Narada Kruta Sri Rama Stuti – श्री राम स्तुतिः (नारद कृतम्)


श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं
सीतारञ्जन सत्यसनातन राजारामं घनश्यामम् ।
नारीसंस्तुत कालिन्दीनत निद्राप्रार्थित भूपालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ १ ॥

नानाराक्षसहन्तारं शरधर्तारं जनताधारं
वालीमर्दन सागरबन्धन नानाकौतुककर्तारम् ।
पौरानन्दद नारीतोषक कस्तूरीयुत सत्फालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ २ ॥

श्रीकान्तं जगतीकान्तं स्तुतसद्भक्तं बहुसद्भक्तं
सद्भक्तहृदयेप्सितपूरक पद्माक्षं नृपजाकान्तम् ।
पृथ्वीजापति विश्वामित्रसुविद्यादर्शितसच्छीलं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ३ ॥

सीतारञ्जितविश्वेशं धरपृथ्वीशं सुरलोकेशं
ग्रावोद्धारण रावणमर्दन तद्भ्रातृकृतलङ्केशम् ।
किष्किन्धाकृतसुग्रीवं प्लवगबृन्दाधिप सत्पालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ४ ॥

श्रीनाथं जगतांनाथं जगतीनाथं नृपतीनाथं
भूदेवासुरनिर्जरपन्नग-गन्धर्वादिकसन्नाथम् ।
कोदण्डधृत तूणीरान्वित सङ्ग्रामेकृत भूपालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ५ ॥

रामेशं जगतामीशं जम्बुद्वीपेशं नतलोकेशं
वाल्मीकिकृतसंस्तवहर्षित सीतालालित वागीशम् ।
पृथ्वीशं हृतभूभारं सतयोगीन्द्रं जगतीपालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ६ ॥

चिद्रूपं जितसद्भूपं नतसद्भक्तं नतसद्भूपं
सप्तद्वीपजवर्षजकामिनिसंनीराजित पृथ्वीशम् ।
नानापार्थिव नानोपायन सम्यक्तोषित सद्भूपं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ७ ॥

संसेव्यं मुनिभिर्गेयं कविभिः स्तव्यं हृदि सन्ध्यारं
नानापण्डिततर्कपुराणजवाक्यैर्धिक्कृतसत्काव्यम् ।
साकेतस्थित कौसल्यासुत गन्धाद्यङ्कित सत्फालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ८ ॥

भूपालं घनसन्नीलं नृपसद्बालं कलिसङ्कालं
सीताजानिं वरोत्पललोचन मन्त्रीमोचित तत्कालम् ।
श्रीसीताकृतपद्मास्वादन सम्यक्शिक्षित तत्कालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ ९ ॥

हे राजन् नवभिः श्लोकैः भुविपापहरं नवकं रम्यं
मे बुद्ध्याकृतमुत्तम नूतनमेतद्राघवमर्त्यानम् ।
स्त्रीपौत्रान्नादिकक्षेमप्रदमस्मत्सद्वरदं बालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदित सत्तालम् ॥ १० ॥

इति श्री नारद कृत श्रीरामस्तुतिः ।


इतर श्री राम स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed