Sri Shani Stotram (Dasaratha Kritam) – śrī śanaiścara stōtram (daśaratha kr̥tam)


dhyātvā sarasvatīṁ dēvīṁ gaṇanāthaṁ vināyakam |
rājā daśarathaḥ stōtraṁ saurēridamathākarōt || 1 ||

daśaratha uvāca |
namaḥ kr̥ṣṇāya nīlāya śitikaṇṭhanibhāya ca |
namō nīlamayūkhāya nīlōtpalanibhāya ca || 2 || [madhūkāya]

namō nirmāṁsadēhāya dīrghaśmaśrujaṭāya ca |
namō viśālanētrāya śuṣkōdara bhayānaka || 3 ||

namaḥ paruṣagātrāya sthūlarōmāya vai namaḥ |
namō nityaṁ kṣudhārtāya nityataptāya vai namaḥ || 4 || [tr̥ptāya]

namaḥ kālāgnirūpāya kr̥tāntaka namō:’stu tē |
namastē kōṭarākṣāya durnirīkṣyāya vai namaḥ || 5 ||

namō ghōrāya raudrāya bhīṣaṇāya karālinē |
namastē sarvabhakṣāya valīmukha namō:’stu tē || 6 ||

sūryaputra namastē:’stu bhāskarē bhayadāyaka | [bhāsvarō]
adhōdr̥ṣṭē namastubhyaṁ vapuḥśyāma namō:’stu tē || 7 || [saṁvartaka]

namō mandagatē tubhyaṁ nistriṁśāya namō namaḥ | [niṣprabhāya]
tapasā dagdhadēhāya nityayōgaratāya ca || 8 || [jñāna]

namastē jñānanētrāya kāśyapātmajasūnavē |
tuṣṭō dadāsi vai rājyaṁ ruṣṭō harasi tat- kṣaṇāt || 9 || [kruddhō]

dēvāsuramanuṣyāśca paśupakṣisarīsr̥pāḥ |
tvayā vilōkitāḥ saurē dainyamāśu vrajanti ca || 10 ||

brahmā śakrō yamaścaiva r̥ṣayaḥ saptatārakāḥ |
rājyabhraṣṭāśca tē sarvē tava dr̥ṣṭyā vilōkitāḥ || 11 ||

dēśā nagaragrāmāśca dvīpāścaivādrayastathā |
raudradr̥ṣṭyā tu yē dr̥ṣṭāḥ kṣayaṁ gacchanti tat kṣaṇāt || 12 ||

prasādaṁ kuru mē saurē varārthē:’haṁ tavāśritaḥ |
saurē kṣamasvāparādhaṁ sarvabhūtahitāya ca || 13 ||

iti daśaratha kr̥ta śrī śanaiścara stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed