Sri Brihaspathi Stotram – śrī br̥haspati stōtram


br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ |
lōkatrayaguruḥ śrīmān sarvajñaḥ sarvakōvidaḥ || 1 ||

sarvēśaḥ sarvadā:’bhīṣṭaḥ sarvajitsarvapūjitaḥ |
akrōdhanō muniśrēṣṭhō nītikartā guruḥ pitā || 2 ||

viśvātmā viśvakartā ca viśvayōnirayōnijaḥ |
bhūrbhuvassuvarōṁ caiva bhartā caiva mahābalaḥ || 3 ||

pañcaviṁśatināmāni puṇyāni niyatātmanā |
nandagōpagr̥hāsīna viṣṇunā kīrtitāni vai || 4 ||

yaḥ paṭhēt prātarutthāya prayataḥ susamāhitaḥ |
viparītō:’pi bhagavānprītastasya br̥haspatiḥ || 5 ||

yaśśr̥ṇōti gurustōtraṁ ciraṁ jīvēnna saṁśayaḥ |
sahasragōdānaphalaṁ viṣṇōrvacanatōbhavēt |
br̥haspatikr̥tā pīḍā na kadācidbhaviṣyati || 6 ||


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed