Sri Anjaneya Ashtottara Shatanamavali – śrī āñjanēya aṣṭōttara śatanāmāvaliḥ


ōṁ āñjanēyāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ hanumatē namaḥ |
ōṁ mārutātmajāya namaḥ |
ōṁ tattvajñānapradāya namaḥ |
ōṁ sītādēvīmudrāpradāyakāya namaḥ |
ōṁ aśōkavanikācchētrē namaḥ |
ōṁ sarvamāyāvibhañjanāya namaḥ |
ōṁ sarvabandhavimōktrē namaḥ | 9

ōṁ rakṣōvidhvaṁsakārakāya namaḥ |
ōṁ paravidyāparīhārāya namaḥ |
ōṁ paraśauryavināśanāya namaḥ |
ōṁ paramantranirākartrē namaḥ |
ōṁ parayantraprabhēdakāya namaḥ |
ōṁ sarvagrahavināśinē namaḥ |
ōṁ bhīmasēnasahāyakr̥tē namaḥ |
ōṁ sarvaduḥkhaharāya namaḥ |
ōṁ sarvalōkacāriṇē namaḥ | 18

ōṁ manōjavāya namaḥ |
ōṁ pārijātadrumūlasthāya namaḥ |
ōṁ sarvamantrasvarūpavatē namaḥ |
ōṁ sarvatantrasvarūpiṇē namaḥ |
ōṁ sarvayantrātmakāya namaḥ |
ōṁ kapīśvarāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ sarvarōgaharāya namaḥ |
ōṁ prabhavē namaḥ | 27

ōṁ balasiddhikarāya namaḥ |
ōṁ sarvavidyāsampatpradāyakāya namaḥ |
ōṁ kapisēnānāyakāya namaḥ |
ōṁ bhaviṣyaccaturānanāya namaḥ |
ōṁ kumārabrahmacāriṇē namaḥ |
ōṁ ratnakuṇḍaladīptimatē namaḥ |
ōṁ sañcaladvālasannaddhalambamānaśikhōjjvalāya namaḥ |
ōṁ gandharvavidyātattvajñāya namaḥ |
ōṁ mahābalaparākramāya namaḥ | 36

ōṁ kārāgr̥havimōktrē namaḥ |
ōṁ śr̥ṅkhalābandhamōcakāya namaḥ |
ōṁ sāgarōttārakāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ rāmadūtāya namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ vānarāya namaḥ |
ōṁ kēsarīsutāya namaḥ |
ōṁ sītāśōkanivārakāya namaḥ | 45

ōṁ añjanāgarbhasambhūtāya namaḥ |
ōṁ bālārkasadr̥śānanāya namaḥ |
ōṁ vibhīṣaṇapriyakarāya namaḥ |
ōṁ daśagrīvakulāntakāya namaḥ |
ōṁ lakṣmaṇaprāṇadātrē namaḥ |
ōṁ vajrakāyāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ rāmabhaktāya namaḥ | 54

ōṁ daityakāryavighātakāya namaḥ |
ōṁ akṣahantrē namaḥ |
ōṁ kāñcanābhāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ laṅkiṇībhañjanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ siṁhikāprāṇabhañjanāya namaḥ |
ōṁ gandhamādanaśailasthāya namaḥ | 63

ōṁ laṅkāpuravidāhakāya namaḥ |
ōṁ sugrīvasacivāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ daityakulāntakāya namaḥ |
ōṁ surārcitāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ rāmacūḍāmaṇipradāya namaḥ |
ōṁ kāmarūpiṇē namaḥ | 72

ōṁ piṅgalākṣāya namaḥ |
ōṁ vārdhimainākapūjitāya namaḥ |
ōṁ kabalīkr̥tamārtāṇḍamaṇḍalāya namaḥ |
ōṁ vijitēndriyāya namaḥ |
ōṁ rāmasugrīvasandhātrē namaḥ |
ōṁ mahirāvaṇamardanāya namaḥ |
ōṁ sphaṭikābhāya namaḥ |
ōṁ vāgadhīśāya namaḥ |
ōṁ navavyākr̥tipaṇḍitāya namaḥ | 81

ōṁ caturbāhavē namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ sañjīvananagāhartrē namaḥ |
ōṁ śucayē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ dr̥ḍhavratāya namaḥ |
ōṁ kālanēmipramathanāya namaḥ | 90

ōṁ harimarkaṭamarkaṭāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ śatakaṇṭhamadāpahr̥tē namaḥ |
ōṁ yōginē namaḥ |
ōṁ rāmakathālōlāya namaḥ |
ōṁ sītānvēṣaṇapaṇḍitāya namaḥ |
ōṁ vajradaṁṣṭrāya namaḥ | 99

ōṁ vajranakhāya namaḥ |
ōṁ rudravīryasamudbhavāya namaḥ |
ōṁ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ |
ōṁ pārthadhvajāgrasaṁvāsinē namaḥ |
ōṁ śarapañjarabhēdakāya namaḥ |
ōṁ daśabāhavē namaḥ |
ōṁ lōkapūjyāya namaḥ |
ōṁ jāmbavatprītivardhanāya namaḥ |
ōṁ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ | 108

iti śrīmadāñjanēyāṣṭōttaraśatanāmāvalī |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed