Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrī rāhustōtramahāmantrasya vāmadēva r̥ṣiḥ | anuṣṭupcchandaḥ | rāhurdēvatā | śrī rāhu graha prasādasiddhyarthē japē viniyōgaḥ |
kāśyapa uvāca |
śr̥ṇvantu munayaḥ sarvē rāhuprītikaraṁ stavam |
sarvarōgapraśamanaṁ viṣabhītiharaṁ param || 1 ||
sarvasampatkaraṁ caiva guhyaṁ stōtramanuttamam |
ādarēṇa pravakṣyāmi sāvadhānāśca śr̥ṇvata || 2 ||
rāhuḥ sūryaripuścaiva viṣajvālādhr̥tānanaḥ |
sudhāṁśuvairiḥ śyāmātmā viṣṇucakrāhitō balī || 3 ||
bhujagēśastīkṣṇadamṣṭraḥ krūrakarmā grahādhipaḥ |
dvādaśaitāni nāmāni nityaṁ yō niyataḥ paṭhēt || 4 ||
japtvā tu pratimāṁ caiva sīsajāṁ māṣasusthitām |
nīla gandhākṣataiḥ puṣpairbhaktyā sampūjya yatnataḥ || 5 ||
vahnimaṇḍalamānīya dūrvānnājyāhutīḥ kramāt |
tanmantrēṇaiva juhuyādyāvadaṣṭōttaraṁ śatam || 6 ||
hutvaivaṁ bhaktimān rāhuṁ prārthayēdgrahanāyakam |
sarvāpadvinivr̥tyarthaṁ prāñjaliḥ praṇatō naraḥ || 7 ||
rāhō karālavadana ravicandrabhayaṅkara |
tamōrūpa namastubhyaṁ prasādaṁ kuru sarvadā || 8 ||
siṁhikāsuta sūryārē siddhagandharvapūjita |
siṁhavāha namastubhyaṁ sarvānrōgānnivāraya || 9 ||
kr̥pāṇaphalakāhasta triśūlin varadāyaka |
garalātigarālāsya gadānmē nāśayākhilān || 10 ||
svarbhānō sarpavadana sudhākaravimardana |
surāsuravarastutya sarvadā tvaṁ prasīda mē || 11 ||
iti samprārthitō rāhuḥ duṣṭasthānagatō:’pi vā |
suprītō jāyatē tasya sarvān rōgān vināśayēt || 12 ||
viṣānna jāyatē bhītiḥ mahārōgasya kā kathā |
sarvān kāmānavāpnōti naṣṭaṁ rājyamavāpnuyāt || 13 ||
ēvaṁ paṭhēdanudinaṁ stavarājamētaṁ
martyaḥ prasanna hr̥dayō vijitēndriyō yaḥ |
ārōgyamāyuratulaṁ labhatē suputrān-
sarvē grahā viṣamagāḥ suratiprasannāḥ || 14 ||
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.