Baneshwara Kavacha Sahita Shiva Stavaraja – śrī śiva stavarājaḥ (bāṇēśvara kavaca sahita)


(brahmavaivarta purāṇāntargatam)

ōṁ namō mahādēvāya |

[– kavacaṁ –]
bāṇāsura uvāca |
mahēśvara mahābhāga kavacaṁ yatprakāśitam |
saṁsārapāvanaṁ nāma kr̥payā kathaya prabhō || 43 ||

mahēśvara uvāca |
śr̥ṇu vakṣyāmi hē vatsa kavacaṁ paramādbhutam |
ahaṁ tubhyaṁ pradāsyāmi gōpanīyaṁ sudurlabham || 44 ||

purā durvāsasē dattaṁ trailōkyavijayāya ca |
mamaivēdaṁ ca kavacaṁ bhaktyā yō dhārayētsudhīḥ || 45 ||

jētuṁ śaknōti trailōkyaṁ bhagavannavalīlayā |
saṁsārapāvanasyāsya kavacasya prajāpatiḥ || 46 ||

r̥ṣiśchandaśca gāyatrī dēvō:’haṁ ca mahēśvaraḥ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 47 ||

pañcalakṣajapēnaiva siddhidaṁ kavacaṁ bhavēt |
yō bhavētsiddhakavacō mama tulyō bhavēdbhuvi |
tējasā siddhiyōgēna tapasā vikramēṇa ca || 48 ||

śambhurmē mastakaṁ pātu mukhaṁ pātu mahēśvaraḥ |
dantapaṅktiṁ nīlakaṇṭhō:’pyadharōṣṭhaṁ haraḥ svayam || 49 ||

kaṇṭhaṁ pātu candracūḍaḥ skandhau vr̥ṣabhavāhanaḥ |
vakṣaḥsthalaṁ nīlakaṇṭhaḥ pātu pr̥ṣṭhaṁ digambaraḥ || 50 ||

sarvāṅgaṁ pātu viśvēśaḥ sarvadikṣu ca sarvadā |
svapnē jāgaraṇē caiva sthāṇurmē pātu santatam || 51 ||

iti tē kathitaṁ bāṇa kavacaṁ paramādbhutam |
yasmai kasmai na dātavyaṁ gōpanīyaṁ prayatnataḥ || 52 ||

yatphalaṁ sarvatīrthānāṁ snānēna labhatē naraḥ |
tatphalaṁ labhatē nūnaṁ kavacasyaiva dhāraṇāt || 53 ||

idaṁ kavacamajñātvā bhajēnmāṁ yaḥ sumandadhīḥ |
śatalakṣaprajaptō:’pi na mantraḥ siddhidāyakaḥ || 54 ||

sautiruvāca |
idaṁ ca kavacaṁ prōktaṁ stōtram ca śr̥ṇu śaunaka |
mantrarājaḥ kalpatarurvasiṣṭhō dattavānpurā || 55 ||

ōṁ namaḥ śivāya |

[– stavarājaḥ –]
bāṇāsura uvāca |
vandē surāṇāṁ sāraṁ ca surēśaṁ nīlalōhitam |
yōgīśvaraṁ yōgabījaṁ yōgināṁ ca gurōrgurum || 56 ||

jñānānandaṁ jñānarūpaṁ jñānabījaṁ sanātanam |
tapasāṁ phaladātāraṁ dātāraṁ sarvasampadām || 57 ||

tapōrūpaṁ tapōbījaṁ tapōdhanadhanaṁ varam |
varaṁ varēṇyaṁ varadamīḍyaṁ siddhagaṇairvaraiḥ || 58 ||

kāraṇaṁ bhuktimuktīnāṁ narakārṇavatāraṇam |
āśutōṣaṁ prasannāsyaṁ karuṇāmayasāgaram || 59 ||

himacandana kundēndu kumudāṁbhōja sannibham |
brahmajyōtiḥ svarūpaṁ ca bhaktānugrahavigraham || 60 ||

viṣayāṇāṁ vibhēdēna bibhrataṁ bahurūpakam |
jalarūpamagnirūpa-mākāśarūpamīśvaram || 61 ||

vāyurūpaṁ candrarūpaṁ sūryarūpaṁ mahatprabhuṁ |
ātmanaḥ svapadaṁ dātuṁ samarthamavalīlayā || 62 ||

bhaktajīvanamīśaṁ ca bhaktānugrahakārakam |
vēdā na śaktā yaṁ stōtuṁ kimahaṁ staumi taṁ prabhum || 63 ||

aparicchinnamīśāna-mahōvāṅmanasōḥ param |
vyāghracarmāmbaradharaṁ vr̥ṣabhasthaṁ digambaram |
triśūlapaṭ-ṭiśadharaṁ sasmitaṁ candraśēkharam || 64 ||

ityuktvā stavarājēna nityaṁ bāṇaḥ susamyataḥ |
prāṇamacchaṅkaraṁ bhaktyā durvāsāśca munīśvaraḥ || 65 ||

idaṁ dattaṁ vasiṣṭhēna gandharvāya purā munē |
kathitaṁ ca mahāstōtram śūlinaḥ paramādbhutam || 66 ||

idaṁ stōtram mahāpuṇyaṁ paṭhēdbhaktyā ca yō naraḥ |
snānasya sarvatīrthānāṁ phalamāpnōti niścitam || 67 ||

aputrō labhatē putraṁ varṣamēkaṁ śr̥ṇōti yaḥ |
samyataśca haviṣyāśī praṇamya śaṅkaraṁ gurum || 68 ||

galatkuṣṭhī mahāśūlī varṣamēkaṁ śr̥ṇōti yaḥ |
avaśyaṁ mucyatē rōgādvyāsavākyamiti śrutam || 69 ||

kārāgārē:’pi baddhō yō naiva prāpnōti nirvr̥tim |
stōtram śrutvā māsamēkaṁ mucyatē bandhanāddhr̥vam || 70 ||

bhraṣṭarājyō labhēdrājyaṁ bhaktyāmāsaṁ śr̥ṇōti yaḥ |
māsaṁ śrutvā samyataśca labhēdbhraṣṭadhanō dhanam || 71 ||

yakṣmagrastō varṣamēkamāstikō yaḥ śr̥ṇōti cēt |
niścitaṁ mucyatē rōgācchaṅkarasya prasādataḥ || 72 ||

yaḥ śr̥ṇōti sadā bhaktyā stavarājamimaṁ dvijaḥ |
tasyāsādhyaṁ tribhuvanē nāsti kiñcicca śaunaka || 73 ||

kadācidbandhuvicchēdō na bhavēttasya bhāratē |
acalaṁ paramaiśvaryaṁ labhatē nātra samśayaḥ || 74 ||

susamyatō:’ti bhaktyā ca māsamēkaṁ śr̥ṇōti yaḥ |
abhāryō labhatē bhāryāṁ suvinītāṁ satīṁ varām || 75 ||

mahāmūrkhaśca durmēdhā māsamēkaṁ śr̥ṇōti yaḥ |
buddhiṁ vidyāṁ ca labhatē gurūpadēśamātrataḥ || 76 ||

karmaduḥkhī daridraśca māsaṁ bhaktyā śr̥ṇōti yaḥ |
dhruvaṁ vittaṁ bhavēttasya śaṅkarasya prasādataḥ || 77 ||

iha lōkē sukhaṁ bhuktvā kr̥tvākīrtiṁ sudurlabhām |
nānā prakāra dharmaṁ ca yātyantē śaṅkarālayam || 78 ||

pārṣadapravarō bhūtvā sēvatē tatra śaṅkaram |
yaḥ śr̥ṇōti trisandhyaṁ ca nityaṁ stōtramanuttamam || 79 ||

iti śrībrahmavaivartē mahāpurāṇē brahmakhaṇḍē sautiśaunakasaṁvādē śaṅkarastōtra kathanaṁ nāma ēkōnavimśōdhyāyaḥ ||


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed