Sri Shyamala Sahasranama Stotram – śrī śyāmalā sahasranāma stōtram


sarvaśr̥ṅgāraśōbhāḍhyāṁ tuṅgapīnapayōdharām |
gaṅgādharapriyāṁ dēvīṁ mātaṅgīṁ naumi santatam || 1 ||

śrīmadvaikuṇṭhanilayaṁ śrīpatiṁ siddhasēvitam |
kadācitsvapriyaṁ lakṣmīrnārāyaṇamapr̥cchata || 2 ||

lakṣmīruvāca |
kiṁ japyaṁ paramaṁ nr̥̄ṇāṁ bhōgamōkṣaphalapradam |
sarvavaśyakaraṁ caiva sarvaiśvaryapradāyakam || 3 ||

sarvarakṣākaraṁ caiva sarvatra vijayapradam |
brahmajñānapradaṁ puṁsāṁ tanmē brūhi janārdana || 4 ||

bhagavānuvāca |
nāmasārastavaṁ puṇyaṁ paṭhēnnityaṁ prayatnataḥ |
tēna prītā śyāmalāmbā tvadvaśaṁ kurutē jagat || 5 ||

tantrēṣu lalitādīnāṁ śaktīnāṁ nāmakōśataḥ |
sāramuddhr̥tya racitō nāmasārastavō hyayam || 6 ||

nāmasārastavaṁ mahyaṁ dattavān paramēśvaraḥ |
tava nāmasahasraṁ tat śyāmalāyā vadāmyaham || 7 ||

asya śrīśyāmalāparamēśvarīnāmasāhasrastōtramālā mantrasya, sadāśiva r̥ṣiḥ, anuṣṭupchandaḥ, śrīrājarājēśvarī śyāmalā paramēśvarī dēvatā, caturvidhapuruṣārthasiddhyarthē nāmapārāyaṇē viniyōgaḥ |

dhyānam |
dhyāyē:’haṁ ratnapīṭhē śukakalapaṭhitaṁ śr̥ṇvatīṁ śyāmagātrīṁ
nyastaikāṅghriṁ sarōjē śaśiśakaladharāṁ vallakīṁ vādayantīm |
kalhārābaddhamauliṁ niyamitalasaccūlikāṁ raktavastrāṁ
mātaṅgīṁ bhūṣitāṅgīṁ madhumadamuditāṁ citrakōdbhāsiphālām ||

lamityādi pañcapūjāṁ kuryāt |

atha stōtram |
ōṁ saubhāgyalakṣmīḥ saundaryanidhiḥ samarasapriyā |
sarvakalyāṇanilayā sarvēśī sarvamaṅgalā || 1 ||

sarvavaśyakarī sarvā sarvamaṅgaladāyinī |
sarvavidyādānadakṣā saṅgītōpaniṣatpriyā || 2 ||

sarvabhūtahr̥dāvāsā sarvagīrvāṇapūjitā |
samr̥ddhā saṅgamuditā sarvalōkaikasaṁśrayā || 3 ||

saptakōṭimahāmantrasvarūpā sarvasākṣiṇī |
sarvāṅgasundarī sarvagatā satyasvarūpiṇī || 4 ||

samā samayasaṁvēdyā samayajñā sadāśivā |
saṅgītarasikā sarvakalāmayaśukapriyā || 5 ||

candanālēpadigdhāṅgī saccidānandarūpiṇī |
kadambavāṭīnilayā kamalākāntasēvitā || 6 ||

kaṭākṣōtpannakandarpā kaṭākṣitamahēśvarā |
kalyāṇī kamalāsēvyā kalyāṇācalavāsinī || 7 ||

kāntā kandarpajananī karuṇārasasāgarā |
kalidōṣaharā kāmyā kāmadā kāmavardhinī || 8 ||

kadambakalikōttaṁsā kadambakusumapriyā |
kadambamūlarasikā kāmākṣī kamalānanā || 9 ||

kambukaṇṭhī kalālāpā kamalāsanapūjitā |
kātyāyanī kēliparā kamalākṣasahōdarī || 10 ||

kamalākṣī kalārūpā kōkākārakucadvayā |
kōkilā kōkilārāvā kumārajananī śivā || 11 ||

sarvajñā santatōnmattā sarvaiśvaryapradāyinī |
sudhāpriyā surārādhyā sukēśī surasundarī || 12 ||

śōbhanā śubhadā śuddhā śuddhacittaikavāsinī |
vēdavēdyā vēdamayī vidyādharagaṇārcitā || 13 ||

vēdāntasārā viśvēśī viśvarūpā virūpiṇī |
virūpākṣapriyā vidyā vindhyācalanivāsinī || 14 ||

vīṇāvādavinōdajñā vīṇāgānaviśāradā |
vīṇāvatī bindurūpā brahmāṇī brahmarūpiṇī || 15 ||

pārvatī paramā:’cintyā parāśaktiḥ parātparā |
parānandā parēśānī paravidyā parāparā || 16 ||

bhaktapriyā bhaktigamyā bhaktānāṁ paramā gatiḥ |
bhavyā bhavapriyā bhīrurbhavasāgaratāriṇī || 17 ||

bhayaghnī bhāvukā bhavyā bhāminī bhaktapālinī |
bhēdaśūnyā bhēdahantrī bhāvanā munibhāvitā || 18 ||

māyā mahēśvarī mānyā mātaṅgī malayālayā |
mahanīyā madōnmattā mantriṇī mantranāyikā || 19 ||

mahānandā manōgamyā mataṅgakulamaṇḍanā |
manōjñā māninī mādhvī sindhumadhyakr̥tālayā || 20 ||

madhuprītā nīlakacā mādhvīrasamadālasā |
pūrṇacandrābhavadanā pūrṇā puṇyaphalapradā || 21 ||

pulōmajārcitā pūjyā puruṣārthapradāyinī |
nārāyaṇī nādarūpā nādabrahmasvarūpiṇī || 22 ||

nityā navanavākārā nityānandā nirākulā |
niṭilākṣapriyā nētrī nīlēndīvaralōcanā || 23 ||

tamālakōmalākārā taruṇī tanumadhyamā |
taṭitpiśaṅgavasanā taṭitkōṭisamadyutiḥ || 24 ||

madhurā maṅgalā mēdhyā madhupānapriyā sakhī |
citkalā cāruvadanā sukharūpā sukhapradā || 25 ||

kūṭasthā kaulinī kūrmapīṭhasthā kuṭilālakā |
śāntā śāntimatī śāntiḥ śyāmalā śyāmalākr̥tiḥ || 26 ||

śaṅkhinī śaṅkarī śaivī śaṅkhakuṇḍalamaṇḍitā |
kundadantā kōmalāṅgī kumārī kulayōginī || 27 ||

nigarbhayōginīsēvyā nirantararatipriyā |
śivadūtī śivakarī jaṭilā jagadāśrayā || 28 ||

śāmbhavī yōginilayā paracaitanyarūpiṇī |
daharākāśanilayā daṇḍinīparipūjitā || 29 ||

sampatkarīgajārūḍhā sāndrānandā surēśvarī |
campakōdbhāsitakacā candraśēkharavallabhā || 30 ||

cārurūpā cārudatī candrikā śambhumōhinī |
vimalā viduṣī vāṇī kamalā kamalāsanā || 31 ||

karuṇāpūrṇahr̥dayā kāmēśī kambukandharā |
rājarājēśvarī rājamātaṅgī rājavallabhā || 32 ||

sacivā sacivēśānī sacivatvapradāyinī |
pañcabāṇārcitā bālā pañcamī paradēvatā || 33 ||

umā mahēśvarī gaurī saṅgītajñā sarasvatī |
kavipriyā kāvyakalā kalau siddhipradāyinī || 34 ||

lalitāmantriṇī ramyā lalitārājyapālinī |
lalitāsēvanaparā lalitājñāvaśaṁvadā || 35 ||

lalitākāryacaturā lalitābhaktapālinī |
lalitārdhāsanārūḍhā lāvaṇyarasaśēvadhiḥ || 36 ||

rañjanī lālitaśukā lasaccūlīvarānvitā |
rāgiṇī ramaṇī rāmā ratī ratisukhapradā || 37 ||

bhōgadā bhōgyadā bhūmipradā bhūṣaṇaśālinī |
puṇyalabhyā puṇyakīrtiḥ purandarapurēśvarī || 38 ||

bhūmānandā bhūtikarī klīṅkārī klinnarūpiṇī |
bhānumaṇḍalamadhyasthā bhāminī bhāratī dhr̥tiḥ || 39 ||

nārāyaṇārcitā nāthā nādinī nādarūpiṇī |
pañcakōṇasthitā lakṣmīḥ purāṇī purarūpiṇī || 40 ||

cakrasthitā cakrarūpā cakriṇī cakranāyikā |
ṣaṭcakramaṇḍalāntaḥsthā brahmacakranivāsinī || 41 ||

antarabhyarcanaprītā bahirarcanalōlupā |
pañcāśatpīṭhamadhyasthā mātr̥kāvarṇarūpiṇī || 42 ||

mahādēvī mahāśaktiḥ mahāmāyā mahāmatiḥ |
mahārūpā mahādīptiḥ mahālāvaṇyaśālinī || 43 ||

māhēndrī madirādr̥ptā madirāsindhuvāsinī |
madirāmōdavadanā madirāpānamantharā || 44 ||

duritaghnī duḥkhahantrī dūtī dūtaratipriyā |
vīrasēvyā vighnaharā yōginī gaṇasēvitā || 45 ||

nijavīṇāravānandanimīlitavilōcanā |
vajrēśvarī vaśyakarī sarvacittavimōhinī || 46 ||

śabarī śambarārādhyā śāmbarī sāmasaṁstutā |
tripurāmantrajapinī tripurārcanatatparā || 47 ||

trilōkēśī trayīmātā trimūrtistridivēśvarī |
aiṅkārī sarvajananī sauḥkārī saṁvidīśvarī || 48 ||

bōdhā bōdhakarī bōdhyā budhārādhyā purātanī |
bhaṇḍasōdarasaṁhartrī bhaṇḍasainyavināśinī || 49 ||

gēyacakrarathārūḍhā gurumūrtiḥ kulāṅganā |
gāndharvaśāstramarmajñā gandharvagaṇapūjitā || 50 ||

jaganmātā jayakarī jananī janadēvatā |
śivārādhyā śivārdhāṅgī śiñjanmañjīramaṇḍitā || 51 ||

sarvātmikā hr̥ṣīkēśī sarvapāpavināśinī |
sarvarōgaharā sādhyā dharmiṇī dharmarūpiṇī || 52 ||

ācāralabhyā svācārā khēcarī yōnirūpiṇī |
pativratā pāśahantrī paramārthasvarūpiṇī || 53 ||

paṇḍitā parivārāḍhyā pāṣaṇḍamatabhañjanī |
śrīkarī śrīmatī dēvī bindunādasvarūpiṇī || 54 ||

aparṇā himavatputrī durgā durgatihāriṇī |
vyālōlaśaṅkhatāṭaṅkā vilasadgaṇḍapālikā || 55 ||

sudhāmadhurasālāpā sindūratilakōjjvalā |
alaktakāraktapādā nandanōdyānavāsinī || 56 ||

vāsantakusumāpīḍā vasantasamayapriyā |
dhyānaniṣṭhā dhyānagamyā dhyēyā dhyānasvarūpiṇī || 57 ||

dāridryahantrī daurbhāgyaśamanī dānavāntakā |
tīrtharūpā trinayanā turīyā dōṣavarjitā || 58 ||

mēdhāpradāyinī mēdhyā mēdinī madaśālinī |
madhukaiṭabhasaṁhartrī mādhavī mādhavapriyā || 59 ||

mahilā mahimāsārā śarvāṇī śarmadāyinī |
rudrāṇī rucirā raudrī rukmabhūṣaṇabhūṣitā || 60 ||

ambikā jagatāṁ dhātrī jaṭinī dhūrjaṭipriyā |
sūkṣmasvarūpiṇī saumyā suruciḥ sulabhā śubhā || 61 ||

vipañcīkalanikvāṇavimōhitajagattrayā |
bhairavaprēmanilayā bhairavī bhāsurākr̥tiḥ || 62 ||

puṣpiṇī puṇyanilayā puṇyaśravaṇakīrtanā |
kurukullā kuṇḍalinī vāgīśī nakulēśvarī || 63 ||

vāmakēśī girisutā vārtālīparipūjitā |
vāruṇīmadaraktākṣī vandāruvaradāyinī || 64 ||

kaṭākṣasyandikaruṇā kandarpamadavardhinī |
dūrvāśyāmā duṣṭahantrī duṣṭagrahavibhēdinī || 65 ||

sarvaśatrukṣayakarī sarvasampatpravardhinī |
kabarīśōbhikalhārā kalaśiñjitamēkhalā || 66 ||

mr̥ṇālītulyadōrvallī mr̥ḍānī mr̥tyuvarjitā |
mr̥dulā mr̥tyusaṁhartrī mañjulā mañjubhāṣiṇī || 67 ||

karpūravīṭīkabalā kamanīyakapōlabhūḥ |
karpūrakṣōdadigdhāṅgī kartrī kāraṇavarjitā || 68 ||

anādinidhanā dhātrī dhātrīdharakulōdbhavā |
stōtrapriyā stutimayī mōhinī mōhahāriṇī || 69 ||

jīvarūpā jīvakārī jīvanmuktipradāyinī |
bhadrapīṭhasthitā bhadrā bhadradā bhargabhāminī || 70 ||

bhagānandā bhagamayī bhagaliṅgā bhagēśvarī |
mattamātaṅgagamanā mātaṅgakulamañjarī || 71 ||

rājahaṁsagatī rājñī rājarāja samarcitā |
bhavānī pāvanī kālī dakṣiṇā dakṣakanyakā || 72 ||

havyavāhā havirbhōktrī hāriṇī duḥkhahāriṇī |
saṁsāratāriṇī saumyā sarvēśī samarapriyā || 73 ||

svapnavatī jāgariṇī suṣuptā viśvarūpiṇī |
taijasī prājñakalanā cētanā cētanāvatī || 74 ||

cinmātrā cidghanā cētyā cicchāyā citsvarūpiṇī |
nivr̥ttirūpiṇī śāntiḥ pratiṣṭhā nityarūpiṇī || 75 ||

vidyārūpā śāntyatītā kalāpañcakarūpiṇī |
hrīṅkārī hrīmatī hr̥dyā hrīcchāyā harivāhanā || 76 ||

mūlaprakr̥tiravyaktā vyaktāvyaktavinōdinī |
yajñarūpā yajñabhōktrī yajñāṅgī yajñarūpiṇī || 77 ||

dīkṣitā kṣamaṇā kṣāmā kṣitiḥ kṣāntiḥ śrutiḥ smr̥tiḥ |
ēkā:’nēkā kāmakalā kalyā kālasvarūpiṇī || 78 ||

dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī |
gāyatrī gaganākārā gīrdēvī garuḍāsanā || 79 ||

sāvitrī sakalādhyakṣā brahmāṇī brāhmaṇapriyā |
jagannāthā jaganmūrtiḥ jaganmr̥tyunivāriṇī || 80 ||

dr̥grūpā dr̥śyanilayā draṣṭrī mantrī cirantanī |
vijñātrī vipulā vēdyā vr̥ddhā varṣīyasī mahī || 81 ||

āryā kuhariṇī guhyā gaurī gautamapūjitā |
nandinī nalinī nityā nītirnayaviśāradā || 82 ||

gatāgatajñā gandharvī girijā garvanāśinī |
priyavratā pramā prāṇā pramāṇajñā priyaṁvadā || 83 ||

aśarīrā śarīrasthā nāmarūpavivarjitā |
varṇāśramavibhāgajñā varṇāśramavivarjitā || 84 ||

nityamuktā nityatr̥ptā nirlēpā niravagrahā |
icchājñānakriyāśaktiḥ indirā bandhurākr̥tiḥ || 85 ||

manōrathapradā mukhyā māninī mānavarjitā |
nīrāgā nirahaṅkārā nirnāśā nirupaplavā || 86 ||

vicitrā citracāritrā niṣkalā nigamālayā |
brahmavidyā brahmanāḍī bandhahantrī balipriyā || 87 ||

sulakṣaṇā lakṣaṇajñā sundarabhrūlatāñcitā |
sumitrā mālinī sīmā mudriṇī mudrikāñcitā || 88 ||

rajasvalā ramyamūrtirjayā janmavivarjitā |
padmālayā padmapīṭhā padminī padmavarṇinī || 89 ||

viśvambharā viśvagarbhā viśvēśī viśvatōmukhī |
advitīyā sahasrākṣī virāḍrūpā vimōcinī || 90 ||

sūtrarūpā śāstrakarī śāstrajñā śastradhāriṇī |
vēdavidvēdakr̥dvēdyā vittajñā vittaśālinī || 91 ||

viśadā vaiṣṇavī brāhmī vairiñcī vākpradāyinī |
vyākhyātrī vāmanā vr̥ddhiḥ viśvanāthā viśāradā || 92 ||

mudrēśvarī muṇḍamālā kālī kaṅkālarūpiṇī |
mahēśvaraprītikarī mahēśvara pativratā || 93 ||

brahmāṇḍamālinī budhnyā mataṅgamunipūjitā |
īśvarī caṇḍikā caṇḍī niyantrī niyamasthitā || 94 ||

sarvāntaryāmiṇī sēvyā santatiḥ santatipradā |
tamālapallavaśyāmā tāmrōṣṭhī tāṇḍavapriyā || 95 ||

nāṭyalāsyakarī rambhā naṭarājapriyāṅganā |
anaṅgarūpā:’naṅgaśrīranaṅgēśī vasundharā || 99 ||

sāmrājyadāyinī siddhā siddhēśī siddhidāyinī |
siddhamātā siddhapūjyā siddhārthā vasudāyinī || 97 ||

bhaktimatkalpalatikā bhaktidā bhaktavatsalā |
pañcaśaktyarcitapadā paramātmasvarūpiṇī || 98 ||

ajñānatimirajyōtsnā nityāhlādā nirañjanā |
mugdhā mugdhasmitā maitrī mugdhakēśī madhupriyā || 99 ||

kalāpinī kāmakalā kāmakēliḥ kalāvatī |
akhaṇḍā nirahaṅkārā pradhānapuruṣēśvarī || 100 ||

rahaḥpūjyā rahaḥkēlī rahaḥstutyā harapriyā |
śaraṇyā gahanā guhyā guhāntaḥsthā guhaprasūḥ || 101 ||

svasaṁvēdyā svaprakāśā svātmasthā svargadāyinī |
niṣprapañcā nirādhārā nityānityasvarūpiṇī || 102 ||

nirmadā nartakī kīrtiḥ niṣkāmā niṣkalā kalā |
aṣṭamūrtiramōghōmā nandyādigaṇapūjitā || 103 ||

yantrarūpā tantrarūpā mantrarūpā manōnmanī |
śivakāmēśvarī dēvī cidrūpā cittaraṅgiṇī || 104 ||

citsvarūpā citprakāśā cinmūrtiścinmayī citiḥ |
mūrkhadūrā mōhahantrī mukhyā krōḍamukhīsakhī || 105 ||

jñānajñātr̥jñēyarūpā vyōmākārā vilāsinī |
vimarśarūpiṇī vaśyā vidhānajñā vijr̥mbhitā || 106 ||

kētakīkusumāpīḍā kastūrītilakōjjvalā |
mr̥gyā mr̥gākṣī rasikā mr̥ganābhisugandhinī || 107 ||

yakṣakardamaliptāṅgī yakṣiṇī yakṣapūjitā |
lasanmāṇikyakaṭakā kēyūrōjjvaladōrlatā || 108 ||

sindūrarājatsīmantā subhrūvallī sunāsikā |
kaivalyadā kāntimatī kaṭhōrakucamaṇḍalā || 109 ||

talōdarī tamōhantrī trayastriṁśatsurātmikā |
svayambhūḥ kusumāmōdā svayambhukusumapriyā || 110 ||

svādhyāyinī sukhārādhyā vīraśrīrvīrapūjitā |
drāviṇī vidrumābhōṣṭhī vēginī viṣṇuvallabhā || 111 ||

hālāmadālasadvāṇī lōlā līlāvatī ratiḥ |
lōpāmudrārcitā lakṣmīrahalyāparipūjitā || 112 ||

ābrahmakīṭajananī kailāsagirivāsinī |
nidhīśvarī nirātaṅkā niṣkalaṅkā jaganmayī || 113 ||

ādilakṣmīranantaśrīracyutā tattvarūpiṇī |
nāmajātyādirahitā naranārāyaṇārcitā || 114 ||

guhyōpaniṣadudgītā lakṣmīvāṇīniṣēvitā |
mataṅgavaradā siddhā mahāyōgīśvarī guruḥ || 115 ||

gurupriyā kulārādhyā kulasaṅkētapālinī |
ciccandramaṇḍalāntaḥsthā cidākāśasvarūpiṇī || 116 ||

anaṅgaśāstratattvajñā nānāvidharasapriyā |
nirmalā niravadyāṅgī nītijñā nītirūpiṇī || 117 ||

vyāpinī vibudhaśrēṣṭhā kulaśailakumārikā |
viṣṇuprasūrvīramātā nāsāmaṇivirājitā || 118 ||

nāyikā nagarīsaṁsthā nityatuṣṭā nitambinī |
pañcabrahmamayī prāñcī brahmātmaikyasvarūpiṇī || 119 ||

sarvōpaniṣadudgītā sarvānugrahakāriṇī |
pavitrā pāvanā pūtā paramātmasvarūpiṇī || 120 ||

sūryēnduvahninayanā sūryamaṇḍalamadhyagā |
gāyatrī gātrarahitā suguṇā guṇavarjitā || 121 ||

rakṣākarī ramyarupā sāttvikā sattvadāyinī |
viśvātītā vyōmarūpā sadārcanajapapriyā || 122 ||

ātmabhūrajitā jiṣṇurajā svāhā svadhā sudhā |
nanditāśēṣabhuvanā nāmasaṅkīrtanapriyā || 123 ||

gurumūrtirgurumayī gurupādārcanapriyā |
gōbrāhmaṇātmikā gurvī nīlakaṇṭhī nirāmayā || 124 ||

mānavī mantrajananī mahābhairavapūjitā |
nityōtsavā nityapuṣṭā śyāmā yauvanaśālinī || 125 ||

mahanīyā mahāmūrtirmahatī saukhyasantatiḥ |
pūrṇōdarī havirdhātrī gaṇārādhyā gaṇēśvarī || 126 ||

gāyanā garvarahitā svēdabindūllasanmukhī |
tuṅgastanī tulāśūnyā kanyā kamalavāsinī || 127 ||

śr̥ṅgāriṇī śrīḥ śrīvidyā śrīpradā śrīnivāsinī |
trailōkyasundarī bālā trailōkyajananī sudhīḥ || 128 ||

pañcaklēśaharā pāśadhāriṇī paśumōcanī |
pāṣaṇḍahantrī pāpaghnī pārthivaśrīkarī dhr̥tiḥ || 129 ||

nirapāyā durāpā yā sulabhā śōbhanākr̥tiḥ |
mahābalā bhagavatī bhavarōganivāriṇī || 130 ||

bhairavāṣṭakasaṁsēvyā brāhmyādiparivāritā |
vāmādiśaktisahitā vāruṇīmadavihvalā || 131 ||

variṣṭhā vaśyadā vaśyā bhaktārtidamanā śivā |
vairāgyajananī jñānadāyinī jñānavigrahā || 132 ||

sarvadōṣavinirmuktā śaṅkarārdhaśarīriṇī |
sarvēśvarapriyatamā svayañjyōtiḥ svarūpiṇī || 133 ||

kṣīrasāgaramadhyasthā mahābhujagaśāyinī |
kāmadhēnurbr̥hadgarbhā yōganidrā yugandharā || 134 ||

mahēndrōpēndrajananī mātaṅgakulasambhavā |
mataṅgajātisampūjyā mataṅgakuladēvatā || 135 ||

guhyavidyā vaśyavidyā siddhavidyā śivāṅganā |
sumaṅgalā ratnagarbhā sūryamātā sudhāśanā || 136 ||

khaḍgamaṇḍalasampūjyā sālagrāmanivāsinī |
durjayā duṣṭadamanā durnirīkṣyā duratyayā || 137 ||

śaṅkhacakragadāhastā viṣṇuśaktirvimōhinī |
yōgamātā yōgagamyā yōganiṣṭhā sudhāsravā || 138 ||

samādhiniṣṭhaiḥ saṁvēdyā sarvabhēdavivarjitā |
sādhāraṇā sarōjākṣī sarvajñā sarvasākṣiṇī || 139 ||

mahāśaktirmahōdārā mahāmaṅgaladēvatā |
kalau kr̥tāvataraṇā kalikalmaṣanāśinī || 140 ||

sarvadā sarvajananī nirīśā sarvatōmukhī |
sugūḍhā sarvatō bhadrā susthitā sthāṇuvallabhā || 141 ||

carācarajagadrūpā cētanācētanākr̥tiḥ |
mahēśvaraprāṇanāḍī mahābhairavamōhinī || 142 ||

mañjulā yauvanōnmattā mahāpātakanāśinī |
mahānubhāvā māhēndrī mahāmarakataprabhā || 143 ||

sarvaśaktyāsanā śaktirnirābhāsā nirindriyā |
samastadēvatāmūrtiḥ samastasamayārcitā || 144 ||

suvarcalā viyanmūrtiḥ puṣkalā nityapuṣpiṇī |
nīlōtpaladalaśyāmā mahāpralayasākṣiṇī || 145 ||

saṅkalpasiddhā saṅgītarasikā rasadāyinī |
abhinnā brahmajananī kālakramavivarjitā || 146 ||

ajapā jāḍyarahitā prasannā bhagavatpriyā |
indirā jagatīkandā saccidānandakandalī |
śrīcakranilayā dēvī śrīvidyā śrīpradāyinī || 147 ||

phalaśrutiḥ |
iti tē kathitō lakṣmi nāmasārastavō mayā |
śyāmalāyā mahādēvyāḥ sarvavaśyapradāyakaḥ || 148 ||

ya imaṁ paṭhatē nityaṁ nāmasārastavaṁ param |
tasya naśyanti pāpāni mahāntyapi na saṁśayaḥ || 149 ||

trisandhyaṁ yaḥ paṭhēnnityaṁ varṣamēkamatandritaḥ |
sārvabhaumō mahīpālastasya vaśyō bhavēddhruvam || 150 ||

mūlamantrajapāntē yaḥ paṭhēnnāmasahasrakam |
mantrasiddhirbhavēttasya śīghramēva varānanē || 151 ||

jagattrayaṁ vaśīkr̥tya sākṣātkāmasamō bhavēt |
dinē dinē daśāvr̥ttyā maṇḍalaṁ yō japēnnaraḥ || 152 ||

sacivaḥ sa bhavēddēvi sārvabhaumasya bhūpatēḥ |
ṣaṇmāsaṁ yō japēnnityaṁ ēkavāraṁ dr̥ḍhavrataḥ || 153 ||

bhavanti tasya dhānyānāṁ dhanānāṁ ca samr̥ddhayaḥ |
candanaṁ kuṅkumaṁ vāpi bhasma vā mr̥ganābhikam || 154 ||

anēnaiva trirāvattyā nāmasārēṇa mantritam |
yō lalāṭē dhārayatē tasya vaktrāvalōkanāt || 155 ||

hantumudyatakhaḍgō:’pi śatrurvaśyō bhavēddhruvam |
anēna nāmasārēṇa mantritaṁ prāśayējjalam || 156 ||

māsamātraṁ varārōhē gāndharvanipuṇō bhavēt |
saṅgītē kavitāyāṁ ca nāsti tatsadr̥śō bhuvi || 157 ||

brahmajñānamavāpnōti mōkṣaṁ cāpyadhigacchati |
prīyatē śyāmalā nityaṁ prītā:’bhīṣṭaṁ prayacchati || 158 ||

iti saubhāgyalakṣmīkalpatāntargatē lakṣmīnārāyaṇasaṁvādē aṣṭasaptitamē khaṇḍē śrī śyāmalā sahasranāma stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed