Narada Kruta Sri Rama Stuti – śrī rāma stutiḥ (nārada kr̥tam)


śrīrāmaṁ muniviśrāmaṁ janasaddhāmaṁ hr̥dayārāmaṁ
sītārañjana satyasanātana rājārāmaṁ ghanaśyāmam |
nārīsaṁstuta kālindīnata nidrāprārthita bhūpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 1 ||

nānārākṣasahantāraṁ śaradhartāraṁ janatādhāraṁ
vālīmardana sāgarabandhana nānākautukakartāram |
paurānandada nārītōṣaka kastūrīyuta satphālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 2 ||

śrīkāntaṁ jagatīkāntaṁ stutasadbhaktaṁ bahusadbhaktaṁ
sadbhaktahr̥dayēpsitapūraka padmākṣaṁ nr̥pajākāntam |
pr̥thvījāpati viśvāmitrasuvidyādarśitasacchīlaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 3 ||

sītārañjitaviśvēśaṁ dharapr̥thvīśaṁ suralōkēśaṁ
grāvōddhāraṇa rāvaṇamardana tadbhrātr̥kr̥talaṅkēśam |
kiṣkindhākr̥tasugrīvaṁ plavagabr̥ndādhipa satpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 4 ||

śrīnāthaṁ jagatāṁnāthaṁ jagatīnāthaṁ nr̥patīnāthaṁ
bhūdēvāsuranirjarapannaga-gandharvādikasannātham |
kōdaṇḍadhr̥ta tūṇīrānvita saṅgrāmēkr̥ta bhūpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 5 ||

rāmēśaṁ jagatāmīśaṁ jambudvīpēśaṁ natalōkēśaṁ
vālmīkikr̥tasaṁstavaharṣita sītālālita vāgīśam |
pr̥thvīśaṁ hr̥tabhūbhāraṁ satayōgīndraṁ jagatīpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 6 ||

cidrūpaṁ jitasadbhūpaṁ natasadbhaktaṁ natasadbhūpaṁ
saptadvīpajavarṣajakāminisaṁnīrājita pr̥thvīśam |
nānāpārthiva nānōpāyana samyaktōṣita sadbhūpaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 7 ||

saṁsēvyaṁ munibhirgēyaṁ kavibhiḥ stavyaṁ hr̥di sandhyāraṁ
nānāpaṇḍitatarkapurāṇajavākyairdhikkr̥tasatkāvyam |
sākētasthita kausalyāsuta gandhādyaṅkita satphālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 8 ||

bhūpālaṁ ghanasannīlaṁ nr̥pasadbālaṁ kalisaṅkālaṁ
sītājāniṁ varōtpalalōcana mantrīmōcita tatkālam |
śrīsītākr̥tapadmāsvādana samyakśikṣita tatkālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 9 ||

hē rājan navabhiḥ ślōkaiḥ bhuvipāpaharaṁ navakaṁ ramyaṁ
mē buddhyākr̥tamuttama nūtanamētadrāghavamartyānam |
strīpautrānnādikakṣēmapradamasmatsadvaradaṁ bālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 10 ||

iti śrī nārada kr̥ta śrīrāmastutiḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed