Sri Varahi Kavacham – śrī vārāhī kavacam


asya śrīvārāhīkavacasya trilōcana r̥ṣiḥ, anuṣṭup chandaḥ, śrīvārāhī dēvatā, ōṁ bījaṁ, glauṁ śaktiḥ, svāhēti kīlakaṁ, mama sarvaśatrunāśanārthē japē viniyōgaḥ ||

dhyānam |
dhyātvēndranīlavarṇābhāṁ candrasūryāgnilōcanām |
vidhiviṣṇuharēndrādi mātr̥bhairavasēvitām || 1 ||

jvalanmaṇigaṇaprōktamakuṭāmāvilambitām |
astraśastrāṇi sarvāṇi tattatkāryōcitāni ca || 2 ||

ētaiḥ samastairvividhaṁ bibhratīṁ musalaṁ halam |
pātvā hiṁsrān hi kavacaṁ bhuktimuktiphalapradam || 3 ||

paṭhēttrisandhyaṁ rakṣārthaṁ ghōraśatrunivr̥ttidam |
vārtālī mē śiraḥ pātu ghōrāhī phālamuttamam || 4 ||

nētrē varāhavadanā pātu karṇau tathāñjanī |
ghrāṇaṁ mē rundhinī pātu mukhaṁ mē pātu jambhinī || 5 ||

pātu mē mōhinī jihvāṁ stambhinī kaṇṭhamādarāt |
skandhau mē pañcamī pātu bhujau mahiṣavāhanā || 6 ||

siṁhārūḍhā karau pātu kucau kr̥ṣṇamr̥gāñcitā |
nābhiṁ ca śaṅkhinī pātu pr̥ṣṭhadēśē tu cakriṇi || 7 ||

khaḍgaṁ pātu ca kaṭyāṁ mē mēḍhraṁ pātu ca khēdinī |
gudaṁ mē krōdhinī pātu jaghanaṁ stambhinī tathā || 8 ||

caṇḍōccaṇḍaścōruyugmaṁ jānunī śatrumardinī |
jaṅghādvayaṁ bhadrakālī mahākālī ca gulphayōḥ || 9 ||

pādādyaṅguliparyantaṁ pātu cōnmattabhairavī |
sarvāṅgaṁ mē sadā pātu kālasaṅkarṣaṇī tathā || 10 ||

yuktāyuktasthitaṁ nityaṁ sarvapāpātpramucyatē |
sarvē samarthya samyuktaṁ bhaktarakṣaṇatatparam || 11 ||

samastadēvatā sarvaṁ savyaṁ viṣṇōḥ purārdhanē |
sarvaśatruvināśāya śūlinā nirmitaṁ purā || 12 ||

sarvabhaktajanāśritya sarvavidvēṣasaṁhatiḥ |
vārāhī kavacaṁ nityaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ || 13 ||

tathā vidhaṁ bhūtagaṇā na spr̥śanti kadācana |
āpadaḥ śatrucōrādi grahadōṣāśca sambhavāḥ || 14 ||

mātā putraṁ yathā vatsaṁ dhēnuḥ pakṣmēva lōcanam |
tathāṅgamēva vārāhī rakṣā rakṣāti sarvadā || 15 ||

iti śrīrudrayāmalatantrē śrī vārāhī kavacam |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed