Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कञ्जातपत्रायतलोचनाय
कर्णावतंसोज्ज्वलकुण्डलाय ।
कारुण्यपात्राय सुवंशजाय
नमोऽस्तु रामाय सलक्ष्मणाय ॥ १ ॥
विद्युन्निभाम्भोदसुविग्रहाय
विद्याधरैः संस्तुतसद्गुणाय ।
वीरावताराय विरोधिहन्त्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ २ ॥
संसक्तदिव्यायुधकार्मुकाय
समुद्रगर्वापहरायुधाय ।
सुग्रीवमित्राय सुरारिहन्त्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ३ ॥
पीताम्बरालङ्कृतमध्यकाय
पितामहेन्द्रामरवन्दिताय ।
पित्रे स्वभक्तस्य जनस्य मात्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ४ ॥
नमो नमस्तेऽखिलपूजिताय
नमो नमश्चन्द्रनिभाननाय ।
नमो नमस्ते रघुवंशजाय
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५ ॥
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ६ ॥
इति श्रीरामकर्णामृतान्तर्गतं श्रीरामपञ्चरत्नम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.