Sri Ketu Stotram – śrī kētu stōtram


asya śrī kētustōtramantrasya vāmadēva r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | śrī kētu graha prasādasiddhyarthē japē viniyōgaḥ |

gautama uvāca |
munīndra sūta tattvajña sarvaśāstraviśārada |
sarvarōgaharaṁ brūhi kētōḥ stōtramanuttamam || 1 ||

sūta uvāca |
śr̥ṇu gautama vakṣyāmi stōtramētadanuttamam |
guhyādguhyatamaṁ kētōḥ brahmaṇā kīrtitaṁ purā || 2 ||

ādyaḥ karālavadanō dvitīyō raktalōcanaḥ |
tr̥tīyaḥ piṅgalākṣaśca caturthō jñānadāyakaḥ || 3 ||

pañcamaḥ kapilākṣaśca ṣaṣṭhaḥ kālāgnisannibhaḥ |
saptamō himagarbhaśca dhūmravarṇōṣṭamastathā || 4 ||

navamaḥ kr̥ttakaṇṭhaśca daśamaḥ narapīṭhagaḥ |
ēkādaśastu śrīkaṇṭhaḥ dvādaśastu gadāyudhaḥ || 5 ||

dvādaśaitē mahākrūrāḥ sarvōpadravakārakāḥ |
parvakālē pīḍayanti divākaraniśākarau || 6 ||

nāmadvādaśakaṁ stōtraṁ kētōrētanmahātmanaḥ |
paṭhanti yē:’nvahaṁ bhaktyā tēbhyaḥ kētuḥ prasīdati || 7 ||

kulukthadhānyē vilikhēt ṣaṭkōṇaṁ maṇḍalaṁ śubham |
padmamaṣṭadalaṁ tatra vilikhēcca vidhānataḥ || 8 ||

nīlaṁ ghaṭaṁ ca saṁsthāpya divākaraniśākarau |
kētuṁ ca tatra nikṣipya pūjayitvā vidhānataḥ || 9 ||

stōtramētatpaṭhitvā ca dhyāyan kētuṁ varapradam |
brāhmaṇaṁ śrōtriyaṁ śāntaṁ pūjayitvā kuṭumbinam || 10 ||

kētōḥ karālavaktrasya pratimāṁ vastrasamyutām |
kumbhādibhiśca samyuktāṁ citrātārē pradāpayēt || 11 ||

dānēnānēna suprītaḥ kētuḥ syāttasya saukhyadaḥ |
vatsaraṁ prayatā bhūtvā pūjayitvā vidhānataḥ || 12 ||

mūlamaṣṭōttaraśataṁ yē japanti narōttamāḥ |
tēṣāṁ kētuprasādēna na kadācidbhayaṁ bhavēt || 13 ||

iti kētustōtraṁ sampūrṇam |


See more navagraha stōtrāṇi for chanting.


గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed