Runa Mochaka Angaraka (Mangala) Stotram – r̥ṇa vimōcaka aṅgāraka stōtram


skanda uvāca |
r̥ṇagrasta narāṇāntu r̥ṇamuktiḥ kathaṁ bhavēt |

brahmōvāca |
vakṣyēhaṁ sarvalōkānāṁ hitārthaṁ hitakāmadam |

asya śrī aṅgāraka stōtra mahāmantrasya gautama r̥ṣiḥ anuṣṭup chandaḥ aṅgārakō dēvatā mama r̥ṇa vimōcanārthē japē viniyōgaḥ |

dhyānam |
raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ |
caturbhujō mēṣagatō varadaśca dharāsutaḥ || 1 ||

maṅgalō bhūmiputraśca r̥ṇahartā dhanapradaḥ |
sthirāsanō mahākāyō sarvakāmaphalapradaḥ || 2 ||

lōhitō lōhitākṣaśca sāmagānāṁ kr̥pākaraḥ |
dharātmajaḥ kujō bhaumō bhūmijō bhūminandanaḥ || 3 ||

aṅgārakō yamaścaiva sarvarōgāpahārakaḥ |
sr̥ṣṭēḥ kartā ca hartā ca sarvadēvaiścapūjitaḥ || 4 ||

ētāni kuja nāmāni nityaṁ yaḥ prayataḥ paṭhēt |
r̥ṇaṁ na jāyatē tasya dhanaṁ prāpnōtyasaṁśayaḥ || 5 ||

aṅgāraka mahīputra bhagavan bhaktavatsalaḥ |
namō:’stu tē mamā:’śēṣa r̥ṇamāśu vināśaya || 6 ||

raktagandhaiśca puṣpaiśca dhūpadīpairguḍōdakaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalāhani sarvadā || 7 ||

ēkaviṁśati nāmāni paṭhitvā tu tadantikē |
r̥ṇarēkhāḥ prakartavyāḥ aṅgārēṇa tadagrataḥ || 8 ||

tāśca pramārjayētpaścāt vāmapādēna saṁspr̥śat |

mūlamantraḥ |
aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stutē mamāśēṣar̥ṇamāśu vimōcaya ||

ēvaṁ kr̥tē na sandēhō r̥ṇaṁ hitvā dhanī bhavēt ||

mahatīṁ śriyamāpnōti hyaparō dhanadō yathā |

arghyam |
aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stutē mamāśēṣar̥ṇamāśu vimōcaya ||

bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ |
r̥ṇārtastvāṁ prapannō:’smi gr̥hāṇārghyaṁ namō:’stu tē || 12 ||


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed