जटायुरुवाच । अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसम्यमादिहेतुम् ।...
ब्रह्मोवाच । वन्दे देवं विष्णुमशेषस्थितिहेतुं...
(सुन्दरकाण्ड सर्गः ४२, श्लो-३३) जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा...
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे वीरो...
कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय । कारुण्यपात्राय...
अगस्त्य उवाच । एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । अतः परं...
ओं श्रीसीतायै नमः । ओं जानक्यै नमः । ओं देव्यै नमः । ओं वैदेह्यै नमः । ओं...
अस्य श्रीरामसहस्रनामस्तोत्र महामन्त्रस्य, भगवान् ईश्वर ऋषिः,...
श्रीमान्वेङ्कटनाथार्य कवितार्किक केसरि । वेदान्ताचार्यवर्योमे...
ओं श्रीरामाय नमः । ओं रामभद्राय नमः । ओं रामचन्द्राय नमः । ओं शाश्वताय नमः ।...
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलङ्कारं...
प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् । तृतीयं रामचन्द्रं च चतुर्थं...
तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ...
अहल्योवाच । अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।...
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो...
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ...
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीसीतारामचन्द्रो...
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो...
भजे विशेषसुन्दरं समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥...
आदौ राम तपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेही हरणं जटायु मरणं सुग्रीव...
राम राम जय राजा राम । राम राम जय सीता राम । बालकाण्डं- शुद्धब्रह्मपरात्पर...
श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः । राजीवलोचनः श्रीमान्...
विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं...