Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī kētustōtramantrasya vāmadēva r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | śrī kētu graha prasādasiddhyarthē japē viniyōgaḥ |
gautama uvāca |
munīndra sūta tattvajña sarvaśāstraviśārada |
sarvarōgaharaṁ brūhi kētōḥ stōtramanuttamam || 1 ||
sūta uvāca |
śr̥ṇu gautama vakṣyāmi stōtramētadanuttamam |
guhyādguhyatamaṁ kētōḥ brahmaṇā kīrtitaṁ purā || 2 ||
ādyaḥ karālavadanō dvitīyō raktalōcanaḥ |
tr̥tīyaḥ piṅgalākṣaśca caturthō jñānadāyakaḥ || 3 ||
pañcamaḥ kapilākṣaśca ṣaṣṭhaḥ kālāgnisannibhaḥ |
saptamō himagarbhaśca dhūmravarṇōṣṭamastathā || 4 ||
navamaḥ kr̥ttakaṇṭhaśca daśamaḥ narapīṭhagaḥ |
ēkādaśastu śrīkaṇṭhaḥ dvādaśastu gadāyudhaḥ || 5 ||
dvādaśaitē mahākrūrāḥ sarvōpadravakārakāḥ |
parvakālē pīḍayanti divākaraniśākarau || 6 ||
nāmadvādaśakaṁ stōtraṁ kētōrētanmahātmanaḥ |
paṭhanti yē:’nvahaṁ bhaktyā tēbhyaḥ kētuḥ prasīdati || 7 ||
kulukthadhānyē vilikhēt ṣaṭkōṇaṁ maṇḍalaṁ śubham |
padmamaṣṭadalaṁ tatra vilikhēcca vidhānataḥ || 8 ||
nīlaṁ ghaṭaṁ ca saṁsthāpya divākaraniśākarau |
kētuṁ ca tatra nikṣipya pūjayitvā vidhānataḥ || 9 ||
stōtramētatpaṭhitvā ca dhyāyan kētuṁ varapradam |
brāhmaṇaṁ śrōtriyaṁ śāntaṁ pūjayitvā kuṭumbinam || 10 ||
kētōḥ karālavaktrasya pratimāṁ vastrasamyutām |
kumbhādibhiśca samyuktāṁ citrātārē pradāpayēt || 11 ||
dānēnānēna suprītaḥ kētuḥ syāttasya saukhyadaḥ |
vatsaraṁ prayatā bhūtvā pūjayitvā vidhānataḥ || 12 ||
mūlamaṣṭōttaraśataṁ yē japanti narōttamāḥ |
tēṣāṁ kētuprasādēna na kadācidbhayaṁ bhavēt || 13 ||
iti kētustōtraṁ sampūrṇam |
See more navagraha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.