Saubhagya Ashtottara Shatanamavali – saubhāgyāṣṭōttaraśatanāmāvalī


ōṁ kāmēśvaryai namaḥ |
ōṁ kāmaśaktyai namaḥ |
ōṁ kāmasaubhāgyadāyinyai namaḥ |
ōṁ kāmarūpāyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kamalāsanāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kalpanāhīnāyai namaḥ | 9

ōṁ kamanīyakalāvatyai namaḥ |
ōṁ kamalābhāratīsēvyāyai namaḥ |
ōṁ kalpitāśēṣasaṁsr̥tyai namaḥ |
ōṁ anuttarāyai namaḥ |
ōṁ anaghāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ adbhutarūpāyai namaḥ |
ōṁ analōdbhavāyai namaḥ |
ōṁ atilōkacaritrāyai namaḥ | 18

ōṁ atisundaryai namaḥ |
ōṁ atiśubhapradāyai namaḥ |
ōṁ aghahantryai namaḥ |
ōṁ ativistārāyai namaḥ |
ōṁ arcanatuṣṭāyai namaḥ |
ōṁ amitaprabhāyai namaḥ |
ōṁ ēkarūpāyai namaḥ |
ōṁ ēkavīrāyai namaḥ |
ōṁ ēkanāthāyai namaḥ | 27

ōṁ ēkāntārcanapriyāyai namaḥ |
ōṁ ēkasyai namaḥ |
ōṁ ēkabhāvatuṣṭāyai namaḥ |
ōṁ ēkarasāyai namaḥ |
ōṁ ēkāntajanapriyāyai namaḥ |
ōṁ ēdhamānaprabhāvāyai namaḥ |
ōṁ ēdhadbhaktapātakanāśinyai namaḥ |
ōṁ ēlāmōdamukhāyai namaḥ |
ōṁ ēnōdriśakrāyudhasamasthityai namaḥ | 36

ōṁ īhāśūnyāyai namaḥ |
ōṁ īpsitāyai namaḥ |
ōṁ īśādisēvyāyai namaḥ |
ōṁ īśānavarāṅganāyai namaḥ |
ōṁ īśvarājñāpikāyai namaḥ |
ōṁ īkārabhāvyāyai namaḥ |
ōṁ īpsitaphalapradāyai namaḥ |
ōṁ īśānāyai namaḥ |
ōṁ ītiharāyai namaḥ | 45

ōṁ īkṣāyai namaḥ |
ōṁ īṣadaruṇākṣyai namaḥ |
ōṁ īśvarēśvaryai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ layahīnāyai namaḥ |
ōṁ lasattanavē namaḥ |
ōṁ layasarvāyai namaḥ |
ōṁ layakṣōṇyai namaḥ | 54

ōṁ layakarṇyai namaḥ |
ōṁ layātmikāyai namaḥ |
ōṁ laghimnē namaḥ |
ōṁ laghumadhyāḍhyāyai namaḥ |
ōṁ lalamānāyai namaḥ |
ōṁ laghudrutāyai namaḥ |
ōṁ hayā:’:’rūḍhāyai namaḥ |
ōṁ hatā:’mitrāyai namaḥ |
ōṁ harakāntāyai namaḥ | 63

ōṁ haristutāyai namaḥ |
ōṁ hayagrīvēṣṭadāyai namaḥ |
ōṁ hālāpriyāyai namaḥ |
ōṁ harṣasamuddhatāyai namaḥ |
ōṁ harṣaṇāyai namaḥ |
ōṁ hallakābhāṅgyai namaḥ |
ōṁ hastyantaiśvaryadāyinyai namaḥ |
ōṁ halahastārcitapadāyai namaḥ |
ōṁ havirdānaprasādinyai namaḥ | 72

ōṁ rāmāyai namaḥ |
ōṁ rāmārcitāyai namaḥ |
ōṁ rājñyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ ravamayyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ rakṣiṇyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ rākāyai namaḥ | 81

ōṁ ramaṇīmaṇḍalapriyāyai namaḥ |
ōṁ rakṣitā:’khilalōkēśāyai namaḥ |
ōṁ rakṣōgaṇaniṣūdinyai namaḥ |
ōṁ ambāyai namaḥ |
ōṁ antakāriṇyai namaḥ |
ōṁ ambhōjapriyāyai namaḥ |
ōṁ antakabhayaṅkaryai namaḥ |
ōṁ amburūpāyai namaḥ |
ōṁ ambujakarāyai namaḥ | 90

ōṁ ambujajātavarapradāyai namaḥ |
ōṁ antaḥpūjāpriyāyai namaḥ |
ōṁ antaḥsvarūpiṇyai namaḥ |
ōṁ antarvacōmayyai namaḥ |
ōṁ antakārātivāmāṅkasthitāyai namaḥ |
ōṁ antaḥsukharūpiṇyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvagāyai namaḥ |
ōṁ sārāyai namaḥ | 99

ōṁ samāyai namaḥ |
ōṁ samasukhāyai namaḥ |
ōṁ satyai namaḥ |
ōṁ santatyai namaḥ |
ōṁ santatāyai namaḥ |
ōṁ sōmāyai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sāṅkhyāyai namaḥ |
ōṁ sanātanyai namaḥ | 108

iti saubhāgyāṣṭōttaraśatanāmāvalī |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed