Sri Shukra Stotram 1 – śrī śukra stōtram – 1


śukraḥ kāvyaḥ śukrarētā śuklāmbaradharaḥ sudhī |
himābhaḥ kundadhavalaḥ śubhrāṁśuḥ śuklabhūṣaṇaḥ || 1 ||

nītijñō nītikr̥nnītimārgagāmī grahādhipaḥ |
uśanā vēdavēdāṅgapāragaḥ kavirātmavit || 2 ||

bhārgavaḥ karuṇāḥ sindhurjñānagamyaḥ sutapradaḥ |
śukrasyaitāni nāmāni śukraṁ smr̥tvā tu yaḥ paṭhēt || 3 ||

āyurdhanaṁ sukhaṁ putraṁ lakṣmī vasatimuttamām |
vidyāṁ caiva svayaṁ tasmai śukrastuṣṭō dadāti ca || 4 ||

iti śrīskandapurāṇē śrī śukra stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed