Sri Brihaspathi Stotram – śrī br̥haspati stōtram


asya śrībr̥haspatistōtrasya gr̥tsamada r̥ṣiḥ anuṣṭup chandaḥ br̥haspatirdēvatā br̥haspatiprītyarthē japē viniyōgaḥ ||

gururbr̥haspatirjīvaḥ surācāryō vidāṁvaraḥ |
vāgīśō dhiṣaṇō dīrghaśmaśruḥ pītāmbarō yuvā || 1 ||

sudhādr̥ṣṭirgrahādhīśō grahapīḍāpahārakaḥ |
dayākaraḥ saumyamūrtiḥ surārcyaḥ kuṅkumadyutiḥ || 2 ||

lōkapūjyō lōkagururnītijñō nītikārakaḥ |
tārāpatiścāṅgirasō vēdavaidyapitāmahaḥ || 3 ||

bhaktyā br̥haspatiṁ smr̥tvā nāmānyētāni yaḥ paṭhēt |
arōgī balavān śrīmān putravān sa bhavēnnaraḥ || 4 ||

jīvēdvarṣaśataṁ martyō pāpaṁ naśyati naśyati |
yaḥ pūjayēdgurudinē pītagandhākṣatāmbaraiḥ || 5 ||

puṣpadīpōpahāraiśca pūjayitvā br̥haspatim |
brāhmaṇān bhōjayitvā ca pīḍāśāntirbhavēdgurōḥ || 6 ||

iti śrīskandapurāṇē śrī br̥haspati stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed