Shyamala Navaratna Malika Stotram – śrī śyāmalā navaratnamālikā stōtram


ōṁkārapañjaraśukīṁ upaniṣadudyānakēlikalakaṇṭhīm |
āgamavipinamayūrīṁ āryāmantarvibhāvayē gaurīm || 1 ||

dayamānadīrghanayanāṁ dēśikarūpēṇa darśitābhyudayām |
vāmakucanihitavīṇāṁ varadāṁ saṅgītamātr̥kāṁ vandē || 2 ||

śyāmatanusaukumāryāṁ saundaryānandasampadunmēṣām |
taruṇimakaruṇāpūrāṁ madajalakallōlalōcanāṁ vandē || 3 ||

nakhamukhamukharitavīṇānādarasāsvādanavanavōllāsam |
mukhamamba mōdayatu māṁ muktātāṭaṅkamugdhahasitaṁ tē || 4 ||

sarigamapadhaniratāṁ tāṁ vīṇāsaṅkrāntakāntahastāṁ tām |
śāntāṁ mr̥dulasvāntāṁ kucabharatāntāṁ namāmi śivakāntām || 5 ||

avaṭutaṭaghaṭitacūlītāḍitatālīpalāśatāṭaṅkām |
vīṇāvādanavēlākampitaśirasaṁ namāmi mātaṅgīm || 6 ||

vīṇāravānuṣaṅgaṁ vikacamukhāmbhōjamādhurībhr̥ṅgam |
karuṇāpūrataraṅgaṁ kalayē mātaṅgakanyakāpāṅgam || 7 ||

maṇibhaṅgamēcakāṅgīṁ mātaṅgīṁ naumi siddhamātaṅgīm |
yauvanavanasāraṅgīṁ saṅgītāmbhōruhānubhavabhr̥ṅgīm || 8 ||

mēcakamāsēcanakaṁ mithyādr̥ṣṭāntamadhyabhāgaṁ tē |
mātastava svarūpaṁ maṅgalasaṅgītasaurabhaṁ manyē || 9 ||

navaratnamālyamētadracitaṁ mātaṅgakanyakābharaṇam |
yaḥ paṭhati bhaktiyuktaḥ saḥ bhavēdvāgīśvaraḥ sākṣāt || 10 ||

iti kālidāsa kr̥ta śrī śyāmalā navaratnamālikā stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed