Runa Mochaka Angaraka (Mangala) Stotram – r̥ṇa vimōcaka aṅgāraka stōtram


skanda uvāca |
r̥ṇagrastanarāṇāṁ tu r̥ṇamuktiḥ kathaṁ bhavēt |

brahmōvāca |
vakṣyē:’haṁ sarvalōkānāṁ hitārthaṁ hitakāmadam ||

asya śrī aṅgāraka stōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā mama r̥ṇa vimōcanārthē japē viniyōgaḥ |

dhyānam –
raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ |
caturbhujō mēṣagatō varadaśca dharāsutaḥ || 1 ||

atha stōtram –
maṅgalō bhūmiputraśca r̥ṇahartā dhanapradaḥ |
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ || 2 ||

lōhitō lōhitāṅgaśca sāmagāyī kr̥pākaraḥ |
dharmarājaḥ kujō bhaumō bhūmijō bhūminandanaḥ || 3 ||

aṅgārakō yamaścaiva sarvarōgāpahārakaḥ |
sr̥ṣṭikartā:’pahartā ca sarvakāmaphalapradaḥ || 4 ||

bhūtidō grahapūjyaśca vaktrō raktavapuḥ prabhuḥ |
ētāni kujanāmāni yō nityaṁ prayataḥ paṭhēt |
r̥ṇaṁ na jāyatē tasya dhanaṁ prāpnōtyasaṁśayam || 5 ||

raktapuṣpaiśca gandhaiśca dīpadhūpādibhistathā |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 6 ||

r̥ṇarēkhāḥ prakartavyāḥ dagdhāṅgāraistadagrataḥ |
saptaviṁśatināmāni paṭhitvā tu tadantikē || 7 ||

tāśca pramārjayētpaścādvāmapādēna saṁspr̥śan |
ēvaṁ kr̥tvā na sandēhō r̥ṇahīnō dhanī bhavēt || 8 ||

bhūmijasya prasādēna grahapīḍā vinaśyati |
yēnārjitā jagatkīrtirbhūmiputrēṇa śāśvatī || 9 ||

śatravaśca hatā yēna bhaumēna mahitātmanā |
sa prīyatāṁ tu bhaumō:’dya tuṣṭō bhūyāt sadā mama || 10 ||

mūlamantraḥ –
aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stu tē mamāśēṣa r̥ṇamāśu vimōcaya || 11 ||

arghyam –
bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ |
r̥ṇārtastvāṁ prapannō:’smi gr̥hāṇārghyaṁ namō:’stu tē || 12 ||

iti r̥ṇa vimōcana aṅgāraka stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed