānanaḥ || 10 ||

vibhīṣaṇapriyakarō daśagrīvakulāntakaḥ |
lakṣmaṇaprāṇadātā ca vajrakāyō mahādyutiḥ || 11 ||

cirañjīvī rāmabhaktō daityakāryavighātakaḥ |
akṣahantā kāñcanābhaḥ pañcavaktrō mahātapaḥ || 12 ||

laṅkiṇībhañjanaḥ śrīmān siṁhikāprāṇabhañjanaḥ |
gandhamādanaśailasthō laṅkāpuravidāhakaḥ || 13 ||

sugrīvasacivō dhīraḥ śūrō daityakulāntakaḥ |
surārcitō mahātējā rāmacūḍāmaṇipradaḥ || 14 ||

kāmarūpī piṅgalākṣō vārdhimainākapūjitaḥ |
kabalīkr̥tamārtāṇḍamaṇḍalō vijitēndriyaḥ || 15 ||

rāmasugrīvasandhātā mahirāvaṇamardanaḥ | [mahā]
sphaṭikābhō vāgadhīśō navavyākr̥tipaṇḍitaḥ || 16 ||

caturbāhurdīnabandhurmahātmā bhaktavatsalaḥ |
sañjīvananagāhartā śucirvāgmī dr̥ḍhavrataḥ || 17 ||

kālanēmipramathanō harimarkaṭamarkaṭaḥ |
dāntaḥ śāntaḥ prasannātmā śatakaṇṭhamadāpahr̥t || 18 ||

yōgī rāmakathālōlaḥ sītānvēṣaṇapaṇḍitaḥ |
vajradaṁṣṭrō vajranakhō rudravīryasamudbhavaḥ || 19 ||

indrajitprahitāmōghabrahmāstravinivārakaḥ |
pārthadhvajāgrasaṁvāsī śarapañjarabhēdakaḥ || 20 ||

daśabāhurlōkapūjyō jāmbavatprītivardhanaḥ |
sītāsamētaśrīrāmapādasēvādhurandharaḥ || 21 ||

ityēvaṁ śrīhanumatō nāmnāmaṣṭōttaraṁ śatam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ sarvānkāmānavāpnuyāt || 22 ||

iti śrīmadāñjanēyāṣṭōttaraśatanāma stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed