Sri Ketu Stotram – śrī kētu stōtram


dhūmrā dvibāhavaḥ sarvē gōdānō vikr̥tānanāḥ |
gr̥dhrayānāsanasthāśca pāntu naḥ śikhinandanāḥ || 1 ||

śrībhairavyuvāca |
dhanyā cānugr̥hītāsmi kr̥tārthāsmi jagatprabhō |
yacchrutaṁ tvanmukhāddēva kētustōtramidaṁ śubham || 2 ||

śrīparamēśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi kētustavamimaṁ param |
sarvapāpaviśuddhātmā sa rōgairmucyatē dhruvam || 3 ||

śvētapītāruṇaḥ kr̥ṣṇaḥ kvaciccāmīkaraprabhaḥ |
śivārcanarataḥ kēturgrahapīḍāṁ vyapōhatu || 4 ||

namō ghōrāyāghōrāya mahāghōrasvarūpiṇē |
ānandēśāya dēvāya jagadānandadāyinē || 5 ||

namō bhaktajanānandadāyinē viśvabhāvinē |
viśvēśāya mahēśāya kēturūpāya vai namaḥ || 6 ||

namō rudrāya sarvāya varadāya cidātmanē |
tryakṣāya trinivāsāya namaḥ saṅkaṭanāśinē || 7 ||

tripurēśāya dēvāya bhairavāya mahātmanē |
acintyāya citijñāya namaścaitanyarūpiṇē || 8 ||

namaḥ śarvāya carcyāya darśanīyāya tē namaḥ |
āpaduddharaṇāyāpi bhairavāya namō namaḥ || 9 ||

namō namō mahādēva vyāpinē paramātmanē |
namō laghumatē tubhyaṁ grāhiṇē sūryasōmayōḥ || 10 ||

namaścāpadvināśāya bhūyō bhūyō namō namaḥ |
namastē rudrarūpāya cōgrarūpāya kētavē || 11 ||

namastē saurarūpāya śatrukṣayakarāya ca |
mahātējāya vai tubhyaṁ pūjāphalavivardhinē || 12 ||

vahniputrāya tē divyarūpiṇē priyakāriṇē |
sarvabhakṣyāya sarvāya sarvagrahāntakāya tē || 13 ||

namaḥ pucchasvarūpāya mahāmr̥tyukarāya ca |
namastē sarvadā kṣōbhakāriṇē vyōmacāriṇē || 14 ||

namastē citrarūpāya mīnadānapriyāya ca |
daityadānavagandharvavandyāya mahatē namaḥ || 15 ||

ya idaṁ paṭhatē nityaṁ prātarutthāya mānavaḥ |
grahaśāntirbhavēttasya kēturājasya kīrtanāt || 16 ||

yaḥ paṭhēdardharātrē tu vaśaṁ tasya jagattrayam |
idaṁ rahasyamakhilaṁ kētustōtraṁ tu kīrtitam || 17 ||

sarvasiddhipradaṁ guhyamāyurārōgyavardhanam |
guhyaṁ mantraṁ rahasyaṁ tu tava bhaktyā prakāśitam || 18 ||

abhaktāya na dātavyamityājñā pāramēśvari || 19 ||

śrīdēvyuvāca |
bhagavanbhavatānēna kētustōtrasya mē prabhō |
kathanēna mahēśāna satyaṁ prītāsmyahaṁ tvayā || 20 ||

śrīīśvara uvāca |
idaṁ rahasyaṁ paramaṁ na dēyaṁ yasya kasyacit |
guhyaṁ gōpyatamaṁ dēyaṁ gōpanīyaṁ svayōnivat || 21 ||

agniputrō mahātējāḥ kētuḥ sarvagrahāntakaḥ |
kṣōbhayanyaḥ prajāḥ sarvāḥ sa kētuḥ prīyatāṁ mama || 22 ||

iti kētu stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed