Sri Shukra Stotram – śrī śukra stōtram


śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham |
rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 ||

yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt |
tāni śukrasya nāmāni kathayāmi śubhāni ca || 2 ||

śukraḥ śubhagrahaḥ śrīmān varṣakr̥dvarṣavighnakr̥t |
tējōnidhiḥ jñānadātā yōgī yōgavidāṁ varaḥ || 3 ||

daityasañjīvanō dhīrō daityanētōśanā kaviḥ |
nītikartā grahādhīśō viśvātmā lōkapūjitaḥ || 4 ||

śuklamālyāmbaradharaḥ śrīcandanasamaprabhaḥ |
akṣamālādharaḥ kāvyaḥ tapōmūrtirdhanapradaḥ || 5 ||

caturviṁśatināmāni aṣṭōttaraśataṁ yathā |
dēvasyāgrē viśēṣēṇa pūjāṁ kr̥tvā vidhānataḥ || 6 ||

ya idaṁ paṭhati stōtraṁ bhārgavasya mahātmanaḥ |
viṣamasthō:’pi bhagavān tuṣṭaḥ syānnātra saṁśayaḥ || 7 ||

stōtraṁ bhr̥gōridamanantaguṇapradaṁ yō
bhaktyā paṭhēcca manujō niyataḥ śuciḥ san |
prāpnōti nityamatulāṁ śriyamīpsitārthān
rājyaṁ samastadhanadhānyayutaṁ samr̥ddhim || 8 ||


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed