Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
skanda uvāca |
r̥ṇagrastanarāṇāṁ tu r̥ṇamuktiḥ kathaṁ bhavēt |
brahmōvāca |
vakṣyē:’haṁ sarvalōkānāṁ hitārthaṁ hitakāmadam ||
asya śrī aṅgāraka stōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā mama r̥ṇa vimōcanārthē japē viniyōgaḥ |
dhyānam –
raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ |
caturbhujō mēṣagatō varadaśca dharāsutaḥ || 1 ||
atha stōtram –
maṅgalō bhūmiputraśca r̥ṇahartā dhanapradaḥ |
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ || 2 ||
lōhitō lōhitāṅgaśca sāmagāyī kr̥pākaraḥ |
dharmarājaḥ kujō bhaumō bhūmijō bhūminandanaḥ || 3 ||
aṅgārakō yamaścaiva sarvarōgāpahārakaḥ |
sr̥ṣṭikartā:’pahartā ca sarvakāmaphalapradaḥ || 4 ||
bhūtidō grahapūjyaśca vaktrō raktavapuḥ prabhuḥ |
ētāni kujanāmāni yō nityaṁ prayataḥ paṭhēt |
r̥ṇaṁ na jāyatē tasya dhanaṁ prāpnōtyasaṁśayam || 5 ||
raktapuṣpaiśca gandhaiśca dīpadhūpādibhistathā |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 6 ||
r̥ṇarēkhāḥ prakartavyāḥ dagdhāṅgāraistadagrataḥ |
saptaviṁśatināmāni paṭhitvā tu tadantikē || 7 ||
tāśca pramārjayētpaścādvāmapādēna saṁspr̥śan |
ēvaṁ kr̥tvā na sandēhō r̥ṇahīnō dhanī bhavēt || 8 ||
bhūmijasya prasādēna grahapīḍā vinaśyati |
yēnārjitā jagatkīrtirbhūmiputrēṇa śāśvatī || 9 ||
śatravaśca hatā yēna bhaumēna mahitātmanā |
sa prīyatāṁ tu bhaumō:’dya tuṣṭō bhūyāt sadā mama || 10 ||
mūlamantraḥ –
aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stu tē mamāśēṣa r̥ṇamāśu vimōcaya || 11 ||
arghyam –
bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ |
r̥ṇārtastvāṁ prapannō:’smi gr̥hāṇārghyaṁ namō:’stu tē || 12 ||
iti r̥ṇa vimōcana aṅgāraka stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.