Sri Ketu Stotram – श्री केतु स्तोत्रम्


धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः ।
गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ १ ॥

श्रीभैरव्युवाच ।
धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।
यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ २ ॥

श्रीपरमेश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् ।
सर्वपापविशुद्धात्मा स रोगैर्मुच्यते ध्रुवम् ॥ ३ ॥

श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः ।
शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ ४ ॥

नमो घोरायाघोराय महाघोरस्वरूपिणे ।
आनन्देशाय देवाय जगदानन्ददायिने ॥ ५ ॥

नमो भक्तजनानन्ददायिने विश्वभाविने ।
विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ ६ ॥

नमो रुद्राय सर्वाय वरदाय चिदात्मने ।
त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ ७ ॥

त्रिपुरेशाय देवाय भैरवाय महात्मने ।
अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ ८ ॥

नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः ।
आपदुद्धरणायापि भैरवाय नमो नमः ॥ ९ ॥

नमो नमो महादेव व्यापिने परमात्मने ।
नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ १० ॥

नमश्चापद्विनाशाय भूयो भूयो नमो नमः ।
नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ ११ ॥

नमस्ते सौररूपाय शत्रुक्षयकराय च ।
महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ १२ ॥

वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे ।
सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ १३ ॥

नमः पुच्छस्वरूपाय महामृत्युकराय च ।
नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ १४ ॥

नमस्ते चित्ररूपाय मीनदानप्रियाय च ।
दैत्यदानवगन्धर्ववन्द्याय महते नमः ॥ १५ ॥

य इदं पठते नित्यं प्रातरुत्थाय मानवः ।
ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ १६ ॥

यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् ।
इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ १७ ॥

सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् ।
गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ १८ ॥

अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ १९ ॥

श्रीदेव्युवाच ।
भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो ।
कथनेन महेशान सत्यं प्रीतास्म्यहं त्वया ॥ २० ॥

श्रीईश्वर उवाच ।
इदं रहस्यं परमं न देयं यस्य कस्यचित् ।
गुह्यं गोप्यतमं देयं गोपनीयं स्वयोनिवत् ॥ २१ ॥

अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः ।
क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ २२ ॥

इति केतु स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed