Sri Krishna Ashtottara Shatanamavali – śrī kr̥ṣṇa aṣṭōttara śatanāmavaliḥ


ōṁ śrī kr̥ṣṇāya namaḥ |
ōṁ kamalānāthāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ vasudēvātmajāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ līlāmānuṣavigrahāya namaḥ |
ōṁ śrīvatsakaustubhadharāya namaḥ |
ōṁ yaśōdāvatsalāya namaḥ | 9

ōṁ harayē namaḥ |
ōṁ caturbhujāttacakrāsigadāśaṅkhādyāyudhāya namaḥ |
ōṁ dēvakīnandanāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ nandagōpapriyātmajāya namaḥ |
ōṁ yamunāvēgasaṁhāriṇē namaḥ |
ōṁ balabhadrapriyānujāya namaḥ |
ōṁ pūtanājīvitaharāya namaḥ |
ōṁ śakaṭāsurabhañjanāya namaḥ | 18

ōṁ nandavrajajanānandinē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ navanītaviliptāṅgāya namaḥ |
ōṁ navanītanaṭāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ navanītanavāhāriṇē namaḥ |
ōṁ mucukundaprasādakāya namaḥ |
ōṁ ṣōḍaśastrīsahasrēśāya namaḥ |
ōṁ tribhaṅginē namaḥ | 27

ōṁ madhurākr̥tayē namaḥ |
ōṁ śukavāgamr̥tābdhīndavē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ yōgināmpatayē namaḥ |
ōṁ vatsavāṭacarāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ dhēnukāsurabhañjanāya namaḥ |
ōṁ tr̥ṇīkr̥tatr̥ṇāvartāya namaḥ |
ōṁ yamalārjunabhañjanāya namaḥ | 36

ōṁ uttālatālabhētrē namaḥ |
ōṁ gōpagōpīśvarāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ kōṭisūryasamaprabhāya namaḥ |
ōṁ ilāpatayē namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ yādavēndrāya namaḥ |
ōṁ yadūdvahāya namaḥ |
ōṁ vanamālinē namaḥ | 45

ōṁ pītavāsinē namaḥ |
ōṁ pārijātāpahārakāya namaḥ |
ōṁ gōvardhanācalōddhartrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ sarvapālakāya namaḥ |
ōṁ ajāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ kāmajanakāya namaḥ |
ōṁ kañjalōcanāya namaḥ | 54

ōṁ madhughnē namaḥ |
ōṁ madhurānāthāya namaḥ |
ōṁ dvārakānāyakāya namaḥ |
ōṁ balinē namaḥ |
ōṁ br̥ndāvanāntasañcāriṇē namaḥ |
ōṁ tulasīdāmabhūṣaṇāya namaḥ |
ōṁ syamantakamaṇihartrē namaḥ |
ōṁ naranārāyaṇātmakāya namaḥ |
ōṁ kubjākr̥ṣṇāmbaradharāya namaḥ | 63

ōṁ māyinē namaḥ |
ōṁ paramapūruṣāya namaḥ |
ōṁ muṣṭikāsuracāṇūramallayuddhaviśāradāya namaḥ |
ōṁ saṁsāravairiṇē namaḥ |
ōṁ kaṁsārayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ narakāntakāya namaḥ |
ōṁ anādibrahmacāriṇē namaḥ |
ōṁ kr̥ṣṇāvyasanakarṣakāya namaḥ | 72

ōṁ śiśupālaśiracchētrē namaḥ |
ōṁ duryōdhanakulāntakāya namaḥ |
ōṁ vidurākrūravaradāya namaḥ |
ōṁ viśvarūpapradarśakāya namaḥ |
ōṁ satyavācē namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyabhāmāratāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ subhadrāpūrvajāya namaḥ | 81

ōṁ jiṣṇavē namaḥ |
ōṁ bhīṣmamuktipradāyakāya namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ vēṇunādaviśāradāya namaḥ |
ōṁ vr̥ṣabhāsuravidhvaṁsinē namaḥ |
ōṁ bāṇāsurakarāntakāya namaḥ |
ōṁ yudhiṣṭirapratiṣṭhātrē namaḥ |
ōṁ barhibarhāvataṁsakāya namaḥ | 90

ōṁ pārthasārathayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ gītāmr̥tamahōdadhyē namaḥ |
ōṁ kālīyaphaṇimāṇikyarañjitaśrīpadāmbujāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ dānavēndravināśakāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parabrahmaṇē namaḥ | 99

ōṁ pannagāśanavāhanāya namaḥ |
ōṁ jalakrīḍāsamāsaktagōpīvastrāpahārakāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ tīrthapādāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ dayānidhayē namaḥ |
ōṁ sarvatīrthātmakāya namaḥ |
ōṁ sarvagraharūpiṇē namaḥ |
ōṁ parātparāya namaḥ | 108

iti śrī kr̥ṣṇa aṣṭōttaraśatanāmavaliḥ ||


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Krishna Ashtottara Shatanamavali – śrī kr̥ṣṇa aṣṭōttara śatanāmavaliḥ

Leave a Reply

error: Not allowed